SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ ( ८८५ ) अभिधानराजेन्द्रः । सीभोस पिज्ज गंधाय फासा य अभिसमभागया भवंति । (सू० १०६) सोफे पाये जानीहि परिच्छिन्द्या दुःखहेतुत्वादनं मोहनीयादिनाय नरका दिभवव्यसनोपविताय वा बन्धयधशारीरमानसपीडा जायन इत्येतजानीहि परिज्ञानाचेतत्फले, यदुनइत्यधावस्थापाज्ञानरूपात् दुःखहेतोरपणमिति किं चान्यत् -' समय ' मित्यादि, समयः - श्राचागेऽनुष्ठानं तं लोकस्पासुमज्ञानस्य हान्या अत्र खोपरतो भवेदित्यु तरसूत्रेण सम्बन्धः । लोको हि भोगाभिलाषितया प्राण्युपदिकातु कम्मपादाय नरकादियानाधूत्पद्यते, ततः कथञ्चिदुवस्यावाप्य वाशेष‍क्लेशवातन ध धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहिनमतिलसदारभते येन येनाधोऽधो मजति संसारा मजनीति । श्रयं लोकाचारस्तं ज्ञात्या, अथवा-समभावःसमता ज्ञात्वा 'लोकस्य ' सप्तम्यर्थे षष्ठी, ततश्चायम - लोके - जन्तुसमूहे समतां - समशत्रुमित्रतां समात्रात्वा यदिया - सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वात्पतिस्थानरिरंसवो मरणभीरवः सुखे - यो दुःख इत्येभूसमा किं कुर्यादित्याह-' एत्थ सत्थोवरए ' अत्र अस्मिन् पद्कायलोके श खाद्यभावमेदादुपरतो धर्मजागरणेन जागृहि यदिवायद्यत्वानिपाताचा म्रपद्वारे शब्दादिपञ्चकाकामगुणाभिष्वा वा तस्माद्य उपरतः स मुनिरिति । श्रह - जस्सिमे' इत्यादि, यस्य मुनेग्मेि प्रत्यात्मवेधाः समस्तत्राभिगमेन्द्रियप्रवृत्तिविषयभूताः शब्दरूपरसगन्धस्प " " मनोतरभेदभिन्नाभिसमम्यागता इति अभिःश्रभिमुपेन सम्पानिधारयामिति शब्दा दिखरूपावगमात् पश्चादागताः - ज्ञाताः परिच्छिन्ना यस्य लोकं जानातीति सम्बन्धःभषांइष्टेषु न रागमुपयाति, नापीतरेषु द्वेषम् एतदेवाभिसमन्वागमनं तेषां नान्यदिति । यदिहैव शब्दादयो दुःखाय भवत्यास्तां तावत्परलोक इति उक्तं च-" रक्तः शब्दे हरिणः स्पर्श नामो रसे च वारिवरः भुजग ननुचिनः ॥ ॥ पञ्चराः पचवि-नए पत्रगृहीत परमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ॥ २ ॥ " अथवा शब्दे - पुष्पशालाद्भद्वा ननाश, रूपे अर्जुनकतरकरः, गन्धे गन्धमियकुमार, रसे- सौदासः, स्पर्धेसम्यकिः, सुकुमारिकापतिर्वा बलिताः परत्र च नारकादियाना व्यानयमिति । 9 , से आप नारा बेषवं धम्मयं वैभवं पद्माहिं परिवा साइलो, मुलीति बुबे, धम्मविऊ उज्जू आवसोए संगमभिजाइ | (सू० १०७ ) यो हि महामाद्दानद्रा ते लां दुःखमहिताय जानानो लो कसमय शस्योपरतः सन् शब्दादीन् कामान्दुःकहेनभिसमम्यागच्छति परिक्षा प्रत्ययापरिच प्रत्याचष्टे स मुमुरान्मवान् - आत्मा ज्ञानादिकोऽस्यास्ती Jain Education International सीनोसज्जि त्यात्मवान् शानिपरित्यागेनात्मानं भवति अन्यथा नारके केन्द्रियादिसत्यात्मकार्यकर स्यात्मेति पाठान्तरं वा 'से आयबी नारावी' आत्मानं श्वभ्रादिपतनरक्षणद्वारे देतीत्यात्मवित् तथाि पापरिक्षेत , रूपम् अनेनेति वेदः - श्राचागद्यागमः तं वेतीति वेदवित् तथा - दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वे सीति धर्मवित् एवं ग्रह्म अशेषमलकलङ्कविकलं योगिशर्मतीत ग्रह्मवित् यदिया- अष्टादशधा ब्रह्मेति एवम्भूतासी प्रज्ञायते ज्ञेयं येस्तानि प्रज्ञानानि मत्यादीनि तैर्लोकं यथास्थितं तदा या क्षेत्र जानाति - परिभवति य एव शम्यापि इस एच यथास्थित लोकप्रति गुणोपेतः स किं वाप्य इत्यत आह-मुखी स्वादि पी मानायान् वेदान् धर्म्मवान् ब्रह्मान समस्तैर्वा लोकं जानाति स मुनिर्वाच्यो, मनुते, मम्यते वा ज मतस्त्रिकालावस्थां मुनिरिति कृत्वा किं च- 'धम्म' इत्यादि, धम्मं - चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूपं वा वेतीति ध मंचित्, 'ऋजु रिति ऋजो:-- ज्ञानदर्शनचारिश्रास्यस्य मांक्षमार्गस्यानुष्ठानाकुटिलो यथास्थितरूपपरिष् दाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इति यावत् । तदेषं धर्म्मविजुनिः किम्भूतो भवतीत्याह- 'आय' इत्यादि, भाषाव " - जन्मजरामर रोगांसोपनिपातात्मकः संसारति, उक्लं हि - "रागद्वेषवशाविद्धं मिथ्यादर्शनदुस्तरम् । जन्मावर्त्ते जगत्क्षितं प्रमादाद् भ्राम्यते भृशम् ।। १ ।। " भावश्रतोऽपि शब्दादिकामगुणविषयाभिलाषः, नंत श्रावर्त्त श्रोतसी तयो रागद्वेषाभ्यां सम्बन्धः-सङ्गस्तमभिजा नाति श्रभिमुख्येन परिच्छिनत्ति यथाऽयं सङ्गः श्रावर्त्तश्रो तसोः कारणं. जानानश्च परमार्थतः कोऽभिधीयते ?, योऽन थे शाखा परिहरति, ततश्चायमर्थः - संसारश्रोतः स रागद्वेषात्मकं ज्ञात्वा यः परिहरति स एव श्रावर्त्तस्रोतसोः सङ्गस्याभिज्ञाता । सबाह्याभ्यन्तरग्रन्थरहितः सन् शीतोष्यत्यागी सुखदुःखा एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ नभिलाषुकः शीतोष्णरूपी वा परीषद्दावतिसहमानः संयक गुणमान्वादित्याहमासंयमरस्यरतिसदः सन् गरुप कर्कशतां पीडाकारितां परीषाणामुपसर्गाणां वा कर्मक्षपणायोद्यतः साहाय्यं मम्यमानो 'नो 'न तान् पीडाकारित्वेनामीत्युकं भवति । यदिषा-संयमस्य तपसो वा परुपयां शरीरपत्यदात् कर्मले संसारोमा बाध म्मुख : 'न वेति न संयमतपसी पीडाकारित्वेन गृह्णातीति याव किं - जागर' इत्यादि असंयमनिद्रापगमा जगतीत जागरः, अभिमानसमुत्थोऽमर्थावेशः परापकाराध्यवसायो. पैरं तस्मादुपरतो, बैरीपरतो जागरश्वासी वैरीपति सुप्तजाग्रतां दोषगुणपरिच्छेदी के गुलमवाप्नुयादित्याह-सी उसिचाई से निर्मधे अरहरइसहे, फरुसगं नो वेएइ, जागरवेरोवरए, बीरे एवं दुक्खा पमुक्खसि, जरामच्चुवसोवणि नरे समयं मूढे धम्मं नाभिजागर । (सू० १०८ ) For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy