________________
कथाकोशः [ ५३ ]
[५१] मायाशल्याद्रभूव पूतिमुखी इत्यादि ।
[ पब्भट्ठबोधिलाभा मायासल्लेण आस पूदिमुही । दासी सागरदत्तस्स पुप्फदंता हु विरदा वि ॥१२८६॥ ] अस्याः कथा - अजितावर्तनगरे राजा पुष्पचूलो, राज्ञी पुष्पदत्ता | अमरगुरुमुनिसमीपे धर्ममाकर्ण्य राजा. मुनिरभूत् । ब्रह्मलायिकासमीपे राज्ञी आर्यिका जाता । सा राज्ञी कुलैश्वर्यमदेनायिकानां वन्दनां न करोति । सुगन्धद्रव्येण शरीरसंस्कारं कुर्वाणा निषिद्धापि मायया उत्तरं ददाति । कन्तिके स्वभावेन सुगन्धि शरीरं मे । एवं मायादोषेण मृत्वा चम्पायां राजश्रेष्ठि सागरदत्तस्य पूतिमुखी दासी बभूव ।
[५२] मरीचिभ्रमित चिरकालम् |
[मिच्छत्तसल्लदोसा पियधम्मो साधुवच्छलो संतो । बहुदुवखे संसारे सुचिरं पडिहिडिओ मरीची || १२८७।। ] अस्य कथा - एकदा समवसरणे भरतेन वृषभदेवः पृष्टः । यो ऽयोध्यायां भरतचक्रवर्तिनः पुत्री मरीचिः वृषभदेवेन सह मुनि - १५ रभूत् । अग्रे त्रयोविंशतितीर्थंकरा भविष्यन्ति । तेषां मध्ये कोऽपि जीवस्तव समवसरणे किमस्ति न वा । कथितं देवेन - तव पुत्रो ऽयं मरीचिमुनि रन्तिमतीर्थकरो भविष्यति । तदाकर्ण्य सम्यक्त्वं व्रतं च १८ परित्यज्य परिव्राजकादिरूपेण सांख्यादिमतं प्रवर्त्य संसारे बहुतरकालं
भ्रान्तः ॥
[ ५३ ] अयोध्यानगरे स गन्धमित्रो ऽपीत्यादि । [ सरजूए गंधमित्तो घाणिदियवसगदो विणीदाए । विसगंध पुप्फमग्घाय मदो णिरयं च संपत्ती ॥। १३५५ ।। ]
Jain Education International
For Private & Personal Use Only
१२
२१
www.jainelibrary.org