SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३४ : विज्ञापना - विद्वस् विज्ञापना - परिभोग | विज्ञापना परिभोग एकाथिकानि । विणय-विनय | विजय पणामो य एगट्ठा । विणिच्छय विण्णाण - विज्ञान, अभिप्राय । विणिच्छओत्ति वा अवितहभावो त्ति वा एगट्ठ | ( दशजिचू पृ २८७ ) विष्णाणं वेयणा भावो अभिप्पातो त्ति तुल्लं । वितर्क-वितर्क | वितर्क मीमांसेत्यनर्थान्तरम् ।' वितिगिच्छा - विचिकित्सा, संदेह । वितिमिच्छा विमर्षः मतिविप्लुति संदेहः । वित्थिन्न- विस्तृत | वित्थिन्नं वित्तं वत्ति, वत्थितं ति व जो वदे । विततं वियाणकं वत्ति, तथा पत्थरियं ति वा ॥ विदित - ज्ञात | विदितं आगमितं उपलब्धं । विदितं मुणितमेकोऽर्थः । विदु - ज्ञानी । विदु त्ति वा नाणित्ति वा एगट्ठा । विद्वस् - विद्वान् । विद्वान् पण्डितो विरतः । विद्वान् पण्डितो धर्मदेशनाभिज्ञः । १. देखें - परि० २ Jain Education International ( सूचू १ पृε७) For Private & Personal Use Only ( आवनि १०६२) ( दशअचू पृ ७ ) (सूत्र १ पृ ३६ ) ( निचूभा ३ पृ ६८ ) (अंवि पृ ११७ ) (दश्रुचू पृ १७ ) ( आवचू १ पृ८६ ) ( दशजिचू पृ ३३४ ) ( सूटी ९प १६१ ) ( सूटी १ प २४६ ) www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy