SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ सज्झाय अभिधान राजेन्द्र समाय मह संकियं हाधि पाभा काल गेएहति । वालाकाले पुण उरो वि इकस्स दोरह व सं-कियाम्म फोरइ न कीरती तिरहं । । काला अम्भारसंथरे तारासु प्रदीसंतासु विगेएहति । 'बने निबिडो' सिमस्य प्याण्यासगणम्मि संकिए पर--गणं तु गंतुं न पुच्छति ।१३८६।। ठाणासइ बिंदुसुम, गिएहं चिड्डो वि पच्छिमं कालं । जदि एगेण संविखं दिटुं सुयं था, तो कीरा साझाभो, पडियर पहिं एको, एको [व] अंतडिमो गिरहे ।१३६२। दोरह वि संविखे कीरति, तिराहं विज्जुमाविषण संदेहेण | कीर सभामो, तिरहं प्रणाण संदेहे कीरद, सगणम्मि जवि वि वसहिस्स बाहिं कालग्गाहिस्स डाभो मस्थि ताहेमंतो छरणे उद्दिमो गएहति । मह उजाडियस्स विसंकिए परवयणामोऽसभाभो न कीर । खेत्तविभागण तो ठामो नरिथ ताहे छरणे व मिथिट्ठो गिराहा। थातेसिं चेष असज्झाइयसंभयो। हिडिनो विपको पडियर । वासबिंदु परंतीसुमि'जं पत्थं णाणतं तमहं वोच्छ समासेग्में 'ति-मस्यार्थ:- यमा अंतो ठिो गिराहा । तत्थ वि उद्घट्टिनो मिसरणो कालचउके पाण-त्तगं तु पामोसियम्मि सम्वे वि। था । नवरं पडियरगो वि अंतो ठिमोवेष पश्यिरा। एस पाभाइप गच्छुबग्गहवा अवधाविही। सेसा काला ठासमयं पट्टवयंती, सेसेसु समं च विसमं वा ॥१३८७॥ णासति न घेत्तब्वा, भाइराणतो धा जाणियव्वं । एवं सम्वं पात्रोसियकाले भणिय, याणि चउसु कालेसु 'कस्स कालस्स कं दिसमभिमुहेहि ठायब्व' मिति भाष्यतेकिंचि सामरणं किंचि विसेसियं भरपामि, पाश्रोसियं दं- पामोसि अङ्करत्ते, उत्तरदिसि पुब्बपेहए कालं । उधरं एकं मो सेसा सव्वे जुगवं पटुवैति, सेसेसु निसु वेरत्तियम्मि भयणा, पुवदिसा पच्छिमे काले ॥१३६३॥ श्रद्धरसवेरत्तियपाभाइए य समं घा विसमं या पट्ठति । पाओसिए अहरत्तिए नियमा उत्तराभिमुहो ठाइ, 'वेरसिप किं चान्यत् भयण' त्ति इच्छा उत्तराभिमुहो पुव्वाभिमुहो वा पाभाइए इंदियमाउत्ताणं, हणंति कणगा उ तिन्नि उक्कोसं । नियमा पुब्वाभिमुहो। वासासु य तिनि दिसा,उउबद्धे तारगा तिनि।१३८८। इमाणि कालग्गहरणपरिमाणं भरणासुट्ट इंदियउवोगउवउत्तेहिं सम्वकाला पडिजागरियब्वा कालचउकं उक्को-सएण जहतियं तु बोद्धव्वं । घेत्तव्या, कणगेसु कालसंस्खाको विसेसो भएणइ-तिरिण | बीयपएणं तु दुगं, मायामयविप्पमुक्काणं ।। १३६४ ॥ गिम्हे उवहति त्ति, तेण उक्कोस भएणइ, चिरेण उवघा उस्सग्गे उक्कोसेणं चत्तारि काला घेप्पंति । उस्सग्गे चेउत्ति, तेए सत्त (तिरिण) जहरणं सेसे मज्झिमं । व जहरणेण तिगं भवति । 'बितियपए ' ति-प्रववाओ, अस्य व्याख्या नेण कालगं भवति, अमायाविनः करणे प्रगृह्यमाण स्येत्यर्थः । अहवा-उकोसणं चउकं भवति । जहरणेण कणगा हणंति कालं,ति पंच सत्तेव गिम्हि सिसिरवासे । हाणिपदे तिगं भवति । एक्कम्मि अगहिए इत्यर्थः । बिउका उ सरेहागा, रेहारहितो भवे कणभो ॥१३८६॥ तिए हाणिपदे कर दुगं भवति । द्वयोरपहणत इत्यर्थः , कणगा गिम्हे तिनि सिसिरे पंच वासासु सत्त उबहणंति, एवममायाविणो तिन्निपा अगिराहतस्स एको भवति । उक्का पुणेगाधि , अयं चासिं विसेसा-कणगो सएहरेहो। अहवा-मायाविमुक्तस्य कारणे एकमपि कालमगृहतो न पगासरहिओ य, उका महंतरेहा पकासकारिणी य । दोषः, प्रायश्चित्तं न भवतीति गाथार्थः। अहवा-रेहारहियो विप्फुलिंगा पभाकरो उक्का चेव ।। ___ कह पुण कालचउकं ?, उच्यते फिडियम्मि अङ्करते, कालं पित्तुं सुवंति जागरिया । 'वासासु तिरिण दिसा' अस्य व्याख्या ताहे गुरू गुणंती, चउत्थि सव्वे गुरू सुबइ। १३६५॥ वासासु य तिन्नि दिसा,हवंति पाभाइयम्मि कालम्मि । पादोसियं कालं घेसु सव्वे सुत्तपोरिसिं का पुन्नपोसेसेसु तीसु चउरो,उडुम्मि चउरो चउदिसि पि ।१३६०।। रिसीए सुत्तपाढी सुवैति । अत्यचितया उकालियपाढियो जत्थ ठिो वासाकाले तिन्नि वि दिसा पेक्खा तत्थ य जागरंति । जाव बहुरत्तो । ततो फिडिए अहरत्ते काल ठिो पाभाइयं कालं गेराहर, सेसेसु तिसु वि कालेसु घेत्तुं जागरिया सुवंति, ताहे गुरू उठूत्ता गुणेति । जाव वासासु ( उदुबद्धे सव्वेसु) जत्थ ठिो चउरो वि दि- चरिमो पत्तो। चरिमजामे सब्वे उद्वित्ता वेरत्तियं घेत्तुं साभाओ पेच्छह तत्थ ठिोऽवि गेराहा। सज्झायं करेंति, ताहे गुरू सुवंति । पत्ते पाभाइयकाले 'उडुबद्धे तारगा तिन्नि' अस्य व्याख्या जो पाभाइयं काले घेच्छिहिति सो कालस्स पडिक्कमिउं पाभाइयकाल गेराहर । सेसा कालवेलाए पाभाइयकालस्स तिसु तिमि तारगाओ, उडुम्मि पाभातिए अदिदेवि । पडिकमंति । ततो पावस्सयं करेंति । एवं चउरो काला वासासु (य)तारगाओ,चउरो छन्ने निविट्ठोऽवि ।१३६१ भवंति। तिसु कालेसु पाोसिए अड्डरत्तिए वेरत्तिए , जति तिरिण कहं ? , उच्यते-पाभाइए अगहिए सेसा तिनि ताराश्री जहरणेण पेच्छंति तो गिएहति । उडुबद्धे तिन्नि। अहवावेव अम्भादिसंथडे जर वि एक पितारं न पिछति त- । गहियम्मि अङ्करते-वेरत्तिय अगहिए भवइ तिने। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy