________________
सिद्ध
अभिधानराजेन्द्रः। सेरणार्थःन खस्वभव्यकर्म सर्वथा मायते ततोऽयमर्थः, अथ कथं पुनस्तत्र तेषामुपपातोऽवगाहना चेत्यत प्राहदीर्घकालरजो ययकम्मेति शेषितं शचीकृतं स्थित्यादिभिः उत्ताणो व पासि-खो व अहवा निसनो चेव । प्रभूतं सत् स्थिस्यनुभावासंख्यापेक्षया अनाभोगसद्दर्शनशा
जो जह करेइ कालं, सो तह उववजए सिद्धो ॥ मचरणाघुपायतः शेषम कृतमिति भावःप्राधिभूतं सत्
उत्तानको बा पृष्ठतो व अर्धावनतादिस्थानतः पार्थस्थितो शेषितमित्यत आह-अष्टधा ज्ञानावरणादिभेदनाएप्रकारं सत्
वा,तिर्यक स्थितो वा,अथवा-निषसाश्चैवेति प्रकटार्थम् , कि सितं--सितवर्ण सित' वर्णबन्धनबोरिति वचनात् , 'पिम्' ब.
बहुना यो यथा येन प्रकारेणावस्थितः सन् काल करोति धने इति वचनात् वा, बधं कर्म मातं 'ध्मा'शमाग्मिसंयो
स तथा तेन प्रकारेणोपपद्यते सिद्ध इति । गयोरिति वचनात् ध्यानानलेन दग्धं महाग्निना लोहमलयत्
किमित्येतदेवमित्यत श्राहयेन स सिद्धः । प्रा० म०१०।
इह भवभिनागारो, कम्मवसानो भवंतरे होई । कहिं पडिहया सिद्धा, कहिं सिद्धा पइडिया।
नय तं सिद्धस्स जमो, तम्मी तो सो तयागारो ॥ कहिं बोदि चइत्ता णं, कत्थ गंतूण सिज्झई ॥१॥
बहभवादधिकृतभावाद् भिनाकारः इहभवभिनाकारो क प्रतिहवा:-क प्रतिस्फालिताः सिद्धा-मुक्काः, तथा जीवः कर्मयशेन भवान्तरे स्वगादी भवति तदाकारभेदस्य क सिद्धास्तथा प्रतिष्ठिता-व्यवस्थिताः बोन्दिस्तनु- कर्मभेदनिबन्धनत्वात् . न च तत्कर्म आकारमेदनिबम्धनं शरीरमित्यमर्थान्तरं क बोदिं स्यक्त्या-परित्यज्य गत्वा यतो यस्मादस्ति ततस्तस्मिनपवर्गे ततोऽसौ सिधस्तसिद्धयन्ति निष्ठितार्था भवन्ति । अत्रानुस्वारलोपो द्रष्टव्यः । दाकारः पूर्वभवाकारः । श्रा०म०१ अ०। औ०। अथवा-एकवचमतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध ए. साम्प्रतमुत्कृष्पादिभेदभिन्नामवगाहनामभिधित्सुगहव ततोऽन्यत्रापि प्रयोगः , 'बत्थगन्धमलङ्कारं , इत्थीभो तिनि सया तित्तीसा, धणुविभागो य होह बोद्धब्बा । सयणाणि य । अच्छंदा जे ण भुञ्जन्ति, न से चार त्ति बुच्चई
एसा खलु सिद्धाणं, उक्कोसोगाहणा भणिया ।। .१॥" इति ।
त्रीणि धनुषां शतानि त्रयस्त्रिंशदधिकानि धनुविभागस्य इत्थं चोदकेनोक्ने सति प्रतिसमाधाममाह
बोद्धव्या,एषा एतावत्प्रमाणा खलु सिद्धानामुत्कृष्ठावगाह. अलोए पडिहया सिद्धा, लोयग्गे य पइडिया ।
ना भणिता तीर्थकरगणधरैः । ननु भगवती मरुदेव्यपि सि
द्धा सा च नाभिकुलकरपत्नी नाभेश्च शरीरप्रमाणं पश्चधमुःइहं बोंदि चइत्ता णं,तत्थ गंतूण सिझई ।।
शतानि पञ्चविंशत्यधिकानि यावश्च शरीरप्रमाणं तायदेव अलोके केवलाकाशास्तिकाये प्रतिहताः प्रतिस्फालिताः |
तत्पत्नीनामपि - संघयणं संठाणं उच्चत्तं चेच कुलगसिद्धा इह प्रतिस्खलनं तत्र धर्मास्तिकायाधभावात्तदानन्तर्य- रेहि सम' मिति वचनात् ततो मरुदेव्या अपि शरीरप्रमा. वृत्तिरेव द्रष्टव्यं न तु सम्बन्धे सति भित्तौ लोएस्येव वि
णं पञ्चधनुःशतानि पञ्चविंशत्यधिकानि यावच शरीरप्रघानः अमूर्तत्वात् , तथा लोकाग्रं पञ्चास्तिकायात्मकलो
माणं तायदेव तत्पत्नीनामपि । तस्य विभागे पातिते सिकमूनि च प्रतिष्ठिताः अपुनरागमवृत्त्याः: व्यवस्थिता इत्यर्थः
द्धावस्थायाः सार्धानि त्रीणि धनु शतानि अवगाहना प्रा. तथा इह अद्धतृतीयद्वीपसमुद्रमध्ये बोन्दि-तनुं मुक्त्वा-प
माति,कथमुक्तप्रमाणा सिद्धानामुत्कृष्टाऽवगाहनेति, नैष दोषः रित्यज्य सर्वथा किं तत्र लोकाग्रे गत्वा समयप्रदेशान्तरम- नामिकुलकरमानाद् हि प्रमाणतोऽसौ किश्चिन्यूना तथा सं. स्पृशन्तो गत्वा सिध्यन्ति-निष्ठिताएँ भवन्ति सिद्धति
प्रदायात्ततः साऽपि पञ्चधनुःशता प्रमाणवेत्यदोषः। यश्व 'कुवैति गाथार्थः । श्रा०म०। (ईषत्प्राग्भागस्वरूपम् , 'इसि- लगरहिं सम' मित्यतिदेशः सोऽपि कियता न्यूनाधिक्येऽपि पभारा' शब्दे द्वितीयभाग ६५४ पृष्ठे उक्नम् ।)
अतिदेशानामागमे दर्शनादराधकः। अथवा-भगवती हस्ति. अस्याश्वोपरि योजनचतुर्विंशतिभागे सिद्धास्तथा चाह- स्कन्धाधिरूढा सती सिधा हस्तिस्कम्धाधिरूढा च सईसीपब्भाराए, उवरि खलु जोअणस्स जो कोसो ।
प्रचिताङ्गीति यथोक्लावगाहनाया अविरोधः। उनं च-किह कोसस्स य छब्भाए, सिद्धाणोगाहणा भणिया । ।
मरुदवा(घी)माणं, नाभीयो जेण किंचिदृणा सा। तो किर
पंचसय श्चिय, अहवा संकोयो सिद्धा ॥१॥" ईषत्प्रारभारायाः पृथिव्या उपरि यत् खलु योजनं तस्य यो
अधुना मध्यमावगाहनामानमाहजनस्य उपरितने कोशो-गव्य तस्य कोशस्योपरितने प.
चत्तारि य रयणीओ, रयणितिभागूणिया य योद्धया। बभागे सिद्धानामवगाहना तीर्थकरगणधरैर्भणिता, 'लोकाग्रे च प्रतिष्ठिता' इति वचनात् ।
एसा खलु सिद्धाणं, मज्झिमोगाहणा भणिया ।। अमुमेवार्थ समर्थयमान पाह--
मध्यमा ननु जघन्याजघन्यत्वनिषेधपरं सूत्रमिदम् । नन्वे
तावदेव मध्यमावगाहनामानं हस्तद्वयादृय पश्चधनुःशतेतिनि सया तेत्तिसा , धणुत्तिभागो य कोमछब्भागो। भ्योऽर्वाक सर्वत्रापि मध्यमावगाहनाभावात् । जं परमोगा ऽहो यं, तो ते कोसस्स छम्भाए ॥
सम्प्रति जघन्यावगाहनाप्रतिपादनार्थमाहयस्मात् परम उत्कृष्टः सिद्धानामवगाही वर्तते त्रीणि
एगाइ होइ रयणी, अद्वेव य अंगुलाई साहीया । धनुषां शतानि प्रयस्त्रिशदधिकानि धनुषस्त्रिभागश्च क्राशम्य एमा खलु सिद्धाणं, जहन्न ओहणा भणिया ।। पहभागः, नतम्तम्मात् कोशस्य पवभाग सिद्धा इत्युक्तम् । एको रत्मिः श्रावेष चाङ्गलानि माधिका अभिरक्ष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org