SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ 6 सवजगुजोग अ० | कल्प० । रा० । म० । सर्वेषामेव विद्यते परस्परविरुद्धं च ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः १, ततोऽवश्यं परान् प्रतिपादयता भगपता परेः शकयपरिच्छेदमप्युपदेष्टव्यं शक्यपरिच्छेदेषु वा र्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विषयं साधकं प्रमाणमुच्यते, विपरीतं तु बाधकम् । अस्ति च भगवदुक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः । तथाहि घटादयः पदार्था अनेकान्तात्मका उक्लाः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते मोक्षोऽपि च परमानन्दरूपशाश्वतिकसौस्मारक, ततः सोऽपि युक्त्वा सङ्गतिमुपपद्यते यतः संसारप्रतिपक्षभूतो मोक्षः संसारे जन्मजरामरणादिदुःखतो रामाय ते निर्मूलमपगता मोशायख्यायामिति न मोक्षे दुःखलेशस्यापि सम्भवः । न च निर्मूलमपगता रागादयो भूयोऽपि जायते, ततः तस्वीरूपं शाम्यतिकपवते, ननु यदि न सूत्र रागादयस्तर्हि न तत्र मन्तकामिनीगाडालिङ्गनपीनस्तनापीनवदनचुम्बन कराघातादिमभवं रागनिबन्धनं सुखं, नापि द्वेपनिबन्धनं प्रबलवैरितिर स्कारापादनप्रभवं नापि मोहनिबन्धनमहङ्कारसमुत्थमामी विनीत पुत्र भ्रातृप्रभृतिबन्धुवर्ग सहवाससम्भवं व, ततः कथमिस मोक्षो जन्मिनामुपादेवो भवति है। बा - " वीतरागस्य न सुखे योषिदानादिजम् । पीतद्वेषस्य च कुतः, शत्रु सेनाविमईजम् ? ॥ १ ॥ वीतमोहस्य न सुखमात्मीयाभिनिवेशजम् । ततः किं तादृशा तेन कृत्यं मोक्षेण जन्मिनाम् अपि सुदादयोर्ध तत्र सर्वथा निता इष्यते ततोत्यबुभुक्षाक्षा मते विशिष्टाहार भोजन या प्रमादी पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं ति दूतोया-प- समर्थ पुं० सर्वे व तेऽर्थाच सर्वार्थाः प्राचा० १ तदपि तत्र स्तरमिति न कासमीचीनम् यतो यद्यपि रागादयः प्रथमतः क्षणमात्रसुखदायितया रमणीयाः प्रतिभासते तथापि ते परिणामपरम्परयाऽनन्तः सननर कादिदुःख सम्पातहेतवः, ततः पर्यन्त दारुणतया विषान्नभोजनसमुत्थमिव न रागादिप्रभवं सुखमुपादेयं प्रेक्षावतां भवति । प्रेक्षावन्तो हि बहुदुःखमपहाय यदेव बहुसुखं तदेव प्रतिपद्यन्ते यस्तु स्तोनिमित्तं बहुमाय प्रज्ञावानेव न भवति किन्तु बुद्धिः रागादिप्रभवमपि च सुखमुक्तनीत्या बहुदुःखहेतुकम्, अपवर्गसुख चैकान्तिकात्यन्तिकपरमानन्दरूपं ततः तदेव तत्ववेदिनामुपादेयं, न रागादिप्रभयमिति । यदि पुनर्पषि तदपि खमभिलषणीयं भवतः तर्हि पानशौण्डानां यत् मद्यपानप्रभवं यच्च गर्त्ताशूकराणां पुरीषभक्षणसमुत्थं यश्च रक्षसां मानुषमां साभ्यवहारसम्भवं यच्च दासस्य सतः स्वामिप्रसादादिदेतुकं यदपि च पारसीकदेशवासिनो मात्रादिश्रोणीसङ्गमनि बन्धनं तत्सर्व्वं भवतो द्विजातिभवे सति न सम्पद्यते इति पानशी एका द्यप्यभिरूपणीयम् अपि च-गरमप्राप्तस्य म तद्वियोगसम्भ सुखमुपजायते ततो नरकदुःखमप्यभिसपणीयम् । (अथ - विशिष्टमेव सुखमभिलषणीयमिति 'मोम शब्दे भागे गतम् । तदेवं भगवदुपदिष्टेषु शक्पपरिच्छेदेष्यनुमेयेषु च यथाक्रमं प्रत्यक्षानुमा संवाददर्शनात् मोक्षाऽदिषु व युक्त्योपपद्यमानत्वाद्भगवासर्वनगतादिरितिस्थितम्। नं० सब्बन्दु सर्वर्जुक पुं० सः प्रकारैः ऋः मोवियंक्षितमोक्षगमनं प्रत्युत्कुटिलः। सर्वजुसंयमे, सद्धर्मे च । सूत्र० १ श्रु० १ ० २ उ० । । । । , ′ Jain Education International (२७३ ) अभिधानराजेन्द्रः | " सवयविसुद्ध । सव्वजिण - सर्वजिन - पुं० । सर्वतीर्थकृति दर्श० ४ तस्त्र | सब्वजिणसासणग- सर्वजिनशासनक भि० सर्वेशप्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव सर्वजिनशासनकानि सर्वतीर्थकर प्रश्न० सं० द्वार । सव्वजिणाणाविमुह-सर्वजिनाज्ञाविमुख - त्रि० । सकलसर्वविदुपदेशविराधके, दर्श० ४ तत्त्व । सम्यजोग सर्व योग-पुं० समस्तप्यापारे, पञ्चा० ७ ० । सम्बजोलिय- सर्वयोनिक त्रि० सर्वा योनय उत्पत्तिस्थानानि येषां सत्वानां ते सर्वयोनिकाः । सर्वगतिभाणु, आचा• १ ० ६ ० १ उ० । सर्वा हि योनयः- संवृतविवृतोमशीतोष्णोभयसचित्ताचित्तोभयरूपाः । ष०५०४० J , 66 सव्वञ्ज- सर्वज्ञ - त्रि० । “ ज्ञो ञः " ॥ ८ । २५६३ ॥ इति स् लुक् । केवलशानिनि, प्रा० २ पाद । सब्वज्जुइ-सर्वद्युति- स्त्री० । श्राभरणादिसम्बन्धिन्यां समस्तद्युतौ, विपा० १ ० ६ श्र० । सर्वजुति स्त्री० उचितेष्टवस्तुपटनायाम्, विषा० १ ० ६ ध्रु० ८ ० ८ उ० । अशेषप्रयोजनेषु, आचा० २ श्रु० २ चू०| बाह्याभ्यन्तरे धनधान्यकलममत्वादी अशेषप्रयोजनीयवस्तुनि सू० १ ० २ ० २० एकोनत्रिंशसमेोरात्रमुहूर्ते, ज्यो० २ पाहु० । जं० सू० प्र० । कल्प० । सव्वट्ठसिद्ध- सर्वार्थसिद्ध-पुं० । पञ्चानामनुत्तरविमानानां मध्यमे, अ० स० । स्था० प्रा० एकोनविंशेऽहोरात्रमुहू , स० ३० सम० । कल्प० । सव्वट्टसिद्धिय- सर्वार्थसिद्धिक- पुं० । सर्वार्थसिद्धविमानवासिनि देवे, स० श्री० देखते वर्षे भविष्यति षष्ठे तीर्थकरे, प्र० ७ द्वार । सव्वठ्ठाण - सर्वस्थानन० । शय्याभोजनमन्त्रादिस्थानेषु, विशे० । सव्वराट्ठ- सर्वनष्ट वि० सर्वप्रकारैर्विनाशमापत्रे, विशे० । सव्वणय- सर्वनय-- पुं० । सर्वेषु नैगमादिनयेषु, उत्त० २ श्र० । सव्वश्यमय - सर्वनयम १० इयास्तिकपर्यायास्तिका। ननयक्रियानयसंमते, पञ्चा० १२ चिव० । सम्ययविसुद्ध सर्वनयविशुद्ध भि० सर्वे निरवशेषास्ते च ते नयाश्च सर्वनयास्तेषां विशुद्धं निर्दोषतया संमतम् । उत्त० । २० | सर्वनयसम्म - 1 सु 4. For Private & Personal Use Only ," जं चरण साहद्द " आव० ६ ० । www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy