SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट ३ : ३८ उज्झीयति-उज्झत् उत्सर्गे। उत्तरति-उद्-तृ प्लवनतरणयोः । उत्तुदति-उद्-तुदींत व्यथने । उत्क्षिप्यति-उद-क्षिपंच प्रेरणे । उत्पादयदि-उद्-पदिच् गती। उत्प्रेक्षते-उद्-प्र-ईक्षि दर्शने । उत्सृजति-उद्-सृजिच् विसर्गे । उद्दवेति-उद्-द्रांक् कुत्सितगतौ । उपनीयते-उप-णींग प्रापणे । उपपदरिसिते-उप-प्र-दृशृप्रेक्षणे । उपपद्यते-उप-पदिच् गतौ ।। उपलभते-उप-डुलभिष् प्राप्तौ । उप्पज्जते-उद-पदिंच गती। उप्पाडेहि-उद्-पट गती। उवणामेति-उप-णमं प्रह्वत्वे । उवयंति-उप-यांक गतौ । उवेइ-उप-इंण्क् गतौ। उवेहति-उद्-प्र-ईक्षि दर्शने । उव्वत्तेइ--उद्-वृतुङ् वर्तने । उव्वियंति-उद्-ओविप् भयचलनयोः । ओधावति-अव-धावग् गतिशुढ्योः । ओभासेइ-अव-भासि दीप्तौ । ओभासेज्ज-अप-भाषि च व्यक्तायां वाचि । ओसारेति-अव-सृ गती। कंखइ-काक्षु कांक्षायाम् । कंदति-ऋदु रोदनाह्वानयोः । कंपेति—कपिङ् चलने। कड्डिति-कृषं कर्षण। कत्ताहि-कृतत् छेदने। कधेति-कथण वाक्यप्रबंधे। कामयंति-कमूङ् कान्तौ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy