SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ समुद्द तं जहा - लबणे कालोदे पुक्खरोदे वारुणोदे खीरोदे घदेखोतोदे । ( सू० ५८०X ) स्था० ७ ठा० ३ उ० । ( ४५३ ) अभिधान राजेन्द्रः । सर्वद्वीपसमुद्राणामभ्यन्तरवसी जम्बूद्वीपबणसमुद्रस्तदनन्तरं धातकीखण्डाभिधानो द्वीपस्ततः कालादः समुद्रः तदनन्तरं पुष्करवरो द्वीप, दीप नामानः समुद्राः, ततः पुष्करवर समुद्रः, तदनन्तरं वरुणवरो द्वीपो बहणबरः समुद्रः, शीरवरो द्वीपः शीरोग समुद्रः क्षीरोदः- घृ • तरो द्वीपो प्रतोदः समुद्र, खुब डीप इयरः समुद्रः, नन्दीश्वरो द्वीपो नन्दीश्वरः समुद्रः, पतेऽष्टावपि च समुद्रा एकप्रत्यवताराः, एकैकरूपा इति भावः । अत ऊर्ध्वं द्वीपाः समुद्राच त्रिप्रत्यवताराः, तद्यथा - अरुण इति - श्ररुणोऽरुणवरः अरुणवरावभासः, कुण्डलः कुण्डलयरः कुण्डलवरावभासः, रुचको रुचकवरो रुचकवरावभास इत्यादि । एप चात्र क्रमः—गदीश्वरसमुद्रानन्तरम् अनयो द्वीपों ऽरुणः समुद्रः, ततोऽरुणधरो द्वीपो ऽरुणवरः समुद्र इत्यादि कियन्तः खलु नामग्राई द्वीपसमुद्रा वक्तुं शक्यते ?, ततस्तन्नामसंग्रहमाह -' चामरणवत्थे' त्यादि. गाथाद्वयम् यानि कानिचिदाभरणनामानि - हाराहाररत्नावसिकनकावलिप्रभृतीनि यानि च वस्त्रनामानि चीनांशुकप्रभृतीनि यानि च गन्धनामानि कोष्ठपुटादीनि यानि चोत्पलनामानि - जलरुहचन्द्रोदयातप्रमुखानि यानि च तिलकप्रमृतीनि वृक्षनामानि यानि च पद्मनामानि - शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथियीनामानि पृथिवी रत्न सुकेत्यादीनि यानि च यानां निधीनां चतुईशानां चक्रव रत्नानां मदादिकानां वर्षधरपर्वतादीनां पद्मादीनां इदानां गङ्गासिन्धुप्रभृतां नदीनां कच्छादीनां विजयानां मावदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रादीनामिन्द्राणां देवकुरूत्तरमन्दराणामावासानां शका सम्बन्धिनां मेरुप्रत्यासन्नादीनां कूटानां जुल्लहिमवदादिसम्बधिनां नक्षत्राणां कृत्तिकादीनां चन्द्राणां सूर्याणां च नामानि तानि सर्याएपनियां विप्रत्ययताराणि वक्तव्यानि । यद्यथा--हारो द्वीपो हारः समुद्रः, हारवरो द्वीपों हारवरः समुद्रः हारवरावभासो द्वीपो हारबरावभासः समुद्र इत्यादिना प्रकारेण त्रिप्रत्यवतारास्ताषद् वक्लव्याः यावत् सूयों द्वीपः सूर्यस्समुद्र, सूर्य द्वीप सूर्यवरस्समुद्रः सूर्यवरावभासो द्वीवो सूर्ययराषभासः समुङ्गः । उक्कं च जीवाभिगमचूर्णी अरुणाई दसमुद्दा तिपडोयारा " यावत् सूर्यवरावभासः समुद्रः, ततः सूर्यरावभासपरिक्षेपी देवो दीपस्ततो देवा समुद्रः तद नन्तरं नागो द्वीपो नागः समुद्रः, ततो यक्षां द्वीपो यशः समुद्रः, ततो भूतो द्वीपो भूतः समुद्रः स्वयम्भूरमणो द्वीपः स्वयम्भूरमणः समुद्रः, एते पञ्च देवादयो डीपाः पञ्च देवादयः समुद्राः एकरूपाः, न पुनरेषां प्रत्यवतारः, उक्रंच जगमग ते पञ्च द्वीपा पचमुद्रा - कप्रकारा इति जीवाभिगमसूत्रे ऽप्युक्तम्- " देवे नागे जपचे सूर सयंभूरमये च पक्केको देव भाविप तिपडोयारं नत्थि ति " इति । प्रज्ञा० १५ पद १ उ० । अष्टमबलदेव वासुदेवयो रामनारायणयोः पूर्वभवधर्माचार्ये, 1 Jain Education International 3 , समुद्दा स० । ति० । अन्धवृष्णेर्धारिणीकुक्षिजे पुत्रे, स्था० १० ठा० ३ उ० (स चारिष्टनेमेरन्तिकं प्रब्रज्य शत्रुञ्जयेऽनशमेन मृत्या शत्रुभये सिद्ध इत्यन्तानां प्रथम द्वितीयाध्य सूचितम्) नामकयाते शारिशिष्ये नं० नेमिनाथस्य पितरि पूर्ण नामास्य समुद्रविजय इति । कल्प० १ अधि० ७ क्षण । I समुदघोस-समुद्रघोष - पुं० । स्वनामस्याते सूरी, पिं० । समुदजानी समुद्रयानी - खो० अधिगायां नाषि समुह- स्त्रो० । जाणीए चेव गावाए । नि० चू० १उ० । समुद्दतरण - समुद्रतरख नं० । समुद्रलङ्घने, “ तपःप्रसादाद्वचसः प्रसादाद्भर्तुश्च ते देवि ! तव प्रसादात् । साधुप्रसादाच पितुःप्रसादासी मया गोपदवत्समुद्रः ॥१॥ ०२ अधि० । 31 समुददगपूरग- समुद्रदकपूरक-पुं० जलधिवेलावर्धके चन्द्रे, कल्प० १ अधि० ३ क्षण । । समुदच समुद्रदलपुं० श्रीपुरमगरवासिनि शोष तरि स्वनामख्याते मत्स्यबन्धके, विपा० १ ० ८ अ० । चतुर्थवासुदेवस्य पूर्वभवे जीये, मि० स० 'माया' शब्द उदाहृते स्वनामच्या सम्भ्रातरि ० ० १ अॅ०। আ० ० ম० ० धातकीडभर रस् राज्ञो भार्यायाः समुद्रदत्तायाः सुते, उत्त० १ ० । समुहपाल समुद्रपाल पुं० [स्वनामच्या पालितपुत्रे, उ० २१ अ० । समुद्रपालनिक्षेपाभिधानायाह निर्युक्लिकृत्समुदेख पालियम, निक्खेवो चउक्कमो दुहा दव्वे । आगमनोआगमश्र, नो आगमओ य सो तिविहो । ४२३ । समुरपालियाऊ, वेतो भावओो उ नायन्यो । तो समुट्ठियमि, समुहपालिजमज्झयणं ॥ ४२४ ॥ गाथाद्वयं प्रतीतार्थमेव नवरं समुद्रपालनिक्षेप प्रस्तावे यत्समुद्रेण पालित इत्युक्तं तत्समुद्रपाल इत्यत्र समुद्रेण पालयते स्मेति समुद्रपाल इति व्युत्पत्तिरूपापनार्थमिति गाथाद्वयार्थः। गतो नाम निष्पक्ष निक्षेपः । सूत्र ' सति - , सम्पति सूत्रालापनिपावसरः स च इति सूत्रानुगमे सूत्रधारणीयम् चंपाए पालिए नाम सावए आसि वाणिए । महावीरस्स भगाओ, सीसो सो उ महप्पणो ॥ १ ॥ निग्गंथे पावयणे, सावए से वि कोविए । पोएण वबहारते, पिहुंडे नगरमागम् ।। २ ।। पिहुंडे बहरंतस्स, वाणिश्रो देह धूवरं । तं ससत्तं पइग्गिज्झ, सदेसं अह पत्थिए || ३ || मह पालियस परिणी, समुदम्मि पसवई । अह दार तर्हि जाए, समुहपालि चि खामए ॥ ४ ॥ मेय भागए पंप, सायद बाखिए परं । संबइ घरे तस्स दारए से सुहोइए ।। ५ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy