SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ (६१२) सागारिय अभिधानराजेन्द्रः। सागारियपिर ते, पाविशम्दात्-धर्मकथा च । तथापि छादयितुमनिच्छन्तं असिआँयरो व काहे, परिहरियचो व से तस्स ।२४३। व्यवहारेण येन गृहं दत्तं तेन छादनमपि कर्तव्यम् । न च दोसा वा के तस्स, कारणजाए व कप्पती कम्मि । पूर्वमाच्छादनं विचारितं न चास्माकमकिश्वनानां किंचिदस्ति येन छादयाम इत्येवं राजकुलेऽपि गत्वा व्यवहार जयणाए वा काए, एगमणेगेसु घेत्तब्चो ॥२४४ ।। करणेन छादयेत् । तदेवमवक्रयसूत्रं भावितम् । सागारिक इति पदमेकार्थिकनामभिः प्ररूपणीयम् ।का इदानीं ऋयिकसूत्रमतिदेशतो व्याख्यानयति पुनः सागारिको में तीति चिन्तनीयम् ? । कदा बा एसेव कमो नियमा, कइयम्मि वि होइ प्राणुपुवीए । शय्यातरो भवति ? , कतिविधी वा ' से ' तस्य पिण्डः अशसातरो भवति ? । कदा भवति ? । कस्य वा नवरं पुण णाणतं, उव्वत्ता गेएहती सो उ ।। ५०६ ।। संयतस्य संबन्धी स सागारिकः परिहर्तव्यः ?।, के वा य एव क्रमोऽवक्रायकेऽभिहितः स एव क्रमो नियमात् क्र तस्य सागारिकपिण्डस्य ग्रहणे दोषाः। कस्मिन् वा कारणयिके,यथाऽवऋयिकशय्यातरत्वचिन्ता कृता तथा तयैव री जातेऽसौ कल्पते । कया वा यतनया स पिण्ड एकस्मिन् वा स्या ऋयिकेऽपि कर्तव्येति,नवरं पुनर्वक्रयकात् क्रयिकस्य ना सागारिके अनेकेषु वा द्वियादिषु सागारिकेषु प्रहीतव्य नात्वमिदम्-बक्रयिकः कियत्कालं मूल्यप्रदानतो गृह्णाति,स इति द्वारगाथाद्वयसमासार्थः । तु क्रयिकः पुनरुत्वेन गृहाति यावज्जीवं मूल्यप्रदानत पा सागारिकस्य नामादिग्ररूपणा । श्रथ व्यासार्थे प्रतित्मसत्ताकीकरोति । व्य०७ उ०। द्वारमभिधित्सुराहसागारियपिंड-सागारिकपिण्ड-पुं० । सह अगारेण-गृहेण सागारियस्स णामो, एगऽट्ठा णाणवजणा पंच । वर्तत इति साऽगारः, स एव सागारिकः; सागारिकः सागारिय सेजायर-दाता य तरे घरे चेव ॥ २४५ ।। शय्यातरस्तस्य पिण्ड अाहारः। शय्यातरपिण्डे, सूतकगृहपिण्डे च । सूत्र०१ श्रु०६ ० । "सागारियं च पिण्डं च, तं सागारिकस्य नामानि-शक्रेन्द्रपुरन्दरादिवदेव कार्याणि विजं परिजाणिया।"सागारिकः शय्यातरः तस्य पिण्डं जुगु नानाव्यञ्जनानि पृथगक्षराणणि पश्च भवन्ति,तद्यथा-सागापिसतं हीनं वर्णयितुं वा तदेतत्सर्व विद्वान् परिहरेत्। सूत्र०१ रिका, २शय्याकरः, ३शय्यादाता, शय्यातरः, ५शय्याश्रु० ६ ०। "सागारियपिडं भुंजमाणे अणुग्धाइयो भवई"। धरश्चेति । स्था०२ ठा०१3० । स०। अर्थतेषामेव व्याख्यानमाहयत्र बहवः सागारिकास्तत्रैकः कल्पाकत्वेन स्थापनीयः- अगम करणादगारं, तस्स ह जोगेण होइ साऽगारी । एगे सागारिए पारिहारिए दो तिथि चत्तारि पंच सागा सेज्जाकरणा सेजा-करो उ दाता तु तदाणा ॥२४६॥ रिया पारिहारिया, एगं तत्थ कप्पागं ठवइत्ता अवसेसे गोवाइऊण वसहि, तत्थ वि तेणाइरक्खिओ तरह । निव्विसेज्जा ॥१३॥ तदाणेण भवोघ, तरति य सेजातरो तम्हा ॥ २४७ ।। अथास्य सूत्रस्य कः संबन्ध इत्याह नियुक्तिकारः- जम्हा धारइ सिजं, पडमाणि छज्जलेपमाईहिं। जहुत्तदोसेहि विवञ्जिया जे, जं वा तीऍ धरती-तरगा पायंधरो तम्हा ॥ २४८॥ उवस्सगा तेसु जता वसंता । न गच्छन्तीत्यगमा वृक्षास्तैःकृतमगारं पृषोदरादित्वात् रूएग अणेगे व अणुनवित्ता, पनिष्पत्तिः। तेनाऽगारेण सद्यस्य योगो विद्यते स सागा___ वसंति सामि अह सुत्तजोगे ॥ २४३ ॥ रिकः। , सर्वधनादेराकृतिगणत्वान्मत्वर्थीयः इकप्रत्ययः। ययथोक्तः-बीजविकटादिभिरभावकाशतापर्यन्तैर्दोषैर्विवर्जि- तश्चासौ शय्यां प्रतिश्रयं करोति अतः शय्याकरः । तस्याः ता ये उपाश्रयास्तेषु यतया वसन्त एकंवा अनेकान् वा शय्याया दानाच शय्यादाता भण्यते । यतश्च अशिवे सति गृहस्वामिनोऽनुशाप्य वसन्तीत्यनेन सूत्रेण प्रतिपाद्यते । अ गोपायितुं-संरक्षितुं तरति शक्नोति ततः शय्यातरः । यथाथाय पूर्वसूत्रैः सहास्य सूत्रस्य योगः-संबन्ध । अनेन संबन्धे- तत्र तस्यां शय्यायां स्थितान् साधून स्तेनादिप्रत्यपायानायातस्यास्य(१३सूत्रस्य)व्याख्या-एकः सागारिको-घसति त् रक्षितुं तरति ततोऽसौ शय्यातरः । अथवा-तस्याः शस्वामी परिहारं परित्यागमईतीति व्युत्पत्त्या पारिहारिको भि. य्याया दानेन भवीघ-संसारं प्रवाहन्ति अतः शय्यातर शाग्रहणे परिहर्त्तव्य इत्यर्थः। यथा चैकः सागारिकः पारिहा उच्यते । यस्माश्च शय्यां पतन्ती छादनलेपनाभ्यामाविशरिकस्तथा द्वौ अयश्वत्वारः पञ्च सागारिकाः पारिहारिकाःन छदात्-स्थूणादानादिमिः धारयति अतः शय्याधरः , यनेषां बहूनामपि गृहेषु प्रवेष्टव्यमिति भावः अथ सूत्रेणैव सूत्र- द्वा-तथा शय्यया साधूनां वितीर्सया नरकादात्मानं धामपवदति-"एगं तत्थ कप्पागं" इत्यादि बहुजनसाधारणे देव. रयतीति शय्याधरः । गतं सागारिकद्वारम् । कुलादौ स्थिताः सूत्रं तेषु बहुषु सागारिकेषु मध्ये, येन सा अथ कः पुनः साऽगारिको भवतीति प्रश्नस्य निर्वचनमाहगारिकतया स्थापितेन शेषगृहेषु प्रवेष्ट्र कल्पते; तमेक सेजायरो पभू वा, पभुसंदिडो व होइ कायव्यो । कल्पकं स्थापयित्वा शेषेषु सागारिककुलेषु निर्विशेयुरिति एगमणेगे च पभू, पभुसंदिडो वि एमेव ।। २४६ ॥ सूवसंक्षपार्थः। शय्यातरः प्रभुर्वा प्रभुसंविष्टो वा कर्तव्यो भवति । तत्र प्रभु. विस्तरार्थे भाष्यकृद्विभणिषुराह रुपाश्रयस्वामी प्रभुसंदिष्टस्तु तेनैव प्रभुणा यः कृतः प्रमाणसागारिश्रो त्ति को पुण, काहे वा कतिविहो व से पिंडो।। तया निर्दिष्टो यः प्रभुः स एको वा स्यादनेको वा भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy