SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ (८००) साहरिय अभिधानराजेन्द्रः। साहारण साहरिय-संहत-त्रि०ानीते, स०। तस्मादन्यत्र क्षिप्त, ग०१ श्रा० म० । संकीणे, विश०। प्राचा० स० साधारणअधि० । प्रव० । स्था। प्राचा० । पञ्चा० । दानानुचितं शरीरनामकर्मोदयवर्तिनि, प्रश्न. १ श्राश्र० द्वार । धनसचित्तेषु पृथिव्यादिषु अचित्तेषु वा केषुचित्पात्रेषु निक्षि न्तकायिके, प्रव०४ द्वार । निचू० । उपकारे, स० ३० प्य तेन रिकीकृतपात्रकेणैव भक्तं ददत उत्पादनादोषे, ध० ३ सम० । (साधारणवनस्पतिकायिकानामपि किं सर्वकालअधिक। पं० चू० । (संहृतद्वारम् ' एसणा' शब्दे तृतीयभागे शरीरावस्थामधिकृत्य किं प्रत्येकशरीरत्वमुत कस्मिंश्चिद५६ पृष्ठे उक्तम् ।) वस्थाविशेषे ऽमन्त जीवत्वमपि संभवतीति · अणन्तेसाहस-साहस-न० । अकार्यकरणे,सूत्र०१ ध्रु०४ अ०१ उ० । जीव ' शब्दे प्रथमभागे २६४ पृष्ठे उक्तम् ।) ('वणकर' साहस्र-त्रि० । सहस्रमूल्ये, वृ० ३ उ० । शब्दऽपि षष्ठभागे उक्नम् ।) सम्प्रति साधारणलक्षणमाहसाहसकारि(ण)-साहसकारिन्-त्रि० । साहसं कर्तुं शीलम समयं वकंताणं, समयं तेसिं सरीरनिव्वत्ती। स्येति साहसकारी । अकार्यकारिणि,सूत्र०१ श्रु०१० अ० । समयं आणुग्गहणं, समयं ऊसासनीसासो ॥६॥ (अत्रोदाहरणम् । 'आउक्खय' शब्दे द्वितीयभागे २७ पृष्ठे गतम् ।) इकस्स उजं गहमं, बहण साहारणाण तं चेव । साहसविवञ्जिय-साध्वसविवर्जित-त्रि० । अविमृश्य प्रवृत्तिः जं बहुयाणं गहणं, समासो तं पि इक्कस्स ।।१६।। साध्वसं तद्विवर्जितः । सम्मुखीभूय युद्धप्रदानलक्षणसाध्व 'समयमि' त्यादि गाथाद्वयम् , समयं-युगपद् व्युसरहिते, व्य०१ उ०। स्क्रान्तानाम्-उत्पन्नानां सतां तेषां-साधारणजीवानां साहसिय-साहसिक-पुं० । सहसाऽविमर्शात्मकेन बलेन वर्त- समकम्-एककालं शरीरनिर्वृत्तिर्भवति , समकं च प्रा णापानग्रहण-प्राणापानयोग्यपुगलोपादानम् , ततः समकते इति साहसिकः । भाविनमर्थमविभाव्य प्रवर्तमाने, स्या० । म्-पककालं तदुत्तरकालभाविनाधुरासनिःश्वासी, तअवितर्कितकारिणि, शा० १७० २ ०। धैर्यवति, प्रश्न था एकस्य यत् आहारादिपुद्रलानां ग्रहणं तदेव बाहना३ आश्रद्वार। सात्त्विके, औ०। प्रविमृश्य पापकर्मनिवृत्ते, मपि साधारणजीवानामवसेयम्। किमुक्कं भवति?--यत् श्रादशा० ६ ० । अकृत्यकरणपरे, दश० ६ अ० २ उ० । हारादिकमको गृह्णाति शेषा अपि तच्छरीराश्रिता बहअसमीक्षितकारिणि, शा०१थु०१८ श्र० सहसाऽवितर्य बोऽपि तदेव गृहन्तीति , तथा च यद्बहूनां ग्रहणं प्रवर्तत इति साहसिकः पुरुषः, तत्प्रवर्तितत्वात्साहसिकः । सत्संक्षेपादेकत्र शरीरे समावेशात् एकस्यापि ग्रहणम् । साहसिकप्रवर्तिते प्राणातिपाते, प्रश्न०१ श्राश्र० द्वार । सम्प्रत्युक्तार्थोपसंहारमाहसाहस्सिय-साहसिक-पुं० । सहस्रयोधिनि मल्ले,व्य० १ उ०। साहारणमाहारो, साहारणमाणुपाणगहणं च । साहस्सी-साहस्री-स्त्री० । सहने, भ०१ श०२ उ० । साहारणजीवाणं, साहारणलक्खणं एयं ।।१७।। साहा-शाखा-स्त्री० । “ खघथधभाम्" ॥८ । १ । १८७ ॥ सर्वेषामप्यकशरीराश्रितानां जीवानामुक्तप्रकारेण यत् साइत्यनेन खस्य हः । एकाचार्यसंततावेव पृथक्पृथगन्धये वि- धारण साधारणः, सो नपुंसकतानिर्देशः पार्षयात् प्रापक्षिताद्यपुरुषसंतती,यथा अस्मदीया वारस्वामिनाम्नी 'व हार: आहारयोग्यपुद्गलोपादानम् , यथ साधारण प्राणाइरी' शाखा । विशे० । एकदेश, कल्प०१ अधि०६ क्षण । पानयोग्यपुद्गलोपादानम् उपलक्षणमेतत् यौ साधारणाधुपलव,अाचा०२ श्रु०१चू०१०७ उ० । वृक्षडाले, दश० च्छासनिःश्वासौ, या च साधारणा शरीरनिवृत्तिः पत साधारण जीवानां लक्षणम् । प्रशा०१ पद । ४ अ० । वृक्षभुजायाम् ,दश०६ अ०२ उ० । स्था० । स्थूलाः शाखाः सूक्ष्माः प्रशाखाः। सम्म०३ काण्ड । उत्त० नि०० सम्पति पर्याप्तापर्याप्तभेदेन प्रत्येकसाधारणवनस्पतिजीवेदस्य ऋषिभेदाद्भिन्नपाठे,प्रा०म० अ० साहाहेउं सही वानां प्रमाणमाहउं महामोहं पकुव्वई"वशीकरणादिप्रयोगः श्लाघाइतोः स- पत्तेया पजत्ता, पयरस्स असंखभागमित्ता उ । खिहेतामित्रनिमित्तमित्यर्थः। स०३० सम। लोगाऽसंखापज-त्तयाण माहारणमणंता ॥१०२॥ स्वाहा- श्रब्य० । देवतायै द्रव्यत्यागार्थ प्रयुज्यमाने शब्द, एएहि सरीरेहिं , पच्चक्खं ते परूविया जीवा । प्रति। सुहुमा आणागिझा, चक्खुप्फासं न ते इंति ॥१०३।। साहाणुसाह-अयं पारसीकः शब्दः । राज्ञामपि राजनि , पत्तया पजत्ता' इत्यादि । पर्याप्ताः प्रत्येकवननि० चू०१ उ०। स्पतिजीवाः घनीकृतस्य सम्बन्धिनः प्रतरस्य असंख्येसाहाभंग-शाखाभङ्ग-पुं० । वृक्षडालैकदेशभने, दश०४०। यतमे भागे यावन्त श्राकाशप्रदेशास्तावत्प्रमाणा भवसाहामय-शाखामृग-पुं० । वानरे, पाइ० ना। न्ति , अपर्याप्तानां पुनः प्रत्येकतरुजीवानामसंख्यया लोकाः परिमाणं , पर्याप्तानामपर्याप्तानां च सासाहारग-साधारक-त्रि० । साधारे, प्रा० म०१०। धारणजीवानाम् अनन्ता लोकाः । किमुक्तं भवति?-असत्यसाहारण-साधारण-न । सामान्ये, प्राचा०२ श्रु०१चू०१ यलोकाकाशप्रदेशप्रमाणा अपर्याप्ताः प्रत्येकतरवः, अनन्तअ० १ उ० । द्रव्यकारणे, "कारणं ति वा कारगं ति या सा- लोकाकाशप्रदेशप्रमाणाः पर्याप्ता अपर्याप्ताश्च साधारणहारणं ति वा एगट्ठा" प्रा० चू०१० । द्रव्या० । प्राव० ।। जीवा इति । प्रज्ञा०१पद । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy