SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ गोत्र कर्म १८५ कर्म _' नामं कम्मं तु दुविह, सुहमसुहं च आहियं । अशुभनाम कर्म की प्रकृतियां सुहस्स उ बहू भेया, एमेव असुहस्स वि ॥ अशुभनाम्नोऽपि विमध्यमविवक्षया चतुस्त्रिशझेदाः, (उ ३३६१३) तद्यथा-नरकगतिः तिर्यग्गतिः एकेन्द्रियजाति: द्वीन्द्रिय__ नामकर्म दो प्रकार का है शुभनाम और अशुभ- जातिः त्रीन्द्रियजातिः चतुरिन्द्रियजाति: ऋषभनाराचं नाम । इन दोनों के अनेक प्रकार हैं। नाराचं अर्धनाराचं कीलिका सेवातं न्यग्रोधमण्डलं साति शुभ नामकर्म की प्रकृतियां वामनं कुब्ज हुण्डम् अप्रशस्तवर्णगन्धरसस्पर्शचतुष्टयं शुभनाम्नोऽनन्तभेदत्वेऽपि विमध्यमविवक्षातः सप्त नरकानुपूर्वी तिर्यगानुपूर्वी उपधातम् अप्रशस्तविहायोगतिः त्रिशद् भेदाः, तद्यथा--मनुष्यगतिः देवगतिः पञ्चेन्द्रिय- स्थावरं सूक्ष्म साधारणम् अपर्याप्तम् अस्थिरम् अशुभं जाति: औदारिकवैक्रियआहारकर्तजसकार्मणशरीराणि दुर्भगं दुःस्वरम् अनादेयं अयश-कीत्तिश्चेति एतानि पञ्च, समचतुरस्रसंस्थानं वज्रर्षभनाराचसंहननम औदा- चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि । रिकवैक्रियआहारकअङ्गोपाङ्गानि त्रीणि, प्रशस्तवर्ण (उशावृ प ६४४) गन्धरसस्पर्शाश्चत्वारः, मनुष्यानुपूर्वीदेवानुपूर्वी चेत्यानु- अशुभ नामकर्म के चौंतीस भेद हैंपूर्वीद्वयमगुरुलघु पराघातम् उच्छ्वास: आतपः १. नरक गति १८. अप्रशस्त गंध उद्योतः प्रशस्त विहायोगतिः तथा त्रसबादरं पज्जत्तं प्रत्येक २. तिर्यंच गति १९. अप्रशस्त रस स्थिरं शुभ सुभग सुस्वरम् आदेयं यशकीत्तिश्चेति निर्माण ३. एकेन्द्रिय जाति २०. अप्रशस्त स्पर्श तीर्थकरनाम चेति एताश्च सर्वा अपि शुभानुभावात् ४. द्वीन्द्रिय जाति २१. नरकानुपूर्वी शुभम् । (उशा प ६४४) ५. त्रीन्द्रिय जाति २२. तिर्यंचानुपूर्वी ___ शुभ नामकर्म के अनंत भेद हैं, किंतु मुख्य भेद ६. चतुरिन्द्रिय जाति २३. उपघात सैंतीस हैं ७. ऋषभनाराच संहनन २४. अप्रशस्त विहायोगति ८. नाराच संहनन १. मनुष्यगति २५. स्थावर १९. देवानुपूर्वी ९. अर्धनाराच संहनन २. देवगति २६. सूक्ष्म २०. अगुरुलघु १०. कीलिका संहनन २७. साधारण ३. पंचेन्द्रिय जाति २१. पराघात ११. सेवात संहनन २८. अपर्याप्त ४. औदारिक शरीर २२. उच्छ्वास १२. न्यग्रोधपरिमंडल संस्थान २९. अस्थिर ५. वैक्रिय शरीर २३. आतप १३. साति संस्थान ३०. अशुभ ६. आहारक शरीर २४. उद्योत १४. वामन संस्थान ३१. दुर्भग ७. तैजस शरीर २५. प्रशस्त विहायोगति १५. कुब्ज संस्थान ३२. दुःस्वर ८. कार्मण शरीर २६. त्रस १६. हुण्डक संस्थान ३३. अनादेय ९. समचतुरस्र संस्थान २७. बादर १७. अप्रशस्त वर्ण ३४. अयश:कीर्ति नाम १०. वज्रऋषभनाराच संहनन २८. पर्याप्त १०. गोत्र कर्म ११. औदारिक अंगोपांग २९. प्रत्येक १२. वैक्रिय अंगोपांग ३०. स्थिर प्रधानमप्रधानं वा करोतीति गोत्रं । (उचू पृ २७७) १३. आहारक अंगोपांग जो पुद्गल आत्मा की प्रतिष्ठा या अप्रतिष्ठा में ३१. शुभ १४. प्रशस्त वर्ण निमित्त बनते हैं, वह है गोत्र कर्म । ३२. सुभग १५. प्रशस्त गंध ३३. सुस्वर गीयते-शब्द्यते उच्चावचैः शब्दः कुलालादिव १६. प्रशस्त रस ३४. आदेय मृद्रव्यमत आत्मेति गोत्रम् । (उशावृ प ६४१) १७. प्रशस्त स्पर्श ३५. यशःकीर्ति जैसे कुम्भकार मिटटी से बने छोटे-बड़े घड़ों को १८. मनुष्यानुपूर्वी ३६. निर्माण विभिन्न नामों से पुकारता है वैसे ही आत्मा विभिन्न ३७. तीर्थंकर नाम उच्चावच शब्दों से पुकारी जाती है, वह गोत्र कर्म है। न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016048
Book TitleBhikshu Agam Visjay kosha Part 1
Original Sutra AuthorN/A
AuthorVimalprajna, Siddhpragna
PublisherJain Vishva Bharati
Publication Year1996
Total Pages804
LanguageHindi
ClassificationDictionary, Dictionary, Agam, Canon, & agam_dictionary
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy