SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ (२८८). सज्झाय अभिधानराजेन्द्रः। सज्झाय वेरत्तिय अड्डरत्ते, अइ उवोगा भवे दुमि ॥१३६६।। एक्कस्स गिराहो छीयरुदादिहए संचिक्ख इति प्रहपडिजग्गियम्मि पढमे, वीयविवजा हवंति तिनेव । णाद्विरमतीत्यर्थः, पुणो गिराहद, एवं तिरिण वारा तो परं अण्णो अपणम्मि थंडिले तिरिण वाराउ, तस्स वि पाश्रोसिय वेरत्तिय,अइउवोगा उ दुमि भवे ।१३६७/ उवहए अपणो अपणम्मि थंडिले तिरिण बारा तिराई रत्तिए अगहिए सेसेसु तिसु गहिएसु तिरिण , अह- असई दोरिण जणा णव बारामो पूरेड । दोण्ह वि असती रतिए वा अगहिए तिरिण, दोरिण कहं, उच्यते, पाउ- ए एक्को चेष एव बाराभो पूर। थंडिलेसु वि भवसियनहरतिपसु गहिपसु सेसेसु दोरिण भये । अहवा- बानो, तिसु वोसु वा एक्कम्मि पा गिएहति । 'परवयणे पाउसियरलिए गहिए 4 योनि । महषा-पाउसियपा- खरमाई' अस्य व्याख्या 'चोपा खरो पच्छ' भारपसुप्रगहिएसुपोरिण, पत्थ थिकप्पे पाउसिए वेष बोदक माह-जवि रुदति मणि कालबहो ततो खरेण अणुषहएण उपभोगमो सुपरियग्गिएण सम्बकालेण पद्धति रजिते बारहपरिसे उपहमउ, भरणसु विमणिट्ठादिय नदोसो । महवा-बेरत्तिए भारत्तिए मगहिए बोरिणामहः | विसपसु एवं बेब कालबहो भवतु ? , पा-महारतियपाभाइयगहिएसुबोपिणा भाषा-घरतियपा प्राचार्य माहभाइरसु गहिपसु, जवा एको तदा भएणतरं गेहा ।का चोप्रग माणुसणि कालवहो सेसगाण उपहारो।। लचउककारणा इमे कालबउके गहणं उस्सग्गविही वेव । अहवा-पामोसिए गहिए उपहए भारतं घेनुं सज्झायं पावासुभाइ पुष्बि, पत्रवणमणिच्छ उग्घाडे ।।२२६।। करेति । पाभावमो दिवसट्ठा घेत्तम्बोष । एवं कालचउ | माणुससरे मणिद्वे कालवहो 'सेसग' ति-तिरिया विई, मणुषहए पामोसिए सुपश्यिग्गिए सव्यं रा पढ तेसिं जामणिटो पहारसदो सुबह तो कालवंयो। ति । महरत्तिएण विरत्तिएण पतिविरलिएण विभाव 'पाषासिय' ति-मूलगाथायां योऽषयषः अस्य व्याख्या हएण सुपरियग्गिएण पाभाइय असुखे उद्दिष्टुं विषसमो वि 'पाषासुयाय' पच्छवं, जा पाभाश्यकालग्गहणलाए पढंति । कालचांक अग्गहणकारणा इमे-पाउसियं न पावासियमज्जा पाणो गुण संभरति विवे दिवे रोपति, गिएहति असिबादिकारणो न सुज्झति षा, भारत्तियं रुवणबेलाए पुषयरो कालो घेतव्यो। महषा-सा वि मगिएहति , कारणतो ण सुज्झति बा, पामोलिपण बा पच्चूसे रोवेज्जा ताहे दिया गतुं परणविजा, परणवणसुपडियग्गिएण पदंति न गेएहति । घरत्तियं कारणो न मनिच्छाए उग्घाडणकाउस्सग्गो कीरा। गिएहंति न सुज्झाया। पामोसिय अहरण या पदंति, 'एबमादीणि ' ति अस्याषयस्य व्याल्यातिमि वा णो गएहति । पाभाइयं कारणो न गिराहा, न बीसरसहरुमंते, अव्वत्तगडिंभगम्मि मा गिरहे । सुज्झर वा, घरतिएणेव दिवसश्रो पढंति । गोसे दरपडपिए, छीए छीए तिगी पेहे ॥ २२७॥ द्याणि पाभाइयकालग्गहणविहिं पत्तेयं भणामि मच्चायासेण जयंतं वीरसं भन्नद । तं उवहणए , जं पाभाइयकालम्मि उ, संचिक्खे तिमि छीयरुमाणि। पुण महुरसई घोलमाण च तं न उवहणति, जावपरवयणे खरमाई, पावासु य एवमादीणि ॥ १३६८ ।। मजंपिरं तामध्यतं , तं अप्पेण वि वीसरेण उवहणा । व्याख्यां त्वस्या भाष्यकारः स्वयमेव करिष्यति । तत्थ महतं उस्सुंभरोषणेण उवहणा, पाभाइयकालग्गहणपाभाइयम्मि काले गहणविही य , तत्थ गहणविही इमा- विही गया। याणिं पाभाइयपट्ठवणविही-'गोसे दर' नवकालबेलसेसे, उवग्गहियभट्ठया पडिकमई। पच्छवं, 'गोसि' ति-उदितमादिध, दिसालोय करेता पवेति । 'दरपट्ठविए' ति अडपट्टबिए जइ छीतादिणा न पडिकमई बेगो, नववारहए धुवमसज्झाओ ।।२२४॥ भग्गं पट्टवणं अपणो दिसालोय करेत्ता तत्थव पवेति । दिवसओ सज्झायविरहियाण देसादिकहासंभववज्जणट्ठा एवं ततियवाराए। मेहावीतराण य पलिभंगवज्जणट्ठा, एवं सम्बेसिमणुग्गहट्टा दिसाबलोयकरणे इमं कारणनवकालग्गहणकाला पाभाइय अणुराणाया। अमओ नवका पाइन्न पिसियमहिया, पेहिता तिमि तिमि ठाणाई। . लग्गहणबेलाहिं ससाहिं पाभाइयकालग्गाही कालस्स पडिकमति । सेसा वि तं बेलं पडिकमति वा न था। नववारहए काले, हउ त्ति पढमाइ न पढंति ॥१३६६।। एगो नियमान पडिकमा, जइ छीयरुदादिहि न सु- 'आदराणा पिसिय'त्ति-श्राइराण-पोग्गलं तं कागमादीहि ज्झा तो सो चेव रत्तिो सुपडियग्गिो होहिति त्ति प्राणीयं होजा , महिया वा पडिउमारद्धा, एवमाई एगट्टाणे सो वि पडिकंतेमु गुरुणा कालं निवेदित्ता अणुदिए सू- ततो वारा उवहए हत्थलयबाहि राणं ठाणं गंतुं पेहंति रिए कालस्स पडिक्कमति । जइ घेतो नववारे उवहओ पडिलेहेंति । पटुर्विति ति बुत्तं भवति । तत्थ वि पखुत्तविकालो तो नजइ धुवमसज्झाइयमथि त्ति न करेंति हिणा तिन्नि वारा पट्टवेति । एवं वितियठाणे वि असुखे तसरझाय। ओ वि हत्थसयं अनं ठाणं गंतुं तिन्नि वारा पुखुत्तविहाणेण भववारगहणविही इमो-'सचिक्खे तिरिण छीतरुराणाणि '| पट्टवेति । जह सुद्धं तो करेंति सरझायं । नववारहए खुताइत्ति अस्य व्याख्या णा णियमा अहो, (ततो) पढमाए पोरिसीए न करेंति सइकिक तिन्नि वारे, छीयाइहयम्मि गिराहई कालं । ज्झायमिति गाथार्थः। चोएइ खरो बारस, अणिदुविसए अकालवहो ॥२२॥ पट्टवियम्मि सिलोगे, छीए पडिलह तिन्नि अन्नत्थ । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy