SearchBrowseAboutContactDonate
Page Preview
Page 999
Loading...
Download File
Download File
Page Text
________________ सुय सुषमुत्तगंधसिद्धं तसास एसो पत्रामागम इय, एगट्ठा पजवा सुते || , सूत्रस्य पर्यायानाह - १७७ ॥ श्रुतम् सूत्रम् ग्रन्थः, सिद्धान्तः, शासनम् श्राशा, व , चनम्, उपदेशः, प्रज्ञापना, श्रागम इति एते दश पर्याया एकार्थः । वृ० १३० १ प्रक० । विशे० । उत्त० । श्राय० । श्रुतं सामायिकादिविन्दुसाराम्तम् । श्राव० ४ ० । ० । ६० स्वाध्याये स०३० सम० स्वदर्शनपरदर्शनानुमतसकलशास्त्रे, मं० । श्राचा० । ( मतिश्रुतभेदः खास ' शब्दे तुमा १८४१ पृष्ठे गतः । ) श्रुतनिक्षेपः " " से किं तं सुतं सुतं चउब्विहं पातं । तं जहा नामसुत्रं, ठवणासुअं, दव्त्रसुनं, भावसुनं । ( सू० २६ ) अथ किं तत् श्रुतमिति प्रश्नः अत्र निर्वचनं सुखं ब forest' त्यादि श्रुतम् - प्राग्निरूपितशब्दार्थ चतुर्विधं ( ७२ ) अभिधानराजेन्द्रः । प्रज्ञप्तम्, तद्यथानामश्रुतम्, स्थापनाश्रुतम्, द्रव्यश्रुतम् भावभुतं । Jain Education International 6 तत्राऽऽद्यभेदनिर्णयार्थमाह , से किं तं नामसूचं १, गाममु जस्स गं जीवस्स वा • जाव सुए ति नामं कअइ से तं नामसु । ( सू० ३० ) अत्र निर्वचनं नामश्रुतम् ' जस्स रामि' इत्यादि, यस्य जीवस्स वा जीवस्य वा जीवानां वा श्रजीवानां वा तदुभयस्य वा तदुभयानां वा श्रुतमिति यश्नाम क्रियते तनामधुतमित्यादिपदेन सम्बन्धः, नाम च तत् श्रुतं चेति व्युत्पत्तेः । अथवा — यस्य जीवादेः श्रुतमिति नाम क्रियते तज्ञ्जीबादि वस्तु नामश्रुतम्, नाम्ना नाममात्रेण श्रुतं नामश्रुतमिति व्युत्पत्तेः । तत्र जीवस्य कथं श्रुतमिति नाम सम्भवतीत्यादिभावना यथा नामावश्यके तथा तदनुसारेण यथासम्भवमभ्यूह्य वाच्या, ' से तमि' त्यादि निगमनम् । उक्तं नामश्रुतम् । 4 अथ स्थापनाथुतनिरूपणार्थमाह से किं तं पणासु १, जं खं कफम्मे वा ०जाब ठ गा विज से वं उपासु नामटवणार्स को पड़ विसेसो १, नाम भावकहियं ठत्रणा इत्तरिया बा होजा कहिया वा । ( सू० ३१ ) 1 अत्र निर्वचनम् -' ठवणासुनं जं रामि' त्यादि, अत्र व्याक्यानं यथा स्थापनावश्यके तथा समपचं द्रव्यम्, नगरमावश्यकस्थाने भृतमुच्चारणीयम् कामुकर्मादिषु पठ नादिक्रियायत एकादिसाध्यादयः स्वाप्यमानाः स्थापनाभूतमिति तात्पर्यम्। तमित्यादि गमनम्। "नामउबा की पविसेस" इत्यादि पूर्वभाषितमेव वानातन नामपताच महिषाची इत्येतदेव रस्ते, आवश्यक नामस्थापनास प्रायो ऽभिसार्थम्यात्भुतामस्थापनेऽप्युक्ते एव भवतः इत्यतो नात्र ते पुनरुच्येते इति भावः । , द्रव्यश्रुतनिरूपणार्थमाह से किं तं दय है, दब दुबि सं जहाआगमतो अ. नो भागमतो अ (सू० ३२ ) अत्र निर्वचनम् हिमित्यादि द्रव्यश्रुतं द्विविधं प्रहतम् तथा श्रागमत अमेयार्थमाह से किं तं भगमतो दब्वसुनं १, आगमतो दब्वसूयं जस्स गं सुए ति पयं सिक्खियं ठियं जियं० जाव अणुप्पेहाए कम्हा?, अणुवओोगो दव्त्रमिति कटु, नेगमस्य एगो अणुवत्तो आागमतो एवं दव्वसुयं • जाव कम्हा, जर जाए अबउसे न भवद से तं भागमतो दब्वमुत्रं । ( सू० ३३ ) अन निर्वचनम् आगम अमित्यादि यस्य कस्यचित् श्रुतमिति परं भूतपदाभिधेयमाचाराविशा शिक्षितं स्थितं यावद्वाचनोपगतं भवति स जन्तुस्तत्र वाचनानादिभिर्वर्तमानोऽपि नोपयोगेऽमात्यादागमतः आगममाश्रित्य द्रव्यश्रुतमिति समुदायार्थः । शेयो शेषपरिहारादिप्रपञ्चनयविचारणा च इष्यायश्यकवत् द्रष्टव्या श्रत एव सूत्रे ऽप्यतिदेश कुर्वता 'जाव कम्हा १. जर जाणए' इत्यादिना पर्यन्तनिर्दिष्टानां शब्दनयानां सम्बन्धि सूत्रालापको गृहीतः काशिदेव वाचनामाश्रित्य व्याख्यायते वाचनान्तराणि तु दीनाधिकान्यपि दृश्यन्ते. ' से तमि' त्यादि निगमनम् । उक्तमागमतो भुतम्। इदानीं सुय " गतस्तदेयोच्यतेसे किं तं नोश्रागमतो दव्त्रसुत्रं १, नोचागमतो दब्वसुश्रं तिविहं पष्पतं तं जहा - जाणय सरीरदव्वसु भविअसरीरदव्वसु जाणयसरीर भविश्र सरी खइरितं दव्वसु । (यू० ३४ ) अत्र निर्वचनम् -' नोश्रागमतो दव्वसु श्रं तिविधमि' त्यादि, 'जाण्यसरीयसुद्धं भविश्यसरी सरीरभविश्र सरीरइरितं व्यसुनं । अत्राssधभेदज्ञापनार्थमाह- For Private & Personal Use Only से किं तं जाण सरीरदव्त्रसुत्रं ?, जाणयसरीरदव्वसुर्य सुचि पयत्थाहिगारजायपस्स जं सरीरवं वनगयचाविश्रचतदेहं तं चैव पुष्वभणिचं भाणिश्रव्वं ० जाव सेतं जाण यसरीरदध्वसु । (०३५) अत्रोत्तरम्' जाणपसरीरदयसुतीत्यादि तयामिति शस्तस्य शरीरं तदेवानुभूतभावा शरीरस्यभूतं तमिति यत्परं तदर्थाधिकार er region उपगतादिविशेषणविशिष्टं तशरीरयमर्थः ननु यदि जीवविप्रमिदं कथं तस्य soreतत्वम् ?, लेट्रादीनामपि तत्प्रसङ्गात् तरपुङ्गलानामपि कदाचित् कर्तृभिः गृहीत्या मुक्त्यसम्भवादिस्वाशवाद जागमिथादिशेायस्याया www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy