SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ कथाकोशः [ ५३ ] [५१] मायाशल्याद्रभूव पूतिमुखी इत्यादि । [ पब्भट्ठबोधिलाभा मायासल्लेण आस पूदिमुही । दासी सागरदत्तस्स पुप्फदंता हु विरदा वि ॥१२८६॥ ] अस्याः कथा - अजितावर्तनगरे राजा पुष्पचूलो, राज्ञी पुष्पदत्ता | अमरगुरुमुनिसमीपे धर्ममाकर्ण्य राजा. मुनिरभूत् । ब्रह्मलायिकासमीपे राज्ञी आर्यिका जाता । सा राज्ञी कुलैश्वर्यमदेनायिकानां वन्दनां न करोति । सुगन्धद्रव्येण शरीरसंस्कारं कुर्वाणा निषिद्धापि मायया उत्तरं ददाति । कन्तिके स्वभावेन सुगन्धि शरीरं मे । एवं मायादोषेण मृत्वा चम्पायां राजश्रेष्ठि सागरदत्तस्य पूतिमुखी दासी बभूव । [५२] मरीचिभ्रमित चिरकालम् | [मिच्छत्तसल्लदोसा पियधम्मो साधुवच्छलो संतो । बहुदुवखे संसारे सुचिरं पडिहिडिओ मरीची || १२८७।। ] अस्य कथा - एकदा समवसरणे भरतेन वृषभदेवः पृष्टः । यो ऽयोध्यायां भरतचक्रवर्तिनः पुत्री मरीचिः वृषभदेवेन सह मुनि - १५ रभूत् । अग्रे त्रयोविंशतितीर्थंकरा भविष्यन्ति । तेषां मध्ये कोऽपि जीवस्तव समवसरणे किमस्ति न वा । कथितं देवेन - तव पुत्रो ऽयं मरीचिमुनि रन्तिमतीर्थकरो भविष्यति । तदाकर्ण्य सम्यक्त्वं व्रतं च १८ परित्यज्य परिव्राजकादिरूपेण सांख्यादिमतं प्रवर्त्य संसारे बहुतरकालं भ्रान्तः ॥ [ ५३ ] अयोध्यानगरे स गन्धमित्रो ऽपीत्यादि । [ सरजूए गंधमित्तो घाणिदियवसगदो विणीदाए । विसगंध पुप्फमग्घाय मदो णिरयं च संपत्ती ॥। १३५५ ।। ] Jain Education International For Private & Personal Use Only १२ २१ www.jainelibrary.org
SR No.016058
Book TitleKathakosha
Original Sutra AuthorPrabhachandracharya
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1974
Total Pages216
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy