SearchBrowseAboutContactDonate
Page Preview
Page 956
Loading...
Download File
Download File
Page Text
________________ सुजसिरी अभिधानराजेन्द्रः। सुजसिरी समयं । अहो ! किमेस णं परमप्पा भारियाछलेणासी म- जीवमाणीए पावाए। माहं कम्मपरिणइवसेणं महापावत्थीज्झ गेहे उदाहुणं जो सो णिन्छिो मीमसएहिं सव्वएणु- चवलसहावत्ताए एतस्स तुझं सरिसणामस्स णिम्मलजससोझिए समरिए इव ससयतिमिरावहारित्तणं लोगावभा- कित्तीभमियभुवणोयरस्स णं कुलस्स खयणं काहं; जेण से मोक्खमग्गसंदरिसणत्थं सयमेव पयडीहुए अहो महा- मलिणीभवेञ्जा सव्वमवि कुलं अम्हागं ति । तमो गोयमा! इसयत्थपसाहगामो मज्झ दइयाए वायाए । भो भो जम्म- चिंतियं तेण नरवइणा,जहा णं अहो धम्मोऽहं जस्स अपुत्तयत्तविएहुयत्तजयदेवदत्तामिहसुमच्चादो! ममं अंग- स्सऽवि य एरिसा धूया, अहो विवेग बालियाए , अहो या अन्भुट्ठाणारिहा ससुराऽसुरस्सावि णं जगस्स एसा बुद्धी अहो पला अहो वेरग्गं अहो कुलकलंकभीरुयत्तेणं तुम्ह जणणि त्ति । भो भो पुरंदरपभितियो! खंडिया वि- अहो खणे खणे बंदणीया एसा जीए ए महत्ते गुणेता यारहण साबजाय भारियाओ जगवयाणं दाउं कसिणकि- जात्र णं मज्झ गेहे परिवसे एसा ताव णं महामहअसणिज्जुहणसीलामो बायाभो पसएहो अज तुम्ह गुरू ते मम सेए । अहो दिवाए संभरियाए सलाविया चेव सुभौराहणेकसीलाणं परमप्पं बलं जजणजाजणज्झयणाइणा आयए इमाइ ता अपुत्तस्म ण मज्झं एसा चव पुततुछकम्माभिसंगणं तुरियं विणिजाणह, पंचिदियाणि परि- लत्ति चिंतिऊणं भणियं गोयमा! सा तेण नरवइणा । जच्चयह ग कोहाइए पावे वियाणेहि णं । अमेज्झाइ व हाणं न एसो कुलक्कमो अम्हाणं वच्छे ! जे कट्ठारोहणं कीबालयकपडिमा सुची कलेवरो पविस्सामो व णं तं इच्छेवं रइति ता तुमं सीलचारित्तं परिवालेमाणी दाणं देसु जअणेगाहिं बेरग्गजणणे हिं सुहासिएहिं वागरंत चो- हिच्छाए, कुणसु य पोसहोववासाई विसेसेणं तु जीवदइसविज्जाठाणपारंगमं गोयमा ! गोविंदमाहणं सोऊण यं, एयं रजं तुज्झत्ति ताणं गोयमा ! जणगणेवं भणिअचंतजम्मजरामरणभीरुणो बहवे सप्पुरिसे सव्वुत्तमं ध- या ठिया सा समप्पिया य कंचुइणं अंतेउररक्खपालाणं । म्म विमरिसिउं समारद्धे । तत्थ केइ वयंति जहा एस धम्मो एवं वच्चंतेणं कालसमए तो णं कालगए से परिंदे अवरो,अञ भणंति-जहा एस धम्मो पवरो जाव णं सोहि पया संजुज्झिऊणं महामइहिं ण मंतीहिं को नीए का पमाणीकया गोयमा! सा जातीसरा माहिणि ति। तीए य लाए रायाभिसेो। एवं च गोयमा! दियहे २देइ अत्थीणं । सपञ्चक्खायमहिंसोवलक्खियमसंदिळू खताइदसविहस- अन्नया तत्थ णं बहुवंदवट्ठभट्ठनडिगकप्पडिगचउरशियमणधम्म दिटुंतहेऊहिं व परमपच्चयं विमायं । तेसिं तु तोय क्खणमतिमहंतगाइपुरिसमयसंकुलं अत्थीण मर्डवमज्भते तं माहणं सव्वन्नुमिति काऊणं सुरइयकरकमलंजलि म्मि सीहासणोवविद्वाए कम्मपरिणइबसेणं सरागाहिलाणो सम्मं पण मिऊणं गोयमा! तीए माहणीए सद्धिं अदी साए चक्खूए नीसए तीए सव्वुत्तमरूपजोवणलावणसिणमणसे बहवो नरनारीगणे चिच्चा णं सु(य)जणमित्तबंधुप रीमंपोववेए भावियजीवाइपयत्थे एगे कुमारवरे । मुणियं रिवग्गगिहविहवसोक्खमप्पकालियं निक्खंते सासयसोक्ख- च तण गायमा कुमारण जहाण हा हा मम पाच्छय गया सुहाहिलासिणो सुनिच्छियमापसे समणयत्तेणं सयलगुणो एसा वराई घोरंधयारमणंतदुक्खदायगं पायालं, ता सुहं इधारिणो चोदसपुरधरस्स चरिमसरीरस्सणं गुणधरथवि- नो अहं जस्स णं एरिसे पोग्गलसमुदायतरणू रागजणगे,किं रस्स सयासे ति। एवं च ते गोयमा! अञ्चतघोरवीरतवसंज- मए जीविएणं हंदि सिग्धं करेमि अहं इमस्स ण पावसरीमाणद्वाणसज्झायज्झाणाइसु णं असेसकम्मक्खयं का- रस्स संथारं,अब्भुमिण सुदुक्करं पच्छित्तं जावणं काऊण ऊणं तीए माहणीए सम्म विहूयरयमले सिद्धे गोविंदमाह- सयलसंगपरिचायं समणुचिट्टेमि णं सयलपावणिद्दलए अ. णादनो णरणारीगणे सव्वे वि महायसे त्ति। (महा०) जेणं णगारधम्मे सिढिलीकरेमि णं अणेगभवंतरविइस्मेसु दुविभवंतरेसु विण होसि सयलजणसुहप्पियागारिया सव्वं प- मोक्खे पायबंधणसंघाए । घिद्धी अञ्चणवस्थियस्स णं रिमय गंधमनतंबोलसमालहणाई जहिच्छियभागोवभो- जीवलोगस्स । जस्स ण एरिसे अणप्पवेसे इंदियग्गामे अगवजिया हयासाहु जम्मजाया दढनामिया रंडा । ताहे हो अदिदुपरलोगपञ्चवायया लोगस्स, अहो एकंजम्माभिगोयमा! सा तह त्ति पडिव अिऊण पगलंतलोयणंसुजल-णिविट्ठविनया अहो अविणायकजया अहो निम्मेरया खिजायकबोलदेसा ऊसरसुभसमणघरसारा भणि उमादत्ता। अहो निप्परिहासया प्रही अपरिचत्तलजया हा हा न जहा ऽएणुमपाणिमोहं पभूयमालवित्ता णंतिगे थावेह | जुत्तमम्हाणं खणमवि विलंबिउं एत्थ । एरिसे सुन्निवारए लहुं कटेरएहिं हवि चियणिहहेमि अवाणगंण किंचि मए असञ्जए पावागमे देसे । हा हा घिद्यारिए अहमेणं कम्मट्ठ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy