SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ विक्षेप-विजय : १३३ विक्षेप–व्याघात । विक्षेपो व्याघातः पलिमन्थः । (व्यभा ८ टी प ३) विगत-नष्ट । विगतं विनष्टमतीतम् । (विभामहेटी २ पृ १२) विगिचण-विवेक। विगिचणं ति वा विवेगो त्ति वा खवण त्ति वा एगट्ठा । (आचू पृ १२७) विग्घ-विघ्न । विग्घो वक्खोडो बंधणं ति वा एगट्ठा । (आचू पृ ४१) विग्घित-बाधित। विग्घित त्ति विप्पित त्ति वा एगट्ठा । (आचू पृ २४२) विचल-अध्र व। विचले अधुवे व ति, ओधुते संधुते त्ति वा। अधुवे त्ति गए व त्ति, आधुते त्ति धुते त्ति वा ॥ (अंवि पृ ८०) विचिकित्सा-संशय । विचिकित्सा चित्तविप्लुतिः संशयज्ञानम् । (सूटी १ प २६१) विचीयते-निर्णय किया जाता है। विचीयते निर्णीयते पर्यालोच्यते । (स्थाटी प १८३) विच्छिण्णतर–विस्तृत । विच्छिण्णतराए चेव विपुलतराए चेव महंततराए। (जंबू ४/१०२) विच्छिन्न-विस्तीर्ण । विच्छिन्नं ति वा अणंतं ति वा विउलं ति वा एगट्ठा । (दशजिचू पृ २१५-१६) विजय-पराभव । विजयः अभिभवः पराभवः पराजय इति पर्यायाः। (आटी प ८३) विजय-विचय, चिंतन । विजयो विचारणा मग्गणा एगट्ठा । (आनि ४३) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016050
Book TitleEkarthak kosha
Original Sutra AuthorN/A
AuthorMahapragna Acharya, Kusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1984
Total Pages444
LanguagePrakrit, Sanskrit, Hindi
ClassificationDictionary & Dictionary
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy