________________
(४७६) समोसरण अभिधानराजेन्द्रः।
समोसरण पुष्पप्रकरान् कुर्वन्तीत्यर्थः । ततः 'वणा' इति-वा- (६००) धनुःप्रमाणं पूर्ववद् वृत्तसमवसरणवद् ज्ञेयम् । अनमन्तराः मणयश्चन्द्रकान्ताद्याः, इन्द्रनीलादीनि रत्नानि । थात्रापि एकपार्श्व योजनार्ड मील्यते। तद्यथा-चतुरने अयं भावः-मणिकनकरत्नश्चित्रं महीतलं रचयन्ति-पीठ- बाह्यवप्रभित्तिर्योजनमध्ये न गण्यते । ततश्च बाह्यवप्रबन्धं कुर्वन्तीत्यर्थः।
मध्यवप्रयोरन्तर दश शतानि (१०००) धषि । द्विती
यवभित्तिः शत (१००) धनूषि । अभ्यन्तरवप्रमध्यव(२२) समवसरणरचनामाह
प्रयोरन्तरं पञ्चदशशत ( १५०० ) धनुर्मानम् । अभ्यअम्भितरमज्झ बहि,तिवप्प मणि-रयण कणय-कविसीसा स्तरयप्रभित्तिः शत (१००) धनुर्मानम् । अभ्यन्तरबरयणज्जुणरुप्पमया, वेमाणिजोइभवणकया ॥४॥ प्रात् त्रयोदशशतानि ( १३०० ) धषि गत्वा पीठमअवचूरिः-प्रयं भावः-अभ्यन्तरो घणो वैमानिककृतो ध्यम् , एवम् एतम्मिलने चतुस्सहस्राणि धषि जातानि । रत्नमयो मणिकपिशीर्षक: १ । मध्यमः प्राकारो ज्यो- तथा च क्रोशद्वयं भवति । एवं यथैकत्र पार्वे कोशद्वयं तिष्ककृतोऽर्जुनसंशसुवर्णमयो रत्नकपिशीर्षकः २ । बहि
भवति तथा द्वितीयेऽपि । एवं चतुरस्रसमवसरणेऽपि योजप्रो भवनपतिकतो रूप्यमयः कनककपिशीर्षक: ३ । नं मिलति स्म ॥६॥ चम्मि दुतीसंगुल, तित्तीसणुपिहुल पणसयधणुच्चा। सोवाससहसदस कर-पिहुच्च गंतुं भुवो पढमवप्पो । छद्धणुसयइगकोसं–तरा प रयणमयचउदारा ।। ५॥
तो पन्नाधणुपयरो, तो असोवाण पणसहसा ॥७॥ अवचूरिः-अथ समवसरणं द्विधा स्यात् , वृत्तं चत्तुरस्रं
प्रवचूरिः-सोपानानि दश सहस्राणि करपृथुलानि उच्चाथा। तत्र वृत्ते समवसरणे चप्रत्रयभिसयः प्रत्यकं त्रयस्त्रिंशद नि च हस्तमात्र पृथुलोच्चानीत्यर्थः । भुवा-भूमितो गत्वा (३३)धनुर्द्वात्रिंश (३२) दङ्गलपृथुला भवन्ति । तथा त्र
प्रथमो धनः। ततः पञ्चाशद् (५०) धषि प्रतरो रमणभूमिः याणामपि वप्राणामन्तराणि उभयपरन्तरमिलनेन एक
समा भूमिरित्यर्थः । शेष सुगमम् ॥ ७ ॥ क्रोश (१) पदशत (६०० ) धनुःप्रमाणानि भवन्ति । तो बियवप्पो पत्र(ना)ध-गुपयरसोवाणसहसपण तचो। अत्र च चतुर्विशत्याऽङ्कलैर्हस्तो ज्ञेयः । चतुर्भिहस्तैर्धनुः।
तइओ वप्पो छस्सय-धणुइगकोसेहि तो पीढं ॥ ८ ॥ धनुःसहस्रद्वयम कोशः । कोशैश्चतुर्भिस्तु योजनम् ।
अवचूरिः-ततस्तृतीया वप्रस्तस्य चान्तः षद्धनुःशतेतथा बहिर्वर्तीनि सोपानानि दशसहस्त्र (१००००) मितानि
नाधिककोशेन प्रमितामति गम्यम् । एक (१) क्रोशषयोजनमध्ये न गण्यन्ते । ततः प्रथमवधादने पञ्चाशद् |
शत (६००) धनुःप्रमाणमित्यर्थः । पीठं समा(५०) धनुःप्रतरः । ततोऽग्रे पञ्चसहस्र ( ५००० ) सोपानानि तेषां च हस्तमानत्वाच्चतुभिर्भागे लब्धानि
भूमिरस्तिक॥ पञ्चाशदधिकानि द्वादशशतानि (१२५० ) धषि । ततो चउदार तिसोवाणं, मज्झे मणिपीढयं जिणतणुच्चं । द्वितीयवप्रात् पञ्चाश (५०) द्धनुः प्रतरः , ततः पुनः दोधणुसयपिहुदीहं, सङ्कदुकोसेहि घरणिअला ।।। पञ्चसहन (५००० ) सोपानानां पञ्चाशदशिकानि द्वा, दश शतानि धषि भवन्ति । ततस्तृतीयो वप्रः, ततः त्र
अवचूरिः-चतुारं त्रिसोपान सोपानत्रयान्वितम् । सयोदश शतानि (१३००) धषि गत्वा पीठमध्यम् । अथ
मवसरणस्य मध्य मणिमयं पीठं जिनदहपरिमाणनोच्च तिम्रोऽपि वप्रभिचयः प्रत्येक त्रयस्त्रिंशद् (३३) धनुरेक
द्विशत (२००) धषि पृथुलं दीर्घ च, तच्च धरणितलात्
सार्द्धक्राशद्वयेन भवति ॥६॥ (१) हस्ताऽटाल (८) पृथुला भवन्ति । तत्र सवेषां धनुषां मिलने नवनवत्यधिकानि एकोनचत्वारिंश- जिणतणुबारगुणुच्चो, समहिअ जोयणपिह असोगतरू ।
छतानि ( ३६६६ ) धषि जातानि । तथा शेषाणि तयहो य देवछंदो, चउसीहासणसपयपीदा ॥१०॥ द्वात्रिंशदङ्लानि त्रिगुणीक्रियन्ते भित्तित्रयभावात् , षण्ण
अचचूरिः-"तिन्नेव गाऊआई, चेअरुक्खो जिणस्स पढवत्य (६६) कुलानि जातानि । परागवत्याऽङ्गलैश्चैकं
मस्स । सेसाण बारसगुणा, वीरे बत्तीस य धाण ॥१॥" धनुर्भवति , हस्तचतुष्टयमितत्वाद्धनुषः । एवं चत्वारि
वीराद् द्वादशगुण एकविंशतिधनुःप्रमाणो (२१) भवन्ति कसहस्राणि (४०००) धनुषां जातानि । इत्थमेकस्मिन्
चलोऽशोकस्त दुपरि शालवृक्ष एकादश । ११ ) धनुषि । पार्श्व क्रोशद्वयमेवं द्वितीयेऽपि क्रोशद्वयमिति मिलितं वृत्तसमवसरण योजनम् ॥५॥
एवमुभयार्मिलने द्वात्रिंशद्धषि (३२। चैत्यामो भवति ,
वीरस्येति सम्प्रदायः। अत्र शालश्च श्रीवीरस्वामिनोऽभूत् । चउरंसे इगधणुसय-पिहुवप्पा सडकोसअंतरिया ।
अन्येषां तीर्थकृतां न्यग्रोधादयः । उक्तं च समवाया-"चउ पदमविमा वितइया, कोसंतरपुवमिव सेसं ॥६॥ । वीसाए तित्थयराणं चउवीसं चहरुक्खा हुन्था । तं जहाअवचूरि:-चतुरस्र समवसरणे वप्रत्रयभित्तयः प्रत्येक " निग्गीह सत्तवन्ने, साले पिए पिअंगु छन्नाहो। शतधनु पृथुला ज्ञयाः, तथा-सर' ति-प्रथमद्वितीयव- सरसे अनागरुक्ख, माली श्रपिअंगुरुक्ख अ॥१॥ प्रयोरन्तरमुभयपार्श्वमिलनन सार्द्धकोशः। 'बिअतइय'ति- तंदुग पाडल जंबू, श्रासत्थे खलु तहेव दधिवत्ता। द्वितीयतृतीययोश्चान्तरमुभयपार्श्वमिलनेन क्रोशः । पुव्वमिव नंदीरुक्खा तिला, अवंगरुक्खा असागो अ॥२॥ सेसं' ति-शेषं मध्यभिस्योरन्तरमेक (१) कोशषट्शत- चंपय बउला अतहा, वेडसरुक्खा तहेव धवरुक्खा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org