SearchBrowseAboutContactDonate
Page Preview
Page 1000
Loading...
Download File
Download File
Page Text
________________ सुप ( ७ ) सुय अभिधानराजेन्द्रः। दिप्रपञ्चो शरीरद्रव्यावश्यकवत्, भ्रताभिलापतो वाच्या, अत्र निर्वचनम्-'लोइयं भाचसुनं जं इममि ' स्यादि, यायत् ‘से तमि' त्यादि निगमनम्। लोकैः प्रणीतं लौकिकं, कि पुनस्तदित्याह-यदिदमहानिकैद्वितीयभेदनिरूपणार्थमाह मिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तनीकिकं भा वश्रुतमिति सम्बन्धः तत्राल्पज्ञानभावतोऽधनवदशीलबद से किं तं भविभसरीरदब्बसुमं?, भविसरीरदब्वसुयं वा सम्यग्योऽप्यज्ञानिकाः प्रोच्यन्तेऽत श्राह-मिथ्यारजे जीवे जोणीजम्मणनिक्खंते जहा दवावस्सए तहा भा- टिभिः स्वच्छन्नमतिबुद्धिविकल्पितम्। ईहावग्रहे बुद्धि, अणिभब्बं जाव से तं भविभसरीरदब्वसुधे । (सू०३६) पायधारणे तु मतिः स्वच्छन्देन-स्वाभिप्रायेण तस्वतः सअत्र प्रतिवन:--'भविप्रसरीरदब्बसुनं जे जीवे ' इत्यादि, शप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्व च्छन्दबुद्धिमतिविकल्पितम्--स्वबुद्धिविकल्पनाशिल्पिनिविवक्षितपर्यायेण 'भविष्यतीति भव्यो--विवक्षितपर्यायाईः | मितमित्यर्थः। तत्प्रकटनार्थमेवेदमाह--तद्यथा-'भारतमि' तयोग्य इत्यर्थः, तस्य शरीरं तदेव भाविभावभुतकारण त्यादि, एतच भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रस्वात् द्रव्यश्रुतं भव्यशरीरद्रव्यश्रुतम् ,किं पुनस्तदिति अत्रो. सिद्धिगम्यम् । अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थच्यते-यो जीयो योनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छयेणादत्तेन जिनोपदिऐन भावेन श्रुतमित्येतत् पदमागा माह-- अहया पावत्तरिकलाओ' इत्यादि, तत्र कलनानि-- मिकाले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं वस्तुपरिज्ञानानि कलास्ताश्च द्विसप्ततिः समवायानादिभव्यशरीरं द्रब्यश्रुतमित्यर्थः । शेष द्रव्यावश्यकवत् श्रुता प्रन्थप्रसिद्धाः, चन्वार घेदाः सामवेदऋग्वेदयजुर्वेदाधर्षभिलापेन सर्व वाच्यम्, यावत् स त 'मित्यादि निगमनम्। गयेदलक्षणाः सालोपालाः, तत्रालानि--शिक्षा १ कल्प २ व्याकरण ३ च्छन्दो ४ निरुक्त ५ ज्योतिषकायन ६ लक्षणाअनु०॥ नि, षद् उपाकानि तव्याख्यानरूपाणि तैः सह वर्तन्ते इति अथ भावभुतनिरूपणार्थमाह-- सालोपात्रा से तमि' त्यादि निगमनम्। उनं नोभागसे किंतं भावमयं , भावमयं दुविहं पएणतं, तं जहा- कोनोकि भावना आगमतो अ, नोभागवतो । (सू० ३८) अथ लोकोत्तरिकं तदेवाह-- अत्रोसरम्-भावसुधे दुधिहमि' त्यादि , विवक्षितप प- से किं तं लोउत्तरिमं नोमागमतो भावसुयं , लोउत्तरिणामस्य भवनं भावः स चासौ श्रुतं चेति भावश्रुतं भाबप्रधानं वा थुनं भावश्रुतं, तद् द्विविधं प्राप्तम्-भागमतो, रिमं नो आगमतो भावमयं जं इमं मरिहंतेहिं भगवंतेहिं मांत्रागमतश्च । उप्पएणणाणदंसणधरेहिं तीयपच्चुप्पएणमणागयजाणएतत्राऽऽद्यभेदनिरूपणार्थमाह हिं सब्बएणूहिं सम्बदरिसीहिं तिलुक्वहितमहितपूइएहिं भसे किं तं आगमतो भावसुधे ?, भागमतो भावसुयं । प्पडिहयवरणाणदंसणधरेहि पणीनं । (अनु.) से तं जाणए उवउत्ते, से तं भागमतो भावसुधे । (सू० ३६) नोमागमतो भावसुभं । से तं भावसुभं । (सू०-४२४) अनोत्तरम्-श्रुतपदार्थशस्तत्र चोपयुक्त श्रागमतः-भागम लोकोत्तरैः-लोकप्रधानरहद्भिः प्रणीतं लोकोत्तरिकम् ,कि माश्रित्य भावथुनम श्रुतोपयोगपरिणामस्य सद्भावात् तस्य पुनस्तदित्याह- लोउत्तरियं भावसुझं जं इममि' स्यादि, वागमत्वादिति भावः 'से तमि' स्यादि निगमनम् । अथ द्वितीयभेद उच्यते-- यदिदमहद्भिः-द्वादशा गणिपिटकं प्रणीतं तल्लोकोत्तरिक भावश्रुतमिति सम्बन्धः, तद्यथा-' मायारो सूयगडमि' से किं तं नोआगमतो भावमुनोत्रागमतो भाव-- स्यादि, तत्र सदेवमनुजासुरलोकविरचितां पूजामहन्तीति सुयं दुविहं परमत्तं , तं जहा-लोइभं, लोगुत्तरिमं च । आईन्तस्तैः, एवंभूताश्चातीर्थकरा अपि केवल्यादयो भयम्स्य(मु०-४०) तस्तीर्थकरप्रतिपत्तये पाह- भगवद्भिरि 'ति, समस्तैश्वअत्रोत्तरम्--'नोभागमो भाषसुधे दुविहं पलत्तं , लो- यनिरुपमरूपयशःश्रीधर्मप्रयत्नवद्भिरित्यर्थः , इत्थंभूताच इमं लोउत्तरिश्रमि' त्यादि । अनायप्रतिघनानादिमन्तः केचित् कैश्चिवभ्युपगम्यम्ते, उर्फ अत्राऽऽद्यभेदनिरूपणार्थमाह चैतद्वादिभिः-"शानमप्रतिघं यस्य, वैराग्यं च जगत्पतेः । से किंतं लोइमं नोमागमतो भावसुधे, लोइमं नो ऐश्वर्य चैव धर्मश्च, सह सिद्धं चतुष्टयम् ॥१॥" इत्यादि। भागमतो भावसुयं जं इमं अण्णाणिएहिं मिच्छट्ठिीहिं अतस्तद्व्यवच्छेदार्थमाह-शानावरणक्षपणादिप्रकारेणोप नेन तु सहजे ज्ञानदर्शने धरन्तीत्युपमहानदर्शनधरास्तैः, सच्छंदबुद्धिमइविगप्पियं, तं जहा-भारहं रामायणं भीमा न च प्रस्तुतविशेषणग्यवच्छेचा . अप्येयंभूता एष-- मुरुकं कोडिलयं घोडयमुहं सगडमदिभाउ कप्पासियं णा सह सिकं चतुष्टयमि' स्यादिवचनविरोधप्रसङ्गात् , तर्हि गमुहुमं कणगसत्तरीवेसियं वइससियं युद्धसासणं काविलं सुगता इत्थंभूतो अपि भविष्यन्तीत्याशापाऽऽह-तीयपलोगायतं सद्वियंतं माढरपूराणवागरणनाडगाइ। अहवा सचुप्पो' स्यादि, अतीतवर्तमानभविष्यवर्थशायकैरियर्थः , मच सुगतानामतीतभविष्यदर्थशावत्वसम्भवः, एकाग्तक्षबावचरिकलाभो, चत्तारि वेमा संगोवंगा, से तं लोइयं नो याभस्वादिधेन सदसस्वाभ्युपगमाद् असतां च प्रहणे:भागमतो भावयसुं । (मू०४१) निप्रसाद । अथ सन्तानद्वारग कालत्रये उपयर्धानां सम्रा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy