________________
सिद्ध
सिद्ध
अभिधानराजेन्द्रः। त्यवगार्दन शक्नोतीति प्रत्येतुं शक्य , प्रत्यक्षविरोधात् । अलावु, एरराडफलम् , अग्निधूमौ , पुर्धनुर्विमुक्तः, अमीअथ सम्भूचिमादिषुभयमपि प्रति सर्वोत्कृष्टमनोवीयपरि-बां यथा तथा गमनकाले स्वभावतस्तनिवन्धनाभावेऽपि देगत्यभावो राष्टः ततोऽत्राप्यवसीयते, ननु यदि तत्र स्तर्हि | शादिनियतैव गतिः पूर्वप्रयोगेण प्रवर्तते , एवमेव व्यवकथमत्रावसीयते ?, न खलु बहिाप्तिमात्रेण हेतुर्गमको भवः हिततुशब्दस्यैवकारार्थत्वात् सिद्धानामपि गतिरित्यक्षरार्थः । ति, किन्तु-अन्तप्ल्यिा , अन्तर्याप्तिश्च प्रतिबन्धबलेन सि- अधुना भावार्थः प्रयोगैनिदर्श्यते-तत्र कर्मविमुक्तो भ्यति न चात्र प्रतिबन्धो विद्यते, न खलु सप्तमपृथिवीग- जीवः सक दूर्घमेवाऽलोकागच्छति , असत्वेन तथाविमनं निर्वाणगमनस्य कारणं, नाप्येयमेवाविनाभाषप्रतिय
धपरिणामत्यादष्टमृत्तिकालेपलिप्ताधोनिमाक्रमापनीतमृत्ति ग्धतः सप्तमपृथिवीगमनाबिनाभाधि निर्वाणगमनं , चरम
कालेपजलतलमर्यादोर्ध्वगामितथाविधालाबुबत् , तथा छि
प्रबन्धनत्वेन तथाविधपरिणतेस्तद्विधैरएडफलबत् , तथा शरीरिणां सप्तमपृथिवीगमनमन्तरेणैव निर्वाणगमनभायात् . न च प्रतिबन्धमन्तरेण एकस्याभावेऽन्यस्याभावो,
स्वाभाविकपरिणामस्वादग्निधूमवत् , तथा पूर्वप्रयुक्तत्किमा प्रापद्यस्य तस्य वा कस्यचिदेकस्याभावे सर्वस्याभा
यातथाविधसामर्थ्याद् धनुःप्रयत्नेरितेषुवद् , इषुः-शर इति बप्रसाः, यद्येवं तहि कथं सम्मच्छिमादिषु निर्वाणगम
गाथार्थः ॥६५७॥ श्राव०१०॥ नाभाव इति ?, उच्यते-तथाभवस्वाभाव्यात् , तथाहि
___ स्फुटं भावार्थः कथानकादबसेयस्तश्चेदम्ते सम्मूञ्छिमादयो भवस्वभावत एव न सम्यग्दर्शनादि
"एगो धिज्जारतो दुईतो अविणयं करेर सो ताो थाणाश्रो
नीणितो हिंडतो चोरपत्रिमजिणो मेणावणा पुत्तो गहिओ। कं यथावत् प्रतिपतुं शक्नुवन्ति, ततो न तेषां निर्वाणसम्भवः , स्त्रियस्तु प्रागुतप्रकारेण यथावत्सम्यग्दर्शनादिर
तम्मि मम्मि सो चेव सेणावती जाश्री निक्किवं पयणइ त्ति
मनप्पहारी से नामं कयं । सो अन्नया सेणाप समं नत्रयसम्पद्योग्याः, ततस्तासां न निर्वाणाभावः । अपि च
एग गाम हेतुं गो तत्थ य एगो दरिदो , तेण पुत्तभभुजपरिसर्पा द्वितीयामेव पृथिवीं यावद्गच्छन्ति , न परतः, परपृथिवीगमनतुतथारूपमनोवीर्यपरिणत्यभावात् ,
डाण मग्गंताण दुद्धं जाएत्ता पायसो सिद्धो , सो य राहाइडं तृतीयां यावत् पक्षिणः, चतुर्थी चतुष्पदाः , पश्चमीमुरगाः,
गो चोरा य तत्थ पडिया, एगेण सो तम्स पायसो अथ च सर्वेऽप्यूर्वमुत्कर्षतः सहस्रारं यावद्गच्छन्ति, तन्ना
दिट्टो छुहिय त्ति तं गहाय पहावितो,ताणि खगरूवाणि रोधोगतिविषये मनावीर्यपरिणतिवैषम्यदर्शनार्द्धगतावपि
चंताणि पिउमूलं गयाणि , हिो पायसी त्ति सा गेसेरा
मारेमित्ति पहाविप्रो महिला अवसित्ता अच्छद तहवि जाइ, तद्वैषम्यं, तथा च सति सिद्धं स्त्रीपुंसामधोगतिवैषम्येऽपि निर्वाण सममिति कृतं प्रसङ्गेन । तथा पुँल्लिड़े शरीरनिर्व
जहि सो चोरसणावई गाममज्झे अच्छइ , तेण गन्तृण त्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुंलिङ्गसिद्धाः,
महासंगामी को । सेणावणा चिन्तिय-एएण मम एवं नपुंसकलिङ्गसिद्धाः, यथा स्वलिङ्गे-रजोहरणादिरू
चोरा परिभविजन्ति ततो असि गहाय नियं छिन्नो । पे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः, तथा
महिला से भणइ-हा निकिव ! किमयं कयं ति, पच्छा सा पन्यलिने-परिवाजकादिसम्बन्धिनि वल्कलकषायादिव
धि मारिया , गम्भो वि दो भाग कता फुरुफुरेइ, तस्स किया खादिरूपे द्रव्यलिहे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्य
जाया अधम्मो कतो त्ति, चेडरूवहितो दरिद त्ति पउसी लिङ्गसिद्धाः, गृहिलिके सिद्धा गृहिलिङ्गसिधा मरुदेवी
उवलद्धा ततो दढयरं निब्बेयं गतो को उवाश्रोत्ति साईदि. प्रभूतयः, तथा 'एकसिद्धा' इति-एकस्मिन् २ समये एककाः
डा पुच्छिया य?,अाण भयव! को पत्थ उवाओ त्ति तेहि धसन्तो ये सिद्धास्ते एकसिद्धाः, 'अणेगसिद्धा' इति एक
म्मो कहियो,सो य से उवगतो पच्छा चारित्तं परिवजिय कस्मिन् समय अनेके सिद्धाः अनेकांसद्धाः अनेके चैक
म्माण समुग्घायणटाए घोरं स्वति अभिग्गई गरिहय तत्थेव स्मिन् समये सिध्यन्त उत्कर्षताऽष्टोत्तरशतसंख्या वेदित
विहर। ततो हीलिजा हम्मद य सो सम्म अहियासेर, घोव्याः। श्राह--मनु तीर्थसिद्धातीर्थसिद्धरूपभेदद्वये एव शे
राकारं च कायकिलेस करेह असणाहचा अलभंतो सम्म अ. षभेदा अन्तर्भवन्ति तत्किमर्थ शेषमेदोपादानम् ?, उच्यते
हियासेजाब अण्ण कम्मं निग्धाइयं कवले से उप्पन, पच्छा सत्यम् , अन्तर्भवन्ति परं न तीर्थसिदधातीर्थसिद्धभेदद्वयो
सो सिद्ध" त्ति । उक्तस्तपःसिद्धः। साम्प्रतं कर्मक्षयसिद्धपादानमात्रात् शेषभेदपरिक्षानं भवति , विशेषपरिज्ञानार्थ
प्रतिपादनाय गाथाचरमदलमाह-'मो कम्म' इत्यादि सकचैप शास्त्रारम्भप्रयास इति शेषभेदोपादानम् । नं० ।
र्मक्षयसिद्धो यः किं विशिष्ट इत्यत आह-सर्वक्षीणकौशः प्रशा० । श्री० । दश । उत्त। विश० । ध०र० । प्रव० । पं०
सर्वे निरवशेषाः क्षीणाः कौशा:-कर्मभेदाः यस्य सः तथा. सू०। न० 1 (केवलणाण' शब्दे तृतीयभागे ६४७ पृष्ठे सिद्धके
विध इति गाथार्थः । बलझानप्रस्ताव अनन्तग्परम्परभेदाः सिद्धस्य दर्शिताः ।)
अधुना कर्मक्षयसिद्धमेव प्रपञ्चतो निरुक्तविधिना प्रतिसाम्प्रतं यदुक्तं 'शैलशी प्रतिपद्यते सिध्यति च' ति, तत्रा
पादयनिसावकसमयेन लोकान्ते सिध्यतीत्यागमः, इह च कर्ममु
दीहकालरयं जंतु, कम्मं से सिय मट्ठहा । क्रम्य तद्दनियमन गनिनोपपद्यत इति मा भूदव्युत्पन्न- मियं धंतं ति सिद्धस्स, सिद्धत्तमुवजायई ।। ६५६॥ विभ्रम इत्यनस्तानरासनणार्थसिद्ध्यमिदमाह
दीर्घः सन्तानापक्षया अनादित्वात् स्थितिबन्धकालो यस्य
तद्दीघकालं निसर्गनिर्मलजीबानुरञ्जनाद्रजः कम्मैव भलाउअ एडफलं, अग्गी धूमे उसू धणुविमुके।
रायत दीर्घकालं न नद्रजश्च दार्गकालरजः . यच्छनः सर्वनागहन्यपयांगंगा, एवं मिद्राण विगी ।। ६५७॥ । मत्यादहशवचनं याकर्म इत्थंप्रकारं नुशब्दो भव्यकर्मवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org