SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ समोसरण अभिधानराजेन्द्र समोसरण सालो भवनमाणस्स, बोनसक्खा जिणवाणं ॥३॥" अपरिः -गाथाइयं स्पष्टम् । ( नवरं ) मुनयो नि "पतसिंघणुभाई,चेभसक्खो अबशमाणस्स। विटा उत्कुकुकासनेनेति शेषः । वैमानिका देवी भमणीनिच्चोभगो, उच्छलो सालरुक्खणं ॥१॥ व्यवस्थिताः शेषा नव समास्थिता उपविधाः । तथा सच्छत्ता सपडागा, सवेश्या तोरणेहि उपवेमा। चैतयों ( गाथयोः ) रक्षराणि (स्येवम् )-" अबसेसा सुरासुरगहलमहिया, चेअरूक्या जिणवराण ॥२॥" संजया निरइससिमा पुरच्छिमेणं चेव दारेण पविसित्ता इवं प्रवचनसारोशारे सविस्तरमभिहितमस्ति । नित्यमृतु- भयवंतं तिपयाहिणं काउं बंदिसा नमो सेसिभाणं ति रेव पुष्पादिकालो यस्येति नित्यतुकः। अवच्छन्नशालवृजेणे- भणित्ता बाइसेसिभाणं पिट्ठो निसीअंति । बेमाणिमा ति वचनावशोकोपरि शालवृक्षोऽपि कथंचिदस्तीति वायत ( णी) देवीमो पुरच्छिमेणं चेव दारेणं पविसित्ता भइति । तथाऽशोकवृक्षस्याधस्ताइवच्छन्दके चत्वारि सिंहा- यवंत तिपयाहिणीकरित्ता नमो तित्थस्स नमो भाइसेसिसनानि सपादपीठानि ॥१०॥ पाणं नमो साणं ति भणित्ता निरइसेसिप्राण पिट्टयो तदुचरि चउ छत्ततिभा , पडिरूवतिगं तहहुचमरवरा । ठायति न निसीयंति । समणीओ पुरिच्छिमेणं चेव दापुरो कणयकुसेसय-ठिअफालिअधम्मचक्कचऊ ॥११॥ रेणं पविसित्ता तित्थयरं तिपयाहिणं करिता बंदित्ता नमो तित्थस्स नमो भाइसेसिवाणं नमो साहूर्ण ति भणिता अवचरिः तेषामुपरि चत्वारि छत्रत्रिकाणि छत्रातिच्छ वेमाणिपाणं देवीणं पिटुनो ठायति न निसीयंति । भवणप्ररूपाणि । तथा प्रतिरूपत्रिकं च ब्यन्तरेन्द्रकृतं प्रभु वासिणीनो देवीभो जोइसिणीओ वंतरीओ दाहिसदारेप्रभावान्मुख्यरूपतुल्यमेव भवति । तथाऽष्टौ चामरधरा ण पविसित्ता तित्थयरं तिपयाहिणीकरिता वाहिणपछिभवन्ति । एकैकरूपं प्रति योयोश्चामरधारकयोः सद्भा मेण ठायंति भवणवासिणीणं पिटुओ जोइसिणीमो तापात् । तथा कनककुशेशयस्थितानि स्फाटिकानि धर्म सिं पिट्ठो वंतरीभो । भवणवासिदेवा जोइसिधा देवा चक्राणि चत्वारि सिंहासनपुरतो भवन्ति ।।११।। बाणवंतरा देवा पए अवरदारणं पविसित्ता तं चेव विहिं झयछत्तमयरमंगल--पंचालीदामवेइवरकलसे । काउं उत्तरपच्छिमेणं ठायंति जहासंत्रं पिट्टओ। बेमाणिमा पइदारं मणितोरण--तिअवघडी कुणंति वणा ।१२।। देवा मणुस्सा मणुस्सीओ अ उत्तरेण दारेण पविसित्ता अवचूरिः-वप्रेषु प्रतिद्वारं ध्वजच्छामकरमुखमालपा- उत्तरपुरच्छिमेणं ठायंति जहासंखं पिटुश्री"। एषा चूर्णिः । वालीपुष्पदामवेदिपूर्णकलशान् , मणिमयतारणत्रिकाणि अथ वृत्तिः । अत्र च मूलटीकाकारेण भवनपतिप्रभृतीनां धूपघटीश्च कुर्वन्ति बानव्यन्तरा-व्यन्तरसुराः ॥१२॥ स्थानं निषीदनं वा स्पष्टाक्षरनोंक्तम् ,अवस्थानमेव प्रतिपादिजोयणसहस्सदंडा, चउज्झया धम्ममाणगयसीहा। तम् ।पूर्वाचार्योपदेशेन लिखित पट्टिकादिचित्रकर्मयलेन तु सककुभाइजुया सव्वं, माणमिणं निभनिअकरेणं ॥१३॥ श्चितन एव देव्यो न निषीदन्ति,देवाश्चत्वारः पुरुषाः स्त्रियध प्रवचूरि:-धर्मध्वज १ मानध्वज २ मजभ्वज ३ सिंह निषीदन्तीति प्रतिपादयन्ति केचनेत्यलं प्रसङ्गन ॥ १३१७ ।। वज ४ नामानश्चत्वारो ध्वजाश्चतुर्दिषु चतुर्ग-(चत्वारोग) बीभतो तिरि ईसा-णि देवछंदो अजाण तइभंतो। जसिंहलाञ्छिता इत्यर्थः। 'ककुभाजुय'त्ति-लघुलघुत- तह चउरंसे दुदु वा-वी कोणो वट्टि इक्विका ॥१८॥ ध्वजादियुताः । ककुप्शब्देन घण्टिकापताकिकाथुख्यते । प्रवरिः-द्वितीयवप्रान्तस्तियश्चः तत्रैवेशानकोण प्रभोसर्व चैतन्मानं निजनिजहस्तेन ।। १३ ॥ विधामार्थ देवच्छन्दको रसमयः 'जाण' त्ति-यानानि वाहपविसिभ पुष्वाइ पहू, पयाहिणं पुथ्वभासण निविडो।। मानि भवन्ति तृतीयवप्रान्तः । तथा चतुरने समवसरणे पयपीदठवियपाभो, पणमिप्रतित्थो कहइ धम्म ॥१४॥ कोणे कोणे देवाप्यो । वृत्ते च समवसरणे कोणे कोणे अमचूरि:--प्रदक्षिणया प्रविश्य 'पणमिप्रतिस्था'त पकैका बापी।' पहिषपदारमझे, दो दो बाषी भईति कोणेसु।' इति च स्तोत्रान्तरे पाठः ॥१८॥ नमो तित्थस्स' इत्यादि जीतमर्यादया प्रणमितं तीर्थे चनुर्विधः सहो येन सः,प्रमोर्वाणी योजनं यावत्प्रसरति यतो पीम-सिम-रत्त सामा,सुर-वण-जोइ-भवणा रयणवप्पे । बप्राणामधस्तादच्छन्तो जनाः शृएवन्ति ॥१४॥ धणु दंड-पास-गयह-त्थ सोम-जम-वरुण-धणयक्खा१६ मुणि वेमाणिणि समणी, सभवणजोइवणदेविदेवति । प्रवचूरिः-अथ रत्नमये प्रथमवप्रे पूर्वादिद्वारचतुष्केऽपि कप्पसुरनरिस्थितिअं, ठंति ग्गैयाइविदिसासु ॥ १५॥ क्रमेण द्वारपालदेवानां नामादिकमाह-सोम १ यम २ वरुअवचरिः-आग्नेयीनैर्ऋतीवायवीशानीविदिचु यथोक्तं ण ३ धनदाख्याः ४। यथाक्रम पीताविषणोः । सुरादयः । सभात्रय यथाक्रम पूर्वस्या दक्षिणायां (स्यां ) पश्चि- धनुदेण्डपाशगदाहस्ता द्वारपालाः॥१६॥ मायमुत्तरायां प्रविश्य दक्षिणां दत्त्वा तिष्ठति ॥११॥ जय-विजया-ऽजिय-अपराचउदेविसमणि उद्ध-डिमा निविट्ठा नरिस्थिसुरसमणा। जिअ त्तिसिय अरुणा-पी नीलामा । इव पण ५ सगपरिस सुणं-ति देसणं पढमवप्पंतो।१६।। बीए देवी जुमला, इय भावस्सयवित्ती-वुत्तं चुन्नीइ पुण मुणि निविट्ठा । अभयंकुस-पास-मगरकरा ॥२०॥ दो वेमाम्पिणिसमणी, उडा सेसा रिमा उ नव।।१७॥ तद्दन बहि सुरा तुं(बु)चरु,खइंगि-कवालजडमउडधारी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy