SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ समकाइकारण कारणं च समवायिकारणम्, तन्तु संयोगास्तु कारणरूपद्रव्यान्तरधर्मत्वेन पाण्यकार्यद्रव्यान्तरवसित्वात्समवायिनस्त एव कारणम् । कारणभेदे, विशे० आ० चू० । ('कारण' शब्देा ४६५ मुक्रम्। । समवाय-समवाय-पुं० । समययनं समवायः । बलिजादीनां संघाते, पिं० । घोघ० । गोष्ठीनां मेलापके, आ० म० १ अ० । आचा० । समिति सम्ययवैत्याधिक्येन श्रयनमयः परिच्छेदो जीवाजीबादिविविधपदार्थसार्थस्व यस्मिन्नसौ समवायः । समवयन्ति समवतरन्ति संमिलन्ति नानाविधा आत्मादयो भावा अभिधेयतया यस्मिन्नसौ समवायः चतु थेऽङ्गे, स०१ सम० । पा० । अनु० नं० । ० । से किं तं समवाए ?, समवाएयं ससमया सूइजंति परसमया सूइति ससमयपरसमया सूजंति • जाव लोगालोगा अंति । समवाएणं एकाइयास एगड्डाणं एगुतरियं परिबुट्टी वालसंगरस य गणिषिडगस्स पल्लव ग्गे समगाइजर, ठाणगसयस्स य चारसविहवित्थरस्स सुयणाणस्स जगजीवहियस्स भगवओ समासेणं समायारे हिजति, तत्थ य खाखाविहप्पगारा जीवाजीवा यवथिया बित्थरे, अरे बिहुविदा विसेसा नरगतिरियमचसुरगणा आहारुस्यासलेसा भावाससंस्था यप्पमाण उववायचवण उग्गहणो वहिवेयणा विहाराउवयोगजोगा इंदियकमाया विविहा व जीवजोशी विक्वं सेहपरिश्यप्यमानं विदिविसमा य मंदरादीगं महीधराणं कुलगरतित्थगरगणहराणं सम्मत्तभरहाहिवाणं चक्कीणं चैव चकहरहलहराण य वासाण य निगमा य समाए एए अ य एवम एत्थ चित्रे अत्था समाहिति । समवायरस गं परित्ता वायणा० जाव से ग अङ्गयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले एगे समुदेसनकाले एगे चउवाले पदसहस्से पदग्गेणं पयता, संखेजाणि अक्खराणि० जाव चरणकरण परूवण्या आघचिति । सेयं समाए (सू० १३६ ) स० ( ४२३ ). अभिधानराजेन्द्रः । 66 समवायवच्छेदो, तस्स हि होर्हिति वासां । मा दरगोत्तस्स इह, संभूतजतिस्स मरणम्मि " ति० । संबन्धविशे०म० अ० अयुनसिद्धानाम कार्या १ । धारभूतानाम् इहेति प्रत्यय हेतौ सम्बन्धे, सम्म० ३ काण्ड । स्या० । ( अत्रत्या व्याख्या 'शब्दे सूत्र० । धम्म चतुर्थभागे २६६४ पृष्ठतो द्रष्टव्या । समसिम - समविषम- त्रि० । अनुकूलप्रतिकृले शय्यासनादी, सूत्र० १ श्रु० २ ० २ उ० । समवेयण - समवेदन - त्रि० । वेदनया तुल्ये, भ० १ ० २० समसरण - समसंज्ञ - त्रि० । तुल्यबुद्धौ, श्राव० ५ ० । Jain Education International . समाण समसहाव- समस्यभाव- पुं० । समः- तुल्यः स्वभावः-स्वरूपं यस्य तत्तथा । तुल्यरूप, स० २३ सम० । समसार - शमसार - त्रि० । समप्रधाने, द्वा० २३ द्वा० । समसील - शमशील त्रि० समस्यमात्र, अष्ट० ३ अष्ट० । समगुहदुक्ख- समसुखदुःख वि० विगतरागे, पं००३ । । कल्प | समसुहाकिरा - शमसुधाकिरा - स्त्री० । क्रोधादिपरित्यागः समस्तंदेव सुधा श्रमृतं तस्याः किरलं किरा सेवनं यस्याः सा तथा । शमतामृतमयां हौ, अ० २ श्र० । सममेदि - समश्रेणि-श्री०० समस्सा- समस्या स्त्री० समस्यते संक्षिप्यतेन सम्अस् क्यप् । संक्षेपेण उक्तस्य श्लोकपदादेः परकृतन स्वकृतेन वा अवशेषेण भागान्तरेण संघटनार्थ कृत प्रश्ने, वाच० । श्रा० म० १ श्र० । 1 समासमा खी० आत्मपरतुश्वतायाम् दर्श० १ तस्व संवत्सरात्मके कालविशेषे, व्य० ३ उ० । स्था० । दो समाओ पद्मचाओ, तं जहा उस्सप्पिणी समा चेव, श्रसप्पिणी समा चैव स्था० २ ठा० १३० ('लोक' शब्दे भागे बिस्तरो गतः । ) समाइएण समाची त्रि० भाद्रपद चतुर्थीपणादावरि जी० १ प्रति० । समाउ- समायुष्- त्रि० उदयापेक्षया समकालावुप उदथे, । भ० २६ श० १ ३० । समाउत्त-समायुक्त - त्रि० । युक्ते, सूत्र० १ ० १ उ० ॥ श्र० । " समाउय - समायुष्क- न० | आयुषा तुल्ये, भ० ६ ० १ उ० । ( अत्र दण्डकः 'सम' शब्देऽस्मिन्नेव भागे उक्तः । ) समाउल - समाकुल- त्रि० । सम्मिश्रे, जी० ३ प्रति०४ अधि० । For Private & Personal Use Only ० ३ ॐ० । रा० । उत्त० । । श्राव० समायोग- समायोग- पुं०। सम्यग आयोगः समायोगः खाय १ श्र० । ० | स्थिरीभावे, स्था० ४ ठा० ४ उ० । समागम - समागम - ० परस्परंडा किपरियासमुदाये, अनु संयोगे एकीभवने समुद अनु संपर्क, व्य० ६ उ० । प्राप्तौ सूत्र० १ ० ७ श्र० । । पं० । समागय-समागत- त्रि० एकीभूते १० २०३ द्वार स्थान समाय- भुज-धा० जेमने, “भुजो भुख-जिम-जैम-कम्माएह- समाण- चमढ चड्डाः ॥ ८ । ४ । ११० ॥ इति भुजः समाणादेशः । समाणइ । भुङ्क्ते । प्रा० ४ पाद । समापेः समाः ||४|१४२॥ समाप्-धा० । समाप्ती, इत्यनेनात्र समाप्नांतवैकल्पिकः समान प्रदेशः । समागइ । समावइ । प्रा० ४ पाद | 33 समान त्रि० । सम, नि० चू०४ उ० । उत्त० । ० । सदृशे, उत्त० ३२ अ० । ज्ञा० । וי www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy