SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ भविष सूत्राभणितम् । साननुज्ञाते सर्वथागमनिषिद्धे श्रीकरस्प शोत्रिके, ग०२० । सुरकर- वि० णाम् । सूत्र० १ ० १ सुरज्जुग त्ररज्जुक (A) भवराजेन्द्रः । सुत्तरुद्द सूत्ररुचि- स्त्री० सूत्रे - आगमे रुचिः । सुतरुचिः । आगमतस्त्रजाने उत्स० २८ प्र० भ० । तथाविधविसम्पत्रे, प्र० । चत्यात्सूत्र ० १३० । नि० कासिम रखो, उपा०७० सूत्रविमाह जो सुनमडिजतो, सुरण मोगाइ उ सम्मर्थ । अंग्रे बाहिरे व सो सुनरुद वि नायब्यो ॥६८॥ यः सूत्रमागममधी पान:-पनवेल-वी नेनाप्रािचारादिना पोटाश्यादिना समादते प्रतिस्थाधिकार्थसू सनप्रसन्नताध्यवसायश्च भवति स गोविन्दवाचकवन् स्वरुचिरिति ज्ञातव्यः । प० १४६ द्वार। प्रज्ञा० । | सुलई 'सुलं पडतो संवेगमावति । आ० ० ४ ०। सूत्र प्-श्रागमस्तव तस्माद्वा काचः । स्था० ४ ठा० १ ३० । सुतविद्ध-सुप्तविबुद्ध - कि । बिद्वापगमेन जाप्रति, ०१ | विष० । सुतविपत्रविनय पुं० सूत्रवाचनादिके, दशा० । से किं तं सुचविणए सुतवियर से चि तं जड़ा सुवाति अत्यं वारति इयं वापति, नितंबाति सुतवियर दशा० ४ ० सुनविरोह सूत्रविरोध से पश्चा० १७ बिष० । 1 " सुभाष खत्रवृद्धिभावार्थी पञ्च०१८ विद्य० - सुतहरसदत्रभरष्टवि मिति शब्दभाव संतुष्ट, सम्भ० ३ कार Jain Education International सुतहार - सूत्रधार - पु० । वर्ज की, स्था० १० ठा० ३.४० । सुतायुगम- सूत्रानुगम-पुं० । सुवच्याक्याने, अनु० । सूनानु-गमरूपे पदच्छेदरूपे चानुगमे, मात्रा० १ ० १ ० १ उ० । उत० प्रा० ० । " होह कयस्थो योतुं पयत्येवं सुयं सुथाणुगमो 'सि । स्था० १ डा० । ० म० । गोपनीयः इति तमेव संवाद स 9 वेदाथि सुनं सुभागमेऽभिम , अक्खसिपाह बिसु, सलक्खयं लक्खयं चेमं ॥ ६६८ ॥ प्रेम सूत्र सम्येच सूत्र " सूत्रानुगम क्रमप्राप्त सूत्रमभिधयम् । कथंभूतम् ? अनवद्यम क्रमाधिक्यादिदोषापचरहितम् पुनःझंतिमिलादिमि सह पश्यमान लक्षणेन प्रवर्तत इति सलक्षणम्। तथ पमिदम्। किं तत् इत्याह- अप्पमन्थमत्थं बत्तीसादोखविरहियं जं विशे० । पापा से तफासिय चिशब्दे डेपो) 9 सुत्ताणुमह- सूत्रानुमति-श्री० । श्रागमानुमतस्ये, प्रा०४ विषयः। मुनालावग मूत्रालापक-पुं भुतं मे आयुष् पदपु, स्था० १ ठा० । मुनालायगशिरखेव शालापक निशेष यादपदानां नामादिभ्यास ०१ डा० । ('णिक्खेव' शब्दे चतुर्थभागे २०२७ पृष्ठे भेदसूत्रम् । ) सुति- शुक्ति- खी० । मुहायोमी जलचरदेद्दे, प्रा० २ पादः । मुसिमई-सू.क्कमती - बी० । बेदिजनपदाजधाभ्याम्, सूत्र १ ० ५ ० १ ३० । -- अधि० अहि य. मुमेहि उपवेयं ॥ २६६ ० क्षण । - सुतिय सौत्रिक - त्रि०-सत्रयविक्रयकारिणि व्य० ६७० त्रित वि०सू० सुतित्तिया- सूक्तिप्रत्यया स्त्री० । स्थविरा दुलरबलिमानिर्गतस्योतलिसडगस्य द्वितीयायायाम् म . For Private & Personal Use Only " सुदंसण - सुदर्शन - पुं० "शे शेत-बजे बा २०१० इति संयुकान्तपना-पूर्वकारः सुरस - दंसणो । प्रा० । शोभनं जम्बूनदमयनया ग्लबहुलतया. मनोवृतिकरं दर्शनं पश्यासी सुदर्शनः। - प्र० ४ पाहु० । सूत्र० । जं० सू० प्र० । वस्वानरीवास्तव्ये स्वनामख्याते भावके, प्रा० ० ५ प्र० । भाष० । ती० ॥ 'सेम' पारस बेपुनी, सोमा यो अटुमिचा उद्दसीसु नपरे उदासगपडिमं पडिवज्जर, सो महादेवी परिमाि و श्री देवपडिम नि वत्थे नेडीए बेडिडं अंडरं अतिसीमा ! देवी निधेवि कप नच्छर, पडद्वाप. कोलाहलो कओ । रराया बज्झो श्राणतो, निजमाये भजाप से मिलवनीप सावयाए सुतं, सहवागजकखस्सा मवणार काउसो ठिता. सुसाहस वि अट्ट खंडा कीरंतु ति संसा हितो, पुष्करा को मुख रातो साधे मिलवतीय पारियं । भाषः ५ ० | राजगृहवास्त स्वनामस्याते श्रेष्ठिन, ध० २० । तत्कथा बेथम्"कामस अनियमि बहुगुणा समवायपरो सुरुव वयसेसि ब्व तत्थ त्थि नरबरो सेखिमा नाम ॥ २ ॥ ६ www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy