SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ १४० 33 शंकित — संकण शंकित - शंकित | शंकितमिति वा भिन्न मिति वा कलुषितमिति वा एकार्थम् । शांत-उपशांत | शान्त: उपशान्तः प्रशान्तः अकषायवान् । शान्तो निशान्तः अक्रोधवान् । शापित - बुलाया हुआ । शापितः शब्दित आकारितः । शिक्षित - प्रशिक्षित । शिक्षितमित्यंतंनी तमधीतम् । शुभ वृद्धि - कल्याणवृद्धि | शुभवृद्धि कल्याणोपचयं सुखवर्धनं वा । शृणोति-सुनता है, ग्रहण करता है । शृणोति गृह्णाति उपलभत इति पर्यायाः । कोधि-शोधि । शोधिरिति वा धर्म इति वा एकार्थः । श्लक्ष्ण - चिकना । श्लक्ष्णो मसृण : स्निग्धः । श्लोक- प्रशंसा । श्लोकं श्लाघां कीर्तिम् आत्मप्रशंसाम् । सअट्ट - हेतु सहित, सप्रयोजन । अट्ठ सहेउं सनिमित्तं । अट्ठ सहेउं सकारणं । संकण - शंका | संकणं संका चिन्ता | १. देखें- परि० ३ Jain Education International ( व्यभा १० टी प ३३ ) ( उचू पृ ६२) उच् पृ २८ ) ( व्यभा ३ टीप ८३ ) For Private & Personal Use Only ( अनुद्वाहाटी पृ 2 ) (पंचा पृ १२१ ) ( आवहाटी १ पृ८ ) ( व्यभा १० टीप ६७ ) २. देखें- परि० २ ( जंबूटी प २६८ ) ( सूटी १ प २४६ ) ( सू २ / १ / ११) ( निचूभा ४ पृ३८८) ( निपीचू पृ १५ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy