SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ (८०१) साहारणकप्प अभिधानराजेन्द्रः। साहएमाल साहारणकप्प-साधारणकल्प-पुं० । शय्योपध्यादिसाधारण- ना कोडीकृतं, ततः कथं तत्रान्येषां जीवानामवकाशः न खलु सामाचार्याम् , पं० भा० । देवदत्तशरीरं देवदत्त इव सकलशरीरेण सहान्योन्यानुगमएसो साहारणं वोच्छं। पुरस्सरमन्येऽपि जीवाः प्रादुस्सन्ति तथा दर्शनात् । अपि च-सत्यवकाशे येनैव तच्छरीरं निष्पाद्यान्योन्यानुगमनेन सेज्जुबहिसायमाहा-रमेव साहार तह य अणुकंपा । कोडीकृतं स एव तत्र प्रधान इति तस्यैव पर्याप्तापर्याप्तव्यव. पादिपणगं तु तुल्लं, भइयं अणुसासणाए तु ।। स्था प्राणापानादियोग्यपुद्रलोपादानं वा भवेन्न शाणामिति । तदेतदसम्यक् जिनवचनपरिवानाभावात् , ते हनन्ता अपि सेज्जुबहिसायाहा र पसिद्धा एते होंति चत्तारि । जीवास्तथाविधकर्मोदयसार्थ्यनः समकमेवोत्पत्तिदेशमसाहारणकप्पे पुण, मूलगुणा उत्तरगुणा य ॥ धितिष्ठन्ति, समकमेव तच्छरीराश्रिताः पर्याप्ति निर्वर्तयितुसाहरणं तु किं पुण, सेजादुप्पादगाण सम्बेसि । मारभते, समकमेव च पर्याप्ता भवन्ति, समक्रमेव च प्राणा. सामस्मगुणा ते उ, तम्हा साहारणं जाण ॥ पानादियोग्याम्पुद्गलानाददते । यच्चैकस्य पुद्रलाभ्यवहरण त. दन्यामनन्तानामपि साधारणम् । यश्चानन्तानन्ततद्विवक्षि. मादिपणगं दुतुल्लं, जाणसु सेजाति जाव साहारं । तस्यापि जीवस्य ततो न काचिदनुपपत्तिरिति । पं० सं०३ ठियमट्ठियाण दोण्ह वि, एते खलु होति तुल्ला तु ॥ द्वार। अहवादिपणगमूलं, (गुण)पंचते होंति दोएहि तुल्ला तु। साहारणसरीर-साधारणशरीर-न। अनेकजीवसामान्ये शसमणाण व समणीण व, तम्हा साहारणं जाण ॥ रीरे, भ०२० श०१ उ०॥ दारं। सम्प्रति साधारणवनस्पतिकायिकप्रतिपादनार्थमाहभइयमणुसासणंती, अणुकंपण सासस्य त्ति एगट्ठा । से किं तं साहारणसरीरबादरवणस्सइकाइया ?, साहाकोइ कदाइ अणिउणो, ण तरति अणुसासणं काउं ।। रणसरीरबादरवणस्सइकाइया अगविहा पत्रचा, तं जहासुहमारियएणं, होति विसुद्धो य अंतरप्पा से । "अवए पणए सेवा-ले लोहिणी मिहुत्यु हुत्थिभामा (य) तस्स व होति वताई, पंच वि साहारणाई तु ॥ अस्सकन सीहकनी , सिउंदि तत्तो मुसुंदी य ॥४३॥ आणा तित्थकराणं, सामखा संजता सम्बेसि । रुरु कुण्डरिया जीरु, छीरविराली तहेब किट्टीया ! सुहमे वि तप्पमाए, अणुसासणयं कुणति जो तु ।। हालिद्द सिगबरे य, यातूलुगा भू(म)लए इय ।। ४४॥ तेसि अणुकंपया णि-च्छएण जम्हा उवद्विता होति । कंबूयं कन्नुक्कड,सुमत्ता बलइ तहेव महुसिंगी। तपऽणुसहिऽणुकंपा, एगट्ठा होंति णायव्वा ।। नीरुह सप्पसुयंधा, छिन्नरुहा चेव बीयरुहा ॥ ४५ ॥ साहारकप्पो एसो । पं० भा० ५ कल्प । पाढामियवालुंकी, महुररमा चेव रायवत्ती य । याणि साहरणकप्पो तत्थ गाहा-सज्जोवहि,सो कई भवाइ, पउमा मादरि दंती-चंडि किट्ठी ति या अवरा ॥४६॥ उच्यते-शय्योपध्याहारादिभिः प्रायत्तो। कई सो साहार मॉमपरिण मुग्गपएणी, जीवियरमहे य रेणुया चेव । णो भवइ, उच्यते-एवं ताणि अाहाराईणि साहयताणं म काअोली खीरकाओली, तहा भंगी नहीं इस ॥४७॥ हम्वयासि साहारणाणि भवंति सामान्यानीत्यर्थः । सम्बेसिं पि आहाराई साहयंताव संपत्ताणं संजयाणं ताणि किमिरासि भद्द मुच्छा, णंगलई पेलुगा इय । विद्यन्त स्वाध्याययोगयुक्तानाम् । अणुकंपत्ति वा अणु सासणं किएहपउले य हढे, हरतणुया चेव लोयाणी ॥ ४८ ॥ ति या एगट्ठा । कयाह को अनिउरणो न तरह अणुसासिउ न कण्हे कंदे बजे, सूरणकंदे तहेव खज्जरे। सुहमारियाए सुत्तत्थतदुभयाणं अब्बाच्छित्ति काउंवत्थपायाइसु वा संविभागं भावसुद्धा पुण तस्स वि साहारणाणि एए अणंतजीवा, जे यावन्ने तहाविहा ॥ ४६॥ भवन्ति चेव । एस साहारणकप्पो । पं० चू०५ कल्प। ‘से किमि ' त्यादि । श्रथ के ले साधारणशरीरबादसाहारणगुणप्पसंसा-साधारणगुणप्रशंसा-स्त्री० । लोकलो वनस्पतिकायिकाः, सूरिराव-साधारणशरीरबादरवनस्पकोचरयोः सामान्याना गुणानां प्रशंसायाम् , ध०१ अधिक। तिकायिका अनेकविधाः प्रज्ञप्तास्तद्यथा-'अवए' त्यादि , पते च कांचदतिप्रसिद्धत्वात् केचिदेशविशषतः स्वयमवसाहारणद्विय-साधारणस्थित-त्रि० । साधारणाधग्रहस्थित, गन्तव्याः 'जे यावन्ने तहाविहा' इति। येऽपि चान्ये व्य०४ उ०। उक्लव्यतिरिक्तास्तथाप्रकारा-उक्नप्रकारास्तऽप्यनन्त जीवा शा. साहारणणाम-साधारणनामन्-न० । नामकर्ममेदे, कर्म० ६ तव्याः। प्रज्ञा०१ पद । जी० । स०। (पृथ्व्यादीनां साधाकर्म। श्रा० । यदुदयादनन्ताना जीवानां साधारणमेकं शरीरं रणशरीरवत्वं 'पुढवीकाइय' शब्दे पञ्चमभागे गतम् ।) भवति तत्साधारणं नाम । कर्म०१ कर्म० । प्रव० । ननु साहारमाण-संहियमाण-त्रि० । स्वस्थानादचलति तेन हियकथमनन्तजीवानामेकं शरीरमुत्पद्यते । तथाहि-य एव प्रथ- माणे, व्य! ममुत्पत्तिमागतस्तन तच्छुरीरे मिथ्यादि तमनेन च सर्वात्म- अह माहारमार्ण तु, बट्टेउं जो उ दावए । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy