SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ वैगुण्य- विपरीतता । वैगुण्यं वैधर्मता विपरीतभावः । बोस — छोड़ा हुआ | वोसट्ठति वा वोसिरियं ति वा एगट्ठा । वोसिरति-त्याग करता है । वोरिति विसोधेति णिल्लवेति एगट्ठ । व्यक्तिकर— व्याख्याकार | व्यक्तिकरो वार्त्तिकर इत्येकार्थौ । व्यञ्जक—- उद्दीपित करने वाला । व्यञ्जकं दीपक मित्यनर्थान्तरम् । व्यञ्जनाक्षर — अक्षरों की आकृति । व्यञ्जनाक्षरं द्रव्याक्षरमित्यनर्थान्तरम् । व्यत्यय --- व्यत्यय, विपर्यास | व्यत्यये विपर्यासे उक्तमोल्लंघने । व्यवसायिन् - उद्यमी । व्यवसायी अनलस उद्योगवान् । व्यवहार - व्यवहार । व्यापन्न - विनष्ट । व्यापन्नं विपन्नं विनष्टम् । व्यावृत्त-निवृत्त । व्यवहारः अनुपदेशः अननुमार्गः इत्यनर्थान्तरम् । व्यावृत्तं निवृत्तमपगतम् । व्युत्सर्ग-- कायोत्सर्ग | वैगुण्य - व्युत्सर्ग व्युत्सर्ग: कायोत्सर्ग इत्यनर्थान्तरम् । १. देखें – परि० ३ Jain Education International ( निचूभा ४ पृ २५० ) ( दशजिचू पृ ३४४ ) 1 : १३६ ( बृकटी पृ ६४ ) ( आवटि पृ ४४ ) ( विभामहेटी १ पृ ८६ ) ( व्यभा ३ टीप १३५ ) ( व्यभा ४ / ३ टीप १८ ) ( आचू पृ ३६६ ) For Private & Personal Use Only ( सूचू २ पृ ४०३ ) ( प्रसाटी प २७५ ) (समटी प ४ ) ( व्यभा १ टी प ३६ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy