SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ समाप सत्-त्रि० । विद्यमाने, स्था० ३ ठा० १ ३० ज्ञा०| श्राचा० । प्रश्न० । श्रौत्तराहे श्रशतिकेन्द्रे, स्था० २ ठा० ३ उ० । समाणइत्ता-समाप्य श्रव्य०।समाप्तिं नीत्वेत्यर्थे, श्राव०५० समायकप्प- समाणकल्प पुं० तुझ्याध्यवसाये कल्प० १ अधि० ६ क्षण । समाणी सती - बी० ॥ विद्यमानायाम् प्रा० ११ पद । जं० समाणु समम्- - अव्य० । एवं - परं - समं - ध्रुवं-मा-मनाक- एम्ब-पर-समाणु- ध्रुवु मं-मगाउं " ॥ ८४४१८६ ॥ श्र नेन अपभ्रंशेऽर्थे सममः समाणु इत्यादेशः । सहार्थे, समाछु । समम् । प्रा० ४ पाद । समादहमाण- समादहत् - त्रि० । शीतस्पर्शे सहमाने, श्रचा० १ श्रु० ६ श्र० २ उ० । समादाण - समादान - न० । ग्रहणे, सूत्र० २ ० २८० ॥ समादाय समादाय - अव्य०। गृहीत्वेत्यर्थे, श्राचा० १ ० ३ श्र० १ उ० । सूत्र० । समादेज समादेव त्रि० प्राझे, विशे० समादेस - समादेश- पुं० । निर्ग्रन्थानां साधूनां कृते श्रीदेशि कभेदे, ध० ३ श्रधि० । समाय-सयवाय- पुं० । समवायनं समवायः, प्राकृतत्वेन व समारंभमाण-समारम्भमाणकारलोपः । सम्यकपरिच्छेदे सद्धेतौ समो रागद्वेषरहित्वादयो गमनं समायः 1 श्रा० म० [१] [अ०] समो रागद्वेषवियुको यः सर्वभूतान्यात्मबत्पश्यति अयो लाभः प्राप्तिरिति पर्यायाः । सम च । " श्रयो - - : " । स्यायः समापः । समो हि प्रतिज्ञानदर्शन- समारंभावण-समारम्भण- १० समझाने, झाचा १० अ० २ उ० । " वयेर्निरुपमसुखदेतुभिः अधः कृतचिन्तामणिकल्प भैर्युज्य । । ते स एव समाय: आय० ६ अ० अ० सामायिके, आव० ६ अ० | सूत्र० स्था० । चतुर्थेऽङ्ग, स० १३६ सूत्र । समा (म)फ० युगपत् २०२२ ० १ ० प - । । " वादे, सूत्र० १० ८ श्र० । ( ४२४ ) अभिधानराजेन्द्रः । Jain Education International समायकरण- समायकरण - न० । समतासमागमपरिज्ञाननि मिरेखाकरणे ०२ पाहु । । समायरंत- समाचरतु त्रि० सेवमाने, पं० ० १ द्वार कुर्व ति, स्था० ६ ठा० ३ उ० । 3 समायरण - समाचरण - न० करणे, सूत्र० १ ० ३ ० ३ उ० । समायरित्ता- समाचर्य-अव्य०। कृत्वेत्यर्थे, विपा० १ ० १ श्र० । समायरियब्द- समाचरितव्य वि० संध्ये खा० ६ ० । समायाण- समादान - न० । ग्रहणे, श्राचा० १ श्रु०५ श्र० ३३० । समायार- समाचार - पुं० । समाचरं समाचारः । श्रनुष्ठाने, श्राचा० १ ० १ श्र० ५ उ० । सूत्र० । स्था० । शिष्टाजनाचरिते क्रियाकलापे, अनु० । स्था० । समायारग-समाचारक5- त्रि० । समाचरतीति समाचारकः । कर्त्तरि, नं० आ० म० । समायारी- समाचारी स्त्री० समायरणे, पं० ५० ५ द्वार व्य० | ती० जी० । उत्त० | हा० । ( 'सामायारी' शब्दे श्र स्मिन्नेव भागे दशधा सामाचारी वक्ष्यते । ) - 1 समार-सम् आ रच्-धा० । निर्माणे, “समारचेरुवहत्थ-सार व-समार- केलायाः" || ८ | ४ | ६५ ॥ श्रनेन समारचेः समारादेशः । समारइ । समारचयति । प्रा० ४ पाद । समारंभ समारम्भ-पुं० उपादानहेती, आचा० १ ० १ १ ० १ उ० । परितापकरे व्यापारे व्य० १ उ० | व्यापादने, सूत्र० १ ० १ ० २ उ० । परपीडाकरोच्चाटनादिनिबन्धनध्याने, दशा० । त्रिविधः समारम्भः मानसिकवाचिक काधिकभेदात् तत्र मानसिक मन्त्रादिष्यानम् परमार हेतोः प्रथमः समारम्भः परपीडाकरोच्चाटनादिनिबन्धनध्यानम् । वाचिको यथा श्रारम्भः परव्यापदनसमक्षुद्रविद्यादिपरावर्तनासंकल्पसूचको ध्यनिरेव समारम्भः । परपरितापकरमन्त्रादिपरावर्त्तनम् । कायिको यथा श्ररम्भोऽभिघाताय यष्टिमुष्ट्यादिकरणं, समारम्भः परितापकरो मुपट्याद्यभिघातः। दशा०६ श्र० । अङ्गारकर्मणि, पं० सू०१ सूत्र। "संकथ्यो संरंभो, परितापको भवे समारंभ" ०३०३ उ० | स्था० । नि० चू० । श्राचा० । उत्त० । सूत्र० । जीवोपमर्दे, सूत्र० १० ११ अ० । प्रस्थापने, विशे० । सेवने, सूत्र०१ श्रु० ८ श्र० । आचा० । ताडने, सूत्र० १० ५ ० २३० ॥ आचा० । स्था० समारंभमाण-समारम्भमाणु त्रि० । समारम्भं कुर्बति खा० १० ठा० ३ ० । जीवानां विनाशके, औ० व्यापादयति, स्था० ६ ठा० ३ उ० | संघट्टादीनां विषयीकुर्वति, स्था० ५ ठा० २ उ० । " त्रि० । समारंभि(न्) -समारम्भिन् भि० कृतसमारम्भे, कर्त्तरि, आचा० १ ० १ ०५३० । समारंभत्ता समारभ्य-श्रव्य । प्रश्वास्येत्वर्थे सूत्र० १ श्रु० ५ ० १ उ० । समाशेव- समारोप पुं० । अतस्मिन् तद्व्यवसाये, तर कारे पदार्थे तत्प्रकारतानिये (राना ०१ परि०) यथा - णिके अक्षणिकज्ञानम् । सम्म० १ काण्ड | " समारोह समारोह पुं० सम्यगमने आय०४० समालवण- समालपन न० अतिविषयत्वादल्पाएरेरसम्यगवबोधे, सूत्र० १ श्रु० १४ अ० । समाव समापधा० । समाप्तिनयने, " समापेः समाणः || ८ | ४ | १४२ ॥ अनेन पाक्षिकः समाखादेशः । तत्पक्षे-समावेइ । समापयति । प्रा० ४ पाद । समावडिय समापतितत्र समापत्रे, श्री० प्रश्न० समावम समापन - त्रि० । निष्ठानयन, आव० ३ श्र० । भ० । श्राचा० । समागते, सूत्र० १ ० ३ श्र० ३ उ० | सम्यगापने, प्राप्ते, आचा० १ ० ५ ० ५३० । समायचि समापति-श्रीपादने, द्वा० २२ द्वा० । प्रति० । पो० । For Private & Personal Use Only 99 www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy