SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ (103) श्रभिवान राजेन्द्रः । सध्यणयसम्मय | समय- सर्वनयसमूहमद - वि० स्पास्तिकादिनयसंघातात्मके दर्श० ४ तत्र । सव्वखाडय - सर्वनाटक- पुं० । समस्तनाटयकर्तृषु क० १ अधि०५ क्षण । सव्वणाण - सर्वज्ञान - न० । सबै जानातीति सर्वज्ञानम् । केवलज्ञाने, विशे० । सर्वपरिपूर्णज्ञानम् । क्षायिकशाने केवलज्ञाने, विशे० । 9 सव्वणाणावरणिज - सर्वज्ञानावरणीय- न०। सर्वज्ञानं केवलामोतीति सर्वज्ञाना परकीयम् केवलज्ञानावर आ दिव्यकल्पकवलज्ञानरूपस्य जीवस्याच्छादकतया सान्द्रमे घवृन्दकल्पं हि तत् । स्था० २ ठा० ४ उ० । सव्वणास - सर्वनाश-- पुं० । सर्वात्मना नाशे, विशे० । प्रश्न० । सव्वणी - सर्वनीति - स्त्री०। समस्तनैगमादिनये, हा० अ० । समय- सर्वज्ञपुं० [सर्वे जानामीति सर्वशः । ०० - सं० १ द्वार । घ० । सर्व समस्तं द्रव्यप्रदेशपर्यायरूपं वस्तु जानाति विशेषग्रहयतः समस्ताचरणक्ष वेदनेनावयुध्यत इति सर्वशः । ०" 5 शादी" ॥ ८ | १ | ५६ ॥ इति कृतणत्वस्य ज्ञस्य प्रत उत्वम् । प्रा० । अनु० । वस्तुस्तोमस्य विशेषतयाऽनुज्ञापके भ० १ ० १ उ० । विशे० । सूत्र० । उपा० । श्राव० । स्था० । ( एतद्विषये अत्थिवाय शब्दे प्रथमभागे ५२२ पं ' अत' शब्दे च ४६६ पृष्ठे गता वक्तव्यता । ) माझा देवाडा, मांदाडा यापमुच्यते धनुतम् । यस्य तु नै दोषा स्वस्थानकारणं किं स्यात् ॥ इति प्र तुश्च निर्दोषत्वमुपपादितमेवेति सिद्ध श्रागमादण्यात्मा । “पंगे 66 रा या इत्यादिनानुगः सिद्धः प्रमा " तामेवानन्तरमेवाह्यार्थसाधने साधित 'प्रमाणं ज्ञानम्' तच्च प्रमेयाभावे कस्य ग्राहकमस्तु निर्वियत्वात् इति प्रलापमात्रम् कारणमन्तरेण क्रियासिद्धरयोगाद्, लवनादिषु तथादर्शनात् । यच्च अर्थसमकालमित्याद्युक्तम् तत्र विकल्पद्वयमपि स्वीक्रियत एव। श्रस्मदादिमत्य हि समकालार्था [फलम कुशलं सरयमतीतार्थ रूप ग्राहक शब्दानुमाने च कालिकस्य परि के निराकारं चैतद इदमपि । नचातिप्रसङ्गः सछानादरणीयतापक्षयोपशमविशेषवशादेवाच नैयत्यन प्रवृत्तेः शेषविकल्पानामस्वीकार एव तिरस्काराः । प्रमिनिस्तु प्रमायस्य फलं संवेदनविडेव नानुभवे व्युपदेशापेक्षा फलं च द्विधा आनन्तर्यपारम्पर्याद तथाऽनन्तर्येण सर्वप्रमाखानामज्ञाननिवृत्तिः फलम् पारम्पर्येण केवलज्ञानस्य तावत्फलमीदासीन्यम्, शेषप्रमाणानां तु हानोपादानोपेक्षा बुद्धयः । इति सुव्यवस्थितं प्रमात्रादिचतुत्र्यम् । ततश्च 'नासन्नसन्नसद्स-न्नचाप्यनुभयात्मकम् । चतुफोडिनतस्वमायात्मिका विदुः ॥ इत्युपस भाषितम किञ्च - इदं प्रमाणादीनामपातयत् शून्यादिना वस्तुत्वा ताम् । तयासी प्रमाणान् अभिमन्यते अप्रमाणावा ? । न तावदप्रमाणत्, तस्याऽकिञ्चित्क Jain Education International 3 सव्वण्णु रत्वात् । अथ प्रमाणान् त । अवास्तवत्यग्राहकं प्र माणं सांवृतम्, असांवृतम् वा स्यात् । यदि सांवृतम् कथं तस्मादवास्तवाद वास्तवस्य शून्यवादस्य सि?, तथा तदसिद्धी वास्तव एवं समस्तोऽपि प्रमात्रादिव्यवहारः प्राप्तः । श्रथ तद् ग्राहकं प्रमाणं स्वयसांवृतम् सर्दि का प्रमाविहारावाशिक्षा लेने व्यािगत् । तदेवं पचयेऽपि व्याघ्र इतस्तटी इति न्यायेन व्यक्त एवं परमार्थतः विरोधः । स्था० 1 स्था० । नं० । वीर एव सर्वशः - सुगतादयोऽपि सौगतादिभिः सकलवस्तु स्तोमसाक्षात्कारि इष्यन्ते तरिक सुगता - दिः सफलवस्तुलोमखाज्ञात्कारीनि प्रतिपद्यनामस्माभिः किं वा भगवद्वर्द्धमानस्वामीति तदवस्थ एव निश्चयामायः स्यादतमित्र संशयेन यस्य पादारविन्दयुगले दिवसः परस्परमहमदमिका विशिष विशिष्ठतरविभूतिनिपरिकलिताः शतसह माननिय सकलमनिममलमन्यन्महीतीर्थ पूजादिकमातन्वन्ति स्म स भगवान् वर्द्धमानस्वामी सर्वशा न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का - पि सम्भाव्यन्ते न देवाः, ततो यदि शषा अपि सुगतादयः सर्पा अमविश्व तर्हि तेषामदेव - मकरिष्यन् न च कृतवन्तस्तस्मान्न ते सर्वज्ञाः । तदेनदर्शनाखगमनस्कताजनक बनी वर्तमान स्वामिनां दिवः समागत्य देवास्तथा पूजां कृतवन्तइवे तदपि कथमवसीयत १ भगवतरा - " , " 9 " वग्राहकप्रमाणाभावात् । सम्प्रदायादवसीयते इति चेत् सोऽपितु पुरुषप्रवर्त्तित एवेति कथमवगन्तव्यम् ? नाह साभावात् नचाप्रमाणकं वयं प्रतिपत्तुं चमाः मा पदमेशाचाप्रसङ्गः अम्प मायाविनः खयमव श्रपि जगति स्वस्य सर्वभावं प्रचिकटविषवस्तथाविधे न्द्रजालवशाद्दर्शयन्ति देवानितस्ततः सञ्चरतः स्वस्थ व पूजादिकं कुर्वतः ततो देवागमदर्शनादपि कथं तस्य - वैज्ञत्वनिश्चयः ? | तथा वाह भावक एवं स्तुतिकारा समन्तभद्रः--' देवागमनभायान - चामरादिविभूतयः । मा याविष्वपि दृश्यन्ते नातस्त्वमसि नो महान् ॥ १ ॥ भवतु वा वर्तमागस्वामी सर्वशः तथापि तत्बत्कोऽयमा चारादिक उपदेशो न पुनः केनापि धूर्तेन स्वयं विरचय्य प्रवर्त्तित इति कथमवसेयम् अनीन्द्रिये प्रमाणाभावात् । अथवा - भवत्वेषोऽपि निश्चयो यथा श्रयमाचारादिक उपदेश वर्तमानस्यामिन इति तचापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुम् नानाहिशालां तथादर्शनात् ततोऽस्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः ? अथ मन्येथास्तदात्वे तन एव सर्वज्ञात् साक्षाच्छ्रवणतो गौतमादरर्थनियमनिश्चयोऽभूत् तत श्राचार्य परम्परयेदानीमपि भवतीति तद्ययुक्तम् पती नाम गीतमादिस्थः, छद्मस्थस्य च परचेतोवृत्तिरप्रत्यक्षा, तस्या अतीन्द्रियत्वनैतद्विषये चक्षुरादीन्द्रियप्रत्यक्षप्रवृत्तेरभावात्, अ " " 3 For Private & Personal Use Only 9 , 3 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy