________________
समुद्दपाल अभिधानराजेन्द्र।।
समुहपाल बावत्तरी कलाओ, सिक्खिए नीइकोविए।
यद्वा-वध्यगमिह वध्यशम्देनोपचाराद्वध्यभूमिरुक्ता तथाविध जोवणेण य अप्फुणे, सुरूवे पियदसणे ॥६॥
वध्यं हटा संबेगः संसारवैमुख्यतो मुक्त्यभिलाषस्तद्धेतुत्यात्
सोऽपि संवेगस्तं समुद्रपाल इदम्-वक्ष्यमाणमब्रवीत् , यथातस्स रूववई भजं, पिया आणइ रूविणिं ।
अहो अशुभानां कर्मणां-पापानामनुष्ठानानां निर्याणम्-अबपासाए कीलए रम्मे, देवो दोगुंदओ जहा ॥७॥ सानं पापकम् अशुभमिद-प्रत्यक्ष यदसौ वराको वधार्थमित्थं अह अप्पया कयाई, पासायालोयणे ठियो।
मीयते इति भावः , एवं परिभावयन् संबुद्धः-अवगततस्वः
स वणिकपुत्रस्तति तस्मिन्नेव प्रासादालोकने भगवान्माहावज्झममणसोभाग, वझं पासइ बझगं ॥८॥
त्म्यवान् माहात्म्येऽपि भगवच्छब्दस्य दर्शनात्परं-प्रकृष्ट संवे. तं पासिऊण संविग्गे, समुद्दपालो (इ) णमन्बवी ।
गमागतस्ततश्चापृच्छय मातापितरौ 'पव्वए 'त्ति-प्रावाअहोऽसुभाण कम्माणं, निजाणे पावए इमं ।। ६॥ जीत-प्रकर्षेण गतवान् , कोऽर्थः ?, प्रतिपन्नवान् ,अनगारि संयुद्धो सो तहिं भगवं, परं संवेगमागमो।
तां-निःसङ्गतामिति सूत्रदशकार्थः । पापुच्छ अम्मापियरो, पब्बइए भणगारियं ॥ १०॥ सम्प्रत्यनुवादोऽपि स्पष्टताहेतुर्व्याख्यानमिति ख्यापनायवो
नमेवार्थमनुवदन् विशेषं च बदन्नाह नियुक्तिकृत्सूत्राणि देश इदमुत्तरं चाध्ययनं क्वचित्सोपस्कारतया व्याख्यास्यते-चम्पायां-चम्पाभिधानायां पुरि पालितो नाम
चंपाए सत्थवाहो, नामेणं आसि पालगो नाम । सार्थवाहः श्रावकः श्रमणोपासकः आसीद्-अभूद् । वणिगेव
वीरवरस्स भगवओ, सो सीसो खीणमोहस्स ॥४२शा घाणिजो-वणिग्जातिर्महावीरस्य भगवतः शिष्यो-विनेयः अह अन्नया कयाई, पोएणं गणिमधरिम-भरिएणं । . 'स' इति सः तुर्विशेषणे, महात्मनः--प्रशस्यात्मनः स च
तो नगरं संपत्तो, पे (पि ) हुंडं नामनामेणं ॥ ४२६।। कीदृग् ?, इत्याह-'निम्गंथ' त्ति-नर्ग्रन्थे-निग्रन्थसम्बन्धिनि 'पावयणि' त्ति-प्रवचन श्रावकः 'स' इति-पालितो विशे
ववहरमाणस्स तहिं, पहुंडे देइ वाणिो धृयं । पेण कोविदः-पण्डितो विकाविदः, कोऽर्थः, विदितजीवा
तं पि य पत्तिं घेत्तू-ण णिग्गो सो सदेसस्स ॥४२७।। दिपदार्थः पोतेन व्यवहरन् प्रवहणवाणिज्यं कुर्वन् 'पिहुंड' अह सा सत्थाहसुया, समुद्दमज्झम्मि पसबई पुतं । पिहुण्डनामक नगरमागतः-प्राप्तः, तत्र च पिहुण्डे व्यवहर- पियदंसणसव्वंगं, नामेण समुद्दपालि ति ।। ४२८॥ ते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो ददाति-यच्छति 'धूयर'
खेमेणं संपत्तो, सो पालिय सावो घरं निययं । ति-दुहितरमुदृढवांश्च तामसौ स्थित्वा च तत्र कियम्तमपि कालं तां ससत्वामित्यापन्नसत्त्वां परिगृह्य-श्रादाय स्वदेशम
धाइदसद्धपरिवुडो, अह वड्डइ सो उदहिनामो ॥४२६।। थानन्तरं प्रस्थितःचलितः, तत्र चागच्छतोऽथ पालितस्य बावत्तरि कलाओ, य सिक्खिो नीइकोविदो जाहे । गृहिणी समुद्रे-जलधौ प्रसूते-गर्भ विमुञ्चति स्मेति शेषः। तो जोव्वणमप्फुनो,जाओ पियदंसणो अहियं ।।४३०॥ 'अथे' त्युपन्यासे, दारकः सुतस्तस्मिन्निति प्रसयने जातः
अह तस्स पिया पत्ति, आणेई रूविणि त्ति नामेणं । उत्पन्नः 'समुद्रपाल' इति नामतो नामाश्रित्य क्रमेण चागछन् क्षेमेण-कुशलेनागतश्चम्पायां श्रावको वणिजो 'घर' ति
चउसद्विगुणोवेयं, अमरवहणं सरिसरूवं ।। ४३१ ।। चस्य गम्यमानत्वाद् गृहं च स्वकीय कृतं च तत्र वर्धापन- अह रूविणी य सहितो,कीलइ सो भवणपुंडरीयम्मि । कादि संवर्द्धते च गृह-बेश्मनि तस्येति पालिताभिधानबरिण- दोगुंदगु ब्व देवो, किंकरपरिवारिभो निच्चं ।।४३२ ॥ जा दारकः स सुखोचितः सुकुमारः, एवं च प्राप्तः कलाग्रह- अह अभया कयाई, ओलोयणसंठिो सदेवीओ । णयोग्यतां द्विसप्ततिकलाश्च शिक्षितः शिक्षते वा पाठान्तरतः । जातश्च नीतिकोविदो-नयाभिशः 'जोब्बणेण य श्र
बझ नीणिजंतं, अन्निजंतं जणसएहिं ॥४३३।। प्फुराणे' त्ति-चस्य भिषक्रमत्वात् यौवनेनापूर्णश्च परिपूर्णश. अह भणइ सन्निनाणी, भीओ संसारियाण दुक्खाणं ।
रश्च, पठ्यते च- जोब्वगण य संपले 'सि-तत्र च संप- नीयाण पावकम्मा-ण हा जहा पावगं इणमो।।४३४॥ मो-युक्तोऽत एव सुरूपः सुसंस्थानः प्रियदर्शनः-सर्वस्यैवानन्ददाता परिणयनयोग्यतां च तस्य विज्ञाय रूपवती-विशि
संबुद्धो सो भगवं, संवेगमणुत्तरं च संपत्तो। राकृति भार्या पत्नी पिता पालितबरिणगानयति तथाविध
आपुच्छिऊण जणए, निक्खंतो खायजसकित्ती ।४२५॥ रूपिणी कुलादागमयति, रूपिणीनाम्नी परिणायितश्च ता- गाथा एकादश व्याख्यातमाया एव, नवरं वीरवरस्स' मसौ प्रासादे क्रीडति-रमते तया सह रम्ये-(अ) रतिहेतौ त्ति-नामतोऽन्येऽपि वीराः सम्भवन्ति , स तु भगवान् देवो दुगुन्दको यथा, अथ अन्यदा कदाचित् प्रासादालो- भावतोऽपि 'वीर' इति प्राधान्यस्यापकं वरग्रहणम् , अनेकने उक्तरूपे स्थितः सन् वधमहति वध्यस्तस्य मण्ड- न भगवत्समकालतामप्यस्य दर्शयति- गणिमधरिमभमानि-रक्तचन्दनकरवीरादीनि तैः शोभा-तत्कालोचित- रिएणं' ति-गणिम-पूगफलादि धरिम-सुवर्णादि प्रियदर्शपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकस्तं वयं-व- नानि-सकलजनाभिमतावलोकनानि सर्वाण्यङ्गानि शिरउर:धाई कंचन तथाविधाकार्यकारिणं पश्यति बाह्य-नगरबहि- प्रभृतीन्यस्येति प्रियदर्शनसर्वाङ्गस्तं 'धातीदसद्धपरिवुड' त्ति पर्तिप्रदेशं गच्छतीति बाह्यगस्तं कोऽर्थों यदिनिष्कामन्तम् , दशा धात्रीपरिवृतो दशार्द्ध च पश्च ताश्च क्षीरमजनम
Jain Education International
For.Private &Personal use Only
www.jainelibrary.org