SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ (८६) सीओसणिज्ज अभिधानराजेन्द्रः। मीभोमणिज्ज विगृह्य कर्मधारयः, क एवम्भूतः ?-वीरः-कर्मापनयन- पेक्षमाणो मरणं मारस्तदभिशङ्की--मरणादुद्विजस्तत्करोशक्युपेतः,एवम्भूनश्च त्वं वीर ! प्रान्मानं परं वा दुःखाद दुः | ति यन मरणात् प्रमुच्यते । किं तत्करोतीत्याह--'अप्पमखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्काद्विपरीतः स' इत्यादि, कामैर्यः प्रमादस्तत्राप्रमसो भवेत् । कश्चाप्रमश्रावतश्रोतसोः समुपगतोऽजागरः स किमाप्नुयादित्या- तः स्याद् ?, यः कामारम्भकेभ्यः पापेभ्य उपरतो भवतीह-जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो नरः-प्राणी- ति दर्शयति-- उवरो' इत्यादि, उपरतो मनोबाकायैः, सततम्-अनवरतं मढो-महामोहमोहितमतिधर्म-स्वर्गा- कुतः?--पापोपादानकर्मभ्यः, कोऽसौ?--बीरः, किम्भूतो?पवर्गमार्ग नाभिजानीते-नावगच्छति तत् संसारे स्था- गुप्तात्मा, कश्च गुप्तो भवति?, यः खेदज्ञो, यश्च खेदशः स कं नमेव नास्ति यत्र जरामृत्यू न स्तः , देवानां जरा- गुणमवाप्नुयादिस्याह--'जे परजव' इत्यादि "शब्दादीनां उभाव इति चेत् , न , सत्राप्युपान्त्यकाले लश्यावलसुख- विषयाणां पर्यवाः--विशेषास्तेषु--तनिमित्तं जातं शस्त्रं प्रभुत्ववर्णहान्युपपता, अस्त्येव च तेषामपि जरासद्भावः, पर्यवजातशस्त्रं--शब्दादिविशेषापादानाय यत्प्राण्युपघातउक्तं च-"देवा भंते ! सब्बे समयमा?, ना इण? समटे, से कार्यनुष्ठान तत्पर्यवजातशत्रं तस्य पर्यवजातशत्रस्य यः केगाऽटेणं भंत! एवं वुश्चइ?, गोयमा! देवा बिहा-पुब्बोवव- वेदना--निपुणः सोऽशवस्य-निरपद्यानुष्ठानरूपस्य संकम गा य, पच्छोयवमगा य । तत्थ ण जे ते पुब्बावयागा ते णं यमस्य वंदशः , यश्चाशस्त्रस्य संयमस्य खेदशः स पर्यवअविसुद्धयम यरा,जे ण पच्छोववमगाणे विसुद्धवमयरा" जातशत्रस्य खेदज्ञः । इदमुक्नं भवति--यः शब्दादिपर्यायाएवं लेश्याद्यपीति, च्यवनकाल तु सर्वस्यैवैतद्भवति, तद्य निष्टानिधात्मकान् तत्प्राप्तिपरिहामानुष्ठानं च शस्त्रभूनं वेत्ति था-"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वास- साऽनुपघात कल्वात्संयममयशस्त्रभूतमात्मपरोपकारिणं वेत्ति सां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गी, दृष्टिभ्रान्ति शस्त्राशस्त्र च जानानस्तत्प्रातिप्ररिहारी विधत्ते, एतत्फलवेपथुश्चारतिश्च ॥ १॥" त्वात् शानस्यति । यदिवा-शब्दादिपर्यायेभ्यस्तजनितरागद्व. यतश्चैवमतः सर्व जगमृत्युपशोपनीतमभिसमीक्ष्य 'किं पपर्यायेभ्यो वा जातं यज्ज्ञानावरणीयादि कर्म तस्य यच्छकुर्यादित्याह खं दाहकत्वात् तपस्तस्य यः खेदशः तपज्ञानानुष्ठानतः सोपासिय पाउरपाणे अप्पमत्तो परिव्वए, मेता य' मइम, ऽशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोकादेव तो, हेतुहेतुपास प्रारंभ दुक्खमिणं ति णच्चा, माई पमाई पुण एइ मद्भावाच्च योऽशस्त्रस्य वेदशः स पर्यवजातशस्त्रस्यापि खेदक्ष इति, तस्य च संयमतपःख दज्ञस्यानवनिराधादनागन्भं, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मर- दिभवापातकर्मक्षयः । कर्मक्षयाच्च यद्भवति तदप्यतिणा पमुचई, अप्पमत्तो कामेहिं , उवरो पावकम्मे हिं, दिशति--(प्राचा०) 'कम्ममुग्णा ' इत्यादि , उपाधीवीरे पायगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयाले यते--ठ्यपदिश्यते यनेत्युपाधिः-विशेषणं स उपाधिः कसे असत्थस्स खेयन्ने, जे असत्थस्स खेयमे से पजवजा र्मणा-झानावरणीयादिना जायते, तद्यथा-मतिश्रुताव धिमनःपर्यायवान् मन्दमतिस्नीक्षणी वत्यादि, चक्षुर्दशनी यसत्थस्स खेयन्ने, अकम्मस्स ववहारो न विजह, कम्मु अचक्षुर्दशनी निद्रालुरित्यादि, सुखी दुःखी बेति, मिथ्याणा उवाही जायइ, कम्मं च पडिलेहाए। (सू०१०६) दृष्टिः सम्यम्मिथ्याष्टिः स्त्री पुमानपुंसक. कपायीत्यादि, स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसै- सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि , नारकः दुःखैरातुगन्-किंकत्तयतामूढान् दुःखसागरावगाढान प्रा- तिर्यग्योनिक एकेन्द्रियो द्वीन्द्रियः पर्याप्त कोऽपर्याप्तकः सुभगणान् -अभदोपचारात् प्राणिनो दृष्ट्वा-ज्ञात्वा अप्रमत्तः परिवः । गा दुर्भग इत्यादि. उच्चैर्गोत्रा नीचर्गोत्रा वति, कृपणत्याजद्-उद्युक्तः सन् संयमानुष्ठान विध्यात्। अपि च-मंता'इ- गी निरूपभोगो निवार्यः, इत्येवं कर्मणा संसारी व्यपदित्यादि, हे मनिमन् !-सश्रुतिक! भावसुप्तातुरान् पश्य, म- श्यते । यदि नामेवं ततः किं कर्त्तव्यमित्याह-'कम्मं च' त्वा चैतजाग्रत्सुप्तगुणदोषापादनं मा स्थापमतिं कुरु । कि इत्यादि, कर्म-शानावरणीयादि तत्प्रत्युपक्ष्य बन्धं वा च-प्रारंभज' मित्यादि, प्रारम्भः-सावधक्रियानुष्ठान प्रकृतिस्थित्यनुभावप्रदशात्मकं पर्यालाच्य, तत्सत्ताविपाकातस्माजातमारम्भ, किं तद् ?-दुःख तत्कारणं वा कर्म । पत्रांश्च प्राणिनो यथा भावनिद्रया शरत तथाऽवगम्या'इद' मिति-प्रत्यक्षगांचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानु- कर्मतोपाय भावजागरण यतितव्यमिति । तदभावश्चानन भूयमानमित्येतत् शात्या-परिच्छिद्य निरारम्भा भून्या- प्रक्रमण भवति, तद्यथा--अष्टविधसत्कर्मापूर्वादिकरणक्षऽऽत्महित जागृहि । यस्तु विषयकपायाच्छादितवेता भा- पकश्रणिप्रक्रमेण मोहनीयक्षय विधायान्तर्मुहूर्तमजघन्याएं वशायी स किमाप्नुयादित्याह-'माई' इत्यादि, मध्यग्रह- काले सप्तविधसत्कर्मा, ततः शषघातित्रये क्षीणे चतुर्विणाश्चाद्यन्तयाग्रहणं, तन क्रोधादिकपायवान्-मद्यादिनमा- धभवोपनाहिसत्कर्मा जघन्यतोऽन्तर्मुहर्तमुत्कृष्टतो दशोनां दवानारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वक- पूर्वकाटिं यावत् , पुनरू? पञ्चइस्वाक्षरोद्भिरणकालीयां शनपायी प्रमादरहितः स किम्भूतो भवतीत्याह-'उबद्द' - श्यवस्थामनुभूयाऽकर्मा भवति । साम्प्रमुत्तरप्रकृतीनां सदस. त्यादि, बहुवचनमिशादाद्यों गम्यते , शब्दरूपादिषु यी कर्मताविधानमुच्यत-तत्र ज्ञानावर णीयान्तराययाः प्रत्यः रागद्वेषों तावुपक्षमाणः-अकुर्वन् जुर्भवति-यतिर्भव- कमुपात्तपञ्चमंदयाश्चतुईशस्वपि जीव स्थानकषु गुणस्थानकेनि, याँतरव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्या- षुच मिथ्या गरभ्य कवलिगुणस्थानादारतोऽपरविकल्पा दिपदाथान्यथाग्रहणादकः । किच-स ऋजुः शब्दादीनु-भावात् पश्वविधसन्कम्र्मता दर्शनावरणस्य त्रीणि सत्कर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy