SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ ४०२ : आराधना - कथाकोष राय दवडी तिला वनी । दुःखभोग नरक खानी । पश्चाताप बुधजनी । वैराग्य मनी दीक्षाग्रहण || ११ || पूर्वपुण्य तो देवदत्त | रक्षण करि त्या भगवंत । सत्यवादिसी जय प्राप्त । पुण्ययोगात सहजची ||१२|| श्लोक - इत्थं ज्ञात्वा बुधैश्चित्ते कुस्तीवृत्तं सुदारुणं । कार्यकष्टकराणां हि विषयाणां निवारणं ॥ ९३ ॥ टीका - ऐसे जानोनि ज्ञानवंत । कुस्त्री वर्त्तती अनुचित । विषयलुब्ध न करा चित्त । अपकीर्तीते दुःख भारी ॥ ९४ ॥ काव्यः - धन्यास्ते मुनयो जिनेंद्रकथितैः शीळवतैर्मंडिता: । कामः क्रूरकरींद्र दुर्जयघटावित्रासकंठीरवाः ॥ ज्ञानध्यानरता विरक्तहृदया भव्याब्जसद्भास्कराः । संसारार्णवतारणेऽतिचतुराः कुर्युः सतां मंगलं ॥ ९५ ॥ इति कथाकोशे रत्नकीर्तिचंद्रविरचिते गोपवतीकथा ||३१|| वीरवतीकथा द्वयं ||३२|| समाप्ता प्रसंग २९ संपूर्ण शुभं शुभं । कल्याणमस्तु । तथास्तु | जै जै जै जै जै । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016054
Book TitleAradhana Kathakosha
Original Sutra AuthorBhattarak Chandrakirti
AuthorShantikumar Jaykumar Killedar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1978
Total Pages814
LanguageMarathi
ClassificationBook_Other & Dictionary
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy