SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३८६ । परिशिष्ट ३ किट्टते-कृतण संशब्दने। किरियंति-डुकृग् करणे। किलामेज्ज-क्लमूच ग्लानौ । कोडंति-क्रीड़ विहारे। कोलंति-क्रीड़ विहारे । कुच्छति-कुत्सिण अवक्षेपे। कुब्वइ-डुकंग करणे, कुवं करणे। क्रमति-क्रम पादविक्षेपे। खमइ-क्षमौच सहने । खाति-खाद भक्षणे। खोभेइ-क्षुभश् संचलने । गच्छति-गम्लगती। गरहति-गहण विनिन्दने । गलइ-गलिण् स्रावणे। गिज्झइ-गृधूच् अभिकांक्षायाम् । गिण्हाति-ग्रहीश उपादाने । गुणेति-गुण आमन्त्रणे । गृहाति-ग्रहीश् उपादाने । घट्टेइ-घट्टण् चलने । 'घडइ-घटिष् चेष्टायाम् । घुमति-घूर्णत् भ्रमणे। चञ्चूयते-चर गती। चयंति-त्यजं हानी। चरति-चर गती। चाएति-शक्लुट्' शक्ती । चालेइ-चल कम्पने । चितेहिति-चितुण् स्मृत्याम् । छडु-छर्दण् वमने छिदति-छिपी द्वैधीकरणे । १.धातु पृ ३६४ आगमिकधातु । २. प्रा.४८६ शकेश्चय-तर-तीर-पारा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy