SearchBrowseAboutContactDonate
Page Preview
Page 980
Loading...
Download File
Download File
Page Text
________________ सुतफा० ब्याचक्षते प्रकृतिस्थित्यनुभाव प्रदेशलक्ष भेदभिन्नस्य बन्धहय प्रतिपादकं पदं वन्धपत्रम्, संद्बोधकारणत्वात् कृत्स्नकर्मपदस्य मोहस्थ प्रतिपादके पर्व पदमिति । पापा समयपदाचातिरिष्यमिति मेोपन्यासः १. सत्यम् किन्तु समयपरस्याप्यभिधेयवैविध्य दर्शनार्थी मेनोप सामावितिपादकं प मित्यादादिभेदेनोपादानं सार्थकमिति सामायिकव्यति रोमानि -- कपदमित्येतच सूत्राच्चारणस्य फलं दर्शितम् । इदमुं भ यिनः समुधरते समयपदादिपरिहार्य भ तिततस्तरीयमेव तदि उपरिमात्र एप सति केषायां समय 1 के धारा अति केचि क्षयोपशम चियानधिगता भवन्ति ततस्तेषामनधिगतानामर्थाधिकाराणामधिगमार्थ पवेन परं पर्णविष्यामि प कैकं परं व्याक्यास्यामीत्यर्थः । तत्र व्याख्या लक्षणमेव ता (१५३ ). अभिधान राजेन्द्रः । दाह-संयायेयादिपदोच्चार से हिता, यथा करोमि भयान्त । सामायिक 'मिस्यावि, पत्र तु करोमीत्येकं पत्रम् भयान्त इति द्वितीयम् सामायिकमिति तृतीयम् इत्यादि पदार्थस्तु करोमीत्यभ्युपगमो भयान्त इति गुमन्त्रण समस्यायः सामादिकमित्यादिकः पर विग्रह समासः सचानामेक ' " था भयस्यान्तो भवान् इत्यादि स्थास्या - पा चालना तस्येनिकोपपत्तिभिस्त स्थापन प्रसिद्धिः एते च बालनाप्रसिद्धी आवश्य के सामायिककग्राख्याच सरे स्वस्थान एवं विस्तग्यत्यो द्रष्टव्ये, एवं पविधं विवि जानीहि लक्ष व्याख्याया इति प्रक्रमालभ्यते इति श्लोकार्थः । अत्राह नन्वस्याः परिभ्राख्याया मध्ये क्रियान् सूत्रानुगमस्य विषयः १ को या सूत्रालापकनिक्षेपस्य ? कक्ष स्पकिनियुकि विषय क्रियते १ उच्यते--सूत्रं समुदवं तदभि धाय सूत्रानुगमः कृतप्रयोजनो भवति । सूत्रानुगमेन सूत्रे समुचितेालायकानामे मामख्यापनादिनामनिधाय सूत्रा , सात "शेषन्तु पदार्थपदविग्रहादिनियोगः स योऽपि पशिक परमाखमानामपि प्रायः सपदार्थादिधियारो विषयः ततो वस्तुपा सूत्र स्पर्शिक नियुक्त्यन्तर्मान एवं नयाः। श्राह च भाध्यकारः सुसुगागमो सुतालाबगनासो, नामाइग्रास ॥१॥ सुप्फॉसिपनिति विश्रागी सेस भी पयस्थाद। पार्थ सो थिय नेगम-नयागोसे होइ ॥ २ ॥ अनेन विधिना सूत्रे व्याक्यायमाने सूत्रानुगमादपथ युगपत्समाध्यन्ते मत आह भाग्यसुधाम्भोनिधि" सुनागमो तालापककोफॉस, नया सममं तु ति ॥ १ ॥ इथलं विस्तरेण । अनु० । सुतबंधन सूत्रबन्धन - न०- सूत्रमये मत्स्यादिबन्धने, पिपा० १४०८५० । २३४ 可 Jain Education International و 2 - सुत्तमभषिय सुत्तभणिय-सूत्रभणित- न० । आगमोक्ले, पश्चा० ४ विय० । सुखभावा सूत्रभावना श्री० [तस्वप० । अथ सूत्र भावनामाहू -- जइ वि य सनाममित्र परिअभिभाई फालपरिमाणहे भो, तहा वि खलु तजयं कुखई ।। ५२० ॥ यद्यपि स्वनाम एव यदि अक्षरम् अनम दिगुचापि कालपरिमापतोयं सुताभ्यासं करोति । परिचित न कथमिति चेदुच्यते-'उसासा पा तभी उधोवो तभी वियचो तेहि पोरिसी भो जाये निसा व दिवसा । ५११॥ परावर्तनानुसारेणैव सम्पगुरुङ्घासमानं कलयति तत उच्चासात् प्राण उठास निःश्वासात्मकः तता प्राणात् ततोऽपि यस्तोका दि कामागायत तामि पीपभिर्निशा दिवस जानाति । तथा- मेसु वि, उभभो कालसहा उमगे । हाइ भिक्खपंचे, नाहिद कालं बिया छाये ॥ ५१२ ॥ मेघादिना छत्रेष्वप्यनुपलक्षेषु विभागेषु उभयकालं क्रियाणां प्रारम्भपरिसमाप्तिरूपम् अथवा उपसर्गे दिदिसरजम्यादिव्यत्ययकरत्युपेक्षापा आदिशब्दादावश्यककरणादेः, 'भिक्ख' सि-भिक्षायाः पथि मार्गस्य विहारस्येत्यथः तेषां सपामपि यः काल हायां बिना खयमेव शास्यति । • अथ सूत्र भावनाया एवं गुणानाह- गया सुमहान जस य नेवमिम्मि पतिमंधो। न पराही नाणं, काले जह मंसचक्खूणं ॥ ५१३ ॥ परायानि सुमती निरा भवति। स्वाध्यायविधानप्रत्ययायेय हामि सूत्रार्थध्यायातलारीय कायादिकालविषयं पराचीनं सूर्यातम् । यथा अन्येषां मांसप छग्रस्थानां साधूनाम् । उपसंहरन्नाह- सजयं च परिणम | सुभावनाएँ ना तो उपयोग परियो, सुयमवहितो समाये ।। ५१४ ॥ थुतभावनया श्रात्मानं भाषयन ज्ञानं दर्शनं तपः प्रधानं सम्परिमयति तत्त उपयोगपरि तोपयोग 91 For Private & Personal Use Only मायाला सन्ः समापयतीति गता सूत्रभावना । ० १ ३०२ प्रक० । सुत्तमभविसूत्राभयित न० । मकारस्था लाक्षायकत्वात् 4 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy