SearchBrowseAboutContactDonate
Page Preview
Page 957
Loading...
Download File
Download File
Page Text
________________ सुखसिरी सुजसिरी अभिधानराजेन्द्रः। रासी जं मुइरियं मुईए रायकुलबालियाए इमे संकट्टपावे अद्वारसखंडखञ्जियवियणं स्वाभाविद्यमाहारं एयावसरम्मि सरीररूवपरिदसणेण सयणेस रागाहिलासे परिच्चच्चा | भणियं नरवइणा जहा रंग भो भो महासत्त! भण मुणीशं इमे विसए,तमो गएहामि पब्बझं ति चिंतिऊ भणियं स! को तुम संपयं तस्स णं चक्खुकुसीलस्स णं सद्दकरणं । गोयमा तेणं कुमारवरेणं । जहाणं खंतमरिसीयं बीसलं | कुमारेण भणियं-जहाण नरनाह! मणिहामि णं भुत्तुत्ततिविहं तिविहेणं तिगरणसुद्धाए सबस्स भ थाणमउंच रकालेण । णरवाणा भणियं जहा भो महासत्त! दाहिरायउलपुरजणस्सेति मणिऊणं विणिग्गो रायउलाभो,। पाकरधरएणं कवलेणं संपर्य चेव भणसु जेणं खु जपत्तो य निययाऽऽवासं । तत्थ णं गहिय पत्थियण दो खडि एयाइ कोडीए संठियाण केइ विग्धे हवेजा,ताणहण्हाव काऊणं बसियफलावलीतरंगमउयं मुकुमालवत्थं परिहिए- सुदिइपच्चएसु चेव पुरपुरस्सरे उवज्झाणत्तीए अनहीय शं अडफलगे गहिऊणं दाहिणहत्थेणं सुयणजणहियए समलबिदामो । तमोसंगोयमा भणिमंतेग कमारेख इव सरलचित्तलखंडे तओ काऊण तिहुयणकगुरूणं 'जही ' एयं पयं प्रमुगं सद्दकरणं तस्स चक्खुकुसीलाभरहताणं भगवंताणे जगप्पवराण धम्मतित्थंकराणं ज- हमस्सण दूरंतपंतलक्खणभदट्टब्बदुजायजम्मसत्ति ता गोहुत्तविहिणा भिसंथवणं बंदणं से णं से णं चलचवल- यमा ! जाव चवइयं समुल्लवे से ण कुमारवरे ताव पं गइप्पत्तणं गोयमा! दूरं देसंतरे से कुमारे जाव णं हिर- अमेण हि पवित्तिएव समम्भासियं तस्वणा परचक्केणं, तं एणुक्करडी णाम रायहाणी । तीए रायहाणीए धम्मायरि- रायहाणि समुट्ठाइए य समद्धबद्धकवए णिसियकरवालकुंयाण गुणविसिवाणं पउत्तिं प्रलेसमाणे चिंतिउं पयत्ते से तविप्फुरंतच्चाइपहरणाडोववञ्जपाणी हण २ रावभीरुणा कुमारे, जहा णं जाव णं करेइ गुणविसिटे धम्मायरिएम- | बहुसमरसंघट्टादि णं पिट्ठीजीयंतकरे अतुलबलपरकमे णं प समुबलद्धे ता विहई चेव मरवि चिट्ठियध्वं तो गयाणि माहायले जोहे । एयावसरम्मि य कुमारस्स चलणेसु सिवकावयाणि दियहाणि । भवामि णं एस बहुदसचिरकाय-| डिऊणं दिद्रुपच्चए मरणभयाउलत्ताए अगणियकुकित्ती नरवरिंदे एवं च मंतिऊणं जाव णं दिवो राया, रूप लक्कमपुरिसगारविप्पणासे दिसिमेकमासइत्ता णं सपरिगरे च कायध्वं, सम्माणिमो य णरणाहेणं पडिच्छियावा- | पणढे से णं नरवरिंदे । एत्थंतरम्मि चिंतियं गोयमा! से अमया लद्धावसरेणं पुट्ठो सो कुमारो गोयमा !| तेणं कुमारेणं जहा णं नाम पुरिसकुलकमं अम्हाणं जं पतेणं नरवाणा । जहा भो भो महासत्ता ! कस्स नामा- डिदाविजइ णो णं तं पहरियव्वं मए कस्सावि णं अहिंलकिए एस तुज्झ हत्थम्मि विरायए मुद्दा, रमा को वा ते- सालक्खणं धम्मं बियाणमाणेणं कयमाणाइवायपञ्चक्खासि ठिमो एवइयं कालं । के वा भवमाणए कर तुह सा- णेणं च ता किं करेमिण सागारे भत्तपाणाईण पञ्चक्खाणे । मिणि ति । कुमारेणं भणियं-जस्स णामालंकिए णं इमे अहवाण करेमि जमो दिद्वेणं ताव मए दिट्ठीमित्तकुसीलस्स तु दारयणे से णं मए सेविए एवइयं कालं, तभो णामग्गहणे णाविए महंते संविहाणगे तासंपये सीनस्सावि नरवइणा भणियं जहा णं किं तस्स सद्दकरणं ति । कुमा- । एवत्थं परिक्खं करेमि त्ति चिंतिऊणं भणिउमाढत्ते णं रेण भणिय-नाम अजिमिएणं तस्स चक्खुकुसीलाहमस्स गोयमा! से कुमारे । जहाण जइ अहयं वायामित्तेणापि कुसीगं सहकरणं समुच्चारेमि । तमो रमा भणियं-जहाणं भो लो ताण मा णीहरेजा हु अक्खव्वंतणुखेमणं एयाए रायमहासत्त! केरिसो उण सो चक्खुकुसीलो भले किं वाणं हाणीए ।प्रहाणं मणोवइकायतिएणं सवप्पयारेहिं सीभजिमिएहिं तस्स सद्दकरणं णो समुच्चारिए । कुमारेण लकलियो ता मा यहिज्जा ममोवरिं इमेसु निसिए दारुभणियं-जहाणं चक्खुकुसीलो ति । सद्धीए ठाणंतरेहिं- णो जीयंतकरे पहरणाणि हए, णमो अरिहंताणं 'ति जह विरत्तो इह तं दिवपच्चयं होही तो पुण बीसत्थो भणिऊणं जाव णं पवरतोरणदुवारेण चलसाहीहामि, जं पुण तस्स अजिमिएहिं सहकरणं । एतेषं चवलगई जाउमारद्धो जाव ण पडिक्कमे थोवं भूमिण समुच्चारीए जहा ण जइ कहा भजिभिएहि व भागं ताबयं हल्लावियं कप्पडिगवेसणं गच्छह एस नतस्स चक्खुकुसीलाहमस्स णामग्गहणं-कीरए ताणं णत्थिरबा ति काऊणं सरहस्सं हर हर मर मर ति भणमाणो तम्मि दियहे संपत्तीपाणभोयणस्स ति, ताहेगोयमा! पर- तिक्खकरवालादिपहरणेहिं पवरवरजोहहिं जाव णं सममविम्हइएणं रमा कोउहल्लेण लहुं हकाराबिया रसबई उव- ग्पाइए अचंतभीरुणा जीयंतकरे पवरबलजोहे,ता विरतं भविडोय भोयणमंडवे राया सह कुमारणं असेसपरियणेणं च विसममणुदयाभीयए अचंतभदीपमाणसे पं गोयमा! Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy