SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ (१९३) सागारियड अभिधानराजेन्द्रः। सागारियपिंड अमुमेवार्थ विशेषत पाह-- मणं कृतं तौ द्वावपि शय्यातरौ भवतः । इदं प्रायः सार्थाविप सागारियसंदिद्वे, एगमणेगे चउक्कभयणा तु । प्रभवति आदिशब्दाचौराऽवस्कन्दभयदिपरिग्रहः । इतरथा तु प्रामादिषु वसतां भजना-विकल्पना । एगमणेगे वजा, गेसु उ वजए एक ।। २५० ॥ तामेवाहसागारिके संदिष्टे च एकानेकपदनिष्पन्ना चतुष्कभजना क र्तव्या। सा चेयम्-एकः प्रभुरेकं सन्दिशति एष प्रथमो भङ्गः। असइ वसहीऍ वीसुं, वसमाणाणं तहिं तु भयितव्वा । एकः प्रभुरनेकान् संदिशति इति द्वितीयः, अनेके प्रभव एकं तत्थ ण तत्थ व वासे,छत्तच्छायं तु वजंति ॥२५॥ सदिशन्ति इति तृतीयः, अनेके प्रभवोऽनेकान् संदिशन्ति यत्र संकीर्णायां वसतौ सर्वेऽपि साधवो न मान्ति तत्र इति चतुर्थः अत्र चैतेषु वा अनेके वा शय्यातरा वाः , अप- विष्वग अभ्यस्यां वसती वसतां साधूनां शय्यातरा भक्तवादपदे पुनरनेकेषु शय्यातरेष्येकं सागारिकं स्थापयित्वा व्याः । तत्र हि साधवः पृथक वसती उषित्वा द्वितीयदिने वर्जयेत् , शेषेषु तु प्रविशेत् । एतदुपरिष्टाद्वयक्तीकरिष्यते । सूत्रपौवीं कत्वा सागच्छन्ति, ततो द्वावपि शल्यातरौ । अथ कदा सागारिको भवतीति प्रश्नस्य प्रतिवचनमाह- अथ मूलनासतिमागम्य तत्र पौरुषीं कुर्वन्ति, तत एक एवं अणुन्नविय उवग्गहं, गुरुपायगयस्स अतिगते विन्ने । मूलवसतिदाता शय्यातरः । लाढाचार्याभिप्रायः पुनरयम् शेषाः साधवः तथा पूलवसतौ,अन्यत्र वा प्रतिवसन्तु न तेषां सज्झाए भिक्खत्ते, णिक्खित्ते भाखे एकेको ।। २५१॥ संबन्धिनां सागारिकेनेहाधिकारः,किन्तु सकलगच्छस्य छत्रअत्र नैगमनयाश्रिता बहव आदेशाः , सूत्रके प्राचार्यदे- कल्पस्त्वाचार्यस्तस्य छायां वर्जयन्ति मौलशय्यातरगृहमित्यशी ब्रूते । क्षेत्रे प्रत्युपेक्षिते सति यदाऽवग्रहोऽनुज्ञापितस्तदा थः, इति विशेषचूर्णिनिशीथचूसेरभिप्रायः । मूलचूर्यभिप्रायसागारिको भवति । अपरो ब्रूते-यदा गुरूणां पार्थे उप- स्तु पुनस्तत्र विस्तीराया वसतेरभाव विष्यक वसतौ बसतां योगं कृत्वा भिक्षां पर्यटितुं लग्नाः, अपरों ब्रूते-यदा भोक शय्यातरा भजनीयाः,यदि संस्तरन्ति ततः सर्वेऽपि शय्यातमारब्धम् , अन्यो भणति-भाजनेषु विक्षिप्तेषु एको ब्रूते यदा राः,परं हिंयन्ताम् । अथ न संस्तरन्ति तत एकं शय्यातरदेवसिकमावश्यकं कृतम् । कुलं निर्विशन्ति शेषाणि परिहरन्ति । तत्राप्यसंस्तरणे द्विपढमे बितिए ततिए, चउत्थ जामे य होज वाधातो। ज्यादिक्रमेण तावद्वक्तव्यं यावद्यस्य वसतावाचार्यः स एको वर्जनीयः, शेषाः सर्वेऽपि निवेशनीयाः। तथा-'तनिवाघाए भयणा, सो वा इतरो व उभयं वा ॥२५२॥ स्थ व वासे' इत्यादि किलैकस्याचार्यस्य बहव प्राचार्याः श्रु. अपरो भणति रात्रौ प्रथमे यामे गते. सति शय्यातरो भव त्यर्थमुपसंपन्नास्तत्रैकस्यां वसतावमानाः पृथक पृथक वति, तदपरो द्वितीये यामे गते, अन्यस्तृतीये यामे गते, श्र सतिषु स्थिताः सन्तस्तत्र मूलाचार्यसमीपे अन्यत्र वा श्रापरोऽभिधत्ते चतुर्थे यामे गते सति । श्राचार्यः प्राह-एते स. त्मीयासु वसतिषु वसन्ति, सर्वेषामपि शय्यातराः परिहबऽप्यनादेशाः कुत इत्याह-अनुशापितावग्रहा निक्षिप्ताः तेषु र्तव्याः । असंम्तरण तु पूर्वोक्तप्रकारेण तावद्वनव्यं यावच्छदिवस एवं व्याघातो भवेत् , व्याघाताचान्यां वसतिम् अ- प्रच्छायां वर्जयन्ति मूलाचार्याः शय्यातरमित्यर्थः । गतं न्यद्वा क्षेत्रं गताः कस्यासौ शय्यातरो भवतु ? | श्रावश्यका कदा सागारिक इति द्वारम् ।। दिषु चतुर्थयामपर्यन्तेषु वसतिव्याघातेन बोधिकस्तेनादि अथ कतिविधः शय्यातरपिण्ड इति द्वारमाहभयेन वा अन्यत्र संक्रामतः कः शय्यातरो भवितुमर्हति ? । श्रादेशः पुनरय-निर्व्याघाताभावे यद्यन्यां वसतिं न गताः दुविह चउठिवह छबिह,अट्ठविहो होति बारसविहो उ । तत्रैव रात्रावृषिताः ततो भजना कर्त्तव्या। सच शस्त्रातरो | सिजातरस्स पिंडो, तब्धिवरीतो अपिंडों अ॥२५६ ॥ भवेत् , इतरा वा अन्यतरो वा, उभयं या।। द्विविधो वा चतुर्विधो वा षड्विधो वा अष्टविधो वा द्वादइदमेव भावयति शविधो वा शय्यातरस्य पिगडो भवति । तद्विपरीतः शय्याजइ जग्गंति सुविहिया, करेंति आवासगं च अन्नत्थ । तरपिण्डो न भवति । से जातरेण होती, सुत्ते व कए व सो होती ।। २५३ ।। अथैनामेव गाथां विवृणोतियदीत्यभ्युपगमे एतांश्चतुरोऽपि प्रहरान सुविहिताः-शोभना आहारोवहि दुविहो, विदु अप्ले पाणमो उबग्गहिरो। नुष्ठानाः साधवो यदि जाग्रति प्राभातिकं चावश्यकमन्यत्र ग. असणादी चउरो ओ-हुवग्गहे छबिहो एसो ॥२५७।। त्वा कुर्वन्ति तदास मूतोपाश्रयस्वामी शय्यातरी न भवति किं असणे पाणे वत्थे, पादे सेन्जादिया य चउरटुं । तु सुप्ते वा शयने कृते सति,कृते वा प्राभातिकावश्यके शय्यात असणादि वत्थदोसु, वादिचउक्काति वारसगं ॥२५८।। रो भवति । अथ शय्यासरगृहे रात्रौ सुप्त्वा प्राभातिकप्रति- | क्रमणं तत्रैव कुर्वन्ति तदा परिस्फुटं स एव शय्यातर इति । द्विविधः शय्यातरपिण्डो भवति, तद्यथा-आहारः , उपधिश्च । बिदुन्नि ' द्विगुणिती चत्वारो भवन्तीति अन्नत्थ वसंऊणं, आवासगचरममम्महिं तु करे । कृत्वा चतुर्विधः शय्यातरपिण्डः पुनरयम्-अनं पानम् दोनिवि तरा भवंति, सत्थादिसु इहरहा भयणा ॥२५४|| औपग्रहिकोपकरणं चेति । तथा-अशनादयश्चत्वार औ अन्यत्र स्थानेषु सुप्त्वा चरम-प्राभातिकप्रतिक्रमणमन्यत्र कुर्व घिकोपधिरौपग्रहिकोपधिश्चेति षड्विधः । अनं पानं वस्त्रं - न्ति तदा यस्यावग्रहे रात्री सुप्ता यदवग्रहे च प्रामातिकप्रतिक पात्रं शय्यादयः शूचीपिप्पलकनखखनिकाकर्णशोधनरूण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy