SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ओधावति- ओसारित : ४१ ओधावति-दौड़ता है। ओधावति त्ति वा बूया अहिधावति णोल्लति । (अंपि पु ८०) ओभासेइ- उद्योतित करता है। ओभासेइ उज्जोएइ तवेइ पभासेइ। (भ १/२५७) ओभासंति उज्जोवेंति तवेंति पगासिति । (सूर्य टी प ६३) ओयंसि-ओजस्वी। ___ ओयंसी तेयंसी वच्चंसी जसंसी।' (ज्ञा १/१/४) ओयण-भात। ओयणो कूरो भत्तं। (सूचू २ पृ ३३०) ओराल-विपुल। ओरालेणं विपुलेणं पयत्तेणं पग्गहिएणं कल्लाणेणं सिवेणं धन्नेणं मंगल्लेणं सस्सिरीएणं उदग्गेणं उदत्तेणं उत्तमेणं महाणुभागेणं । (भ ३/१०४) ओरालं (उराल) विस्तरालं विसालं । (अनुद्वाचू पृ ६०-६१) ओराले त्ति उदारः प्रधानः।' (ज्ञाटी प ८) ओवास-अवकाश। ओवासो अवगासो स्थानम् । (निचूभा ४ पृ १८७) ओवीलेमाण-पीटे जाते हुए। ___ ओवीलेमाणे विहम्मेमाणे तज्जेमाणे तालेमाणे । (विपा ३/९) ओसारित-अपसृत। ओसारिते ओमत्थिते ओणामिते ओवट्टिते ओलोकिते ओकट्ठिते ओवत्ते ओणते उग्ग हिते उच्छुढे भोतारिते ओतिण्णे उक्खित्ते ओमुक्के । (अंवि पृ १७१) ओसरिते ओमथिते ओणामिते ओवट्टिते ओलोलिते ओकड्डिते ओवत्ते ओणते ओछुद्धे ओतारिए ओमुक्के। (अंधि पृ १६६) १. देखें-परि० ३ ४. देखें-परि० २ २. देखें-परि० ३ ५. देखें-परि० २ ३. देखें-परि० २ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy