SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ (२४१) संविग्गपक्खिय अभिधानराजेन्द्रः। संवेग संविग्गपक्खिय-संविग्नपाक्षिक-पुं० । संविग्नाः सुसाधवः संवुड--संवृत-त्रि० । उपयुक्ते सत्साधी, दश०५ १० १३०। तेषां पक्षण चरति यः सः संविग्नपाक्षिक स्तेपां या पा- निरुवेन्द्रिये, पी० । सामान्येन प्राणातिपाताचाश्रयद्वारसक्षिकः पक्षप्राही संविग्नपाक्षिकः । सम्यक्त्वसंयमपरिपाल- बरोपेते, भ० ११ श० ११ उ० निरुद्धाश्रयद्वारे सर्वविरते, मासमर्थसंयतिपक्षपातेन प्रात्मनिस्तारके, दर्श०१ तत्व । भ० १६ श०६ उ०। उत्त । प्राचा० । मनायाकायगुप्ते, पश्चापं०५०। (अत्रत्यव्याख्या ' सलेहणा ' शब्दे 5- | सूत्र०१७०४०१ उ०। यमनियमरते, सूत्र० १० १ स्मिन्नेव भागे २१८ पृष्टे गता।) अ०४ उ० । त्रिगुप्तिगुप्ते, सूत्र०१ श्रृ०२ १०३ उ० । उत्त०। अथ संविमपाक्षिकस्यैव किंचित् कर्तव्यं दर्शयलाह- । इन्द्रियनोइन्द्रियः संयत, सूत्र०१ १०१ १०४ उ०। (सं वृतस्यानगारस्य क्रियाया विषयः 'अरणगार' शब्दे प्रथमभासम्मग्गमग्गसंप-ट्ठिाण साहूण कुणइ वच्छल्लं । ग २७२ पृष्ठ दर्शितः ।। समन्तत आवृत , चं० प्र०२० पामोसहभेसजेहि अ, सयमन्त्रेणं तु कारेइ ॥ ३॥ हु०। पार्श्वतः कटकुडमादिनाऽऽच्छादिते, उत्त०१ अ०। सम्मागमार्गसंप्रस्थिताना-सन्मुनिमार्गे सम्यक प्रवृत्तानां साधूनां-मुनीनां करोति-विधत्ते, स्वयम्-श्रात्मना वात्सल्य धत्त, स्वयम्-श्रात्मना वात्सल्य संवुडकम्म-संवतकर्मन्-पुं० । संघृतानि-निरुद्धानि कर्मासमाधिसंपादनम् , अधिकारात् संविग्नपाक्षिकः,कैः? औषध एयनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यावर्शनाविरतिभैषज्यैः । तत्र श्रौषधानि-केवलद्रव्यरूपाणि बहिरुपयोगी प्रमादकपाययोगरूपाणि चा यस्य स तथा। निरुद्धकर्मशि, निया भैषज्यानि सांयोगिकानि अन्त ग्याणि चा, चशब्दो- सत्र०१०२५०३ उ० । उनेकाम्यप्रकारसूचकः। तथाऽन्येनात्मव्यतिक्कन कारयति, तुशवात् कुर्यम्तमन्यमनुजानातीति गाथाछन्दः। ग०१- | सडचाारणा)-सतचार '| संवुडचारि(ण)-संवृतचारिन-पुं०। यमनियमाशुपते शदमनधि०।द्वा०। “संविग्गोऽणुषएसं, ण तुष्भासिनं कद- स्क, सूत्र. १९०११०२ उ० । विवाग। जाणतो तम्मि तहा, अतहक्कारो उमिच्छत्तं ॥३॥" संयुडबहल-संवृतबहुल-त्रि०। प्राणातिपाताधाश्रयद्वारनिरो इति । द्वा०१द्वारा धप्रचुर , प्रश्न० ३ सय द्वार । संविग्गभाविय-संविग्रभावित-त्रि० । उच्चतविहारिसंभाघि-संवृडधियडा-संपतविकृता-स्त्री० । संवृतविवृतोपमरूपे योते, णिचू०४ उ०। निभदे , स्था० ३ ठा० १ उ० । प्रचा। संविग्गविहार संविनविहार-पुं० । संविनानुष्ठाने, भ०१श० १० | संचुडा-संघृता-स्त्री० । घटिकालयवत् योनिभने , स्था० ३ ६ उ०। ठा० १ उ० । प्रज्ञा। संविग्गविहारि(ण)-सविनविहारिण पुं० । संविग्नानुष्ठानक-बराबर-बतायत | संबुडासंड-संधूतासंवृत-न । संवृतासंवृताः स्थगितास्थाग तरि उद्यतविहारिणि, भ० ११ श० १२ उ०। | ताः परित्यक्तापरित्यक्ताः सायद्ययोगाः यस्मिन् सामायिके संविग्गसुहाभिगम-संविग्नसुखाभिगग--त्रि० । सविनैः सं- तत्संवृतासवृतम् । दशविरतिसामायिक , विश० । मा० सारभयोगाविर्भूतमोक्षाभिलारैरपकृष्यमाणरागतपाईका- म० । रकालुष्यरिदमेब जिनवचनं तस्यमित्ययं सुखेनावगम्यते | संवर-संघद्ध-पुं०। अव्युत्क्रान्ते, प्राचा० २०१० यत्तत् संविग्नसुखाभिगमनम् । संविग्नानां स्थावयाध, स- वाघ, स- १०८ उ०। 01301 म्म०३ काण्ड। संवेग--संवेग--पुं० । संवेजनं संधेगः । भ० १७ श०३ संविदत्त-समअिंत-त्रि० । सम्पादिते, पं० १०१ द्वार । उ० । सम्यग् घग उवंगः संवेगः । मा० १.४० । संवित्ति-संवित्ति-स्त्री० । शाने, प्रा०म० १ ० । स्था। माक्षात्कण्ठ, मा० ० ४ ० । व्य० नरसुरसुखसंविधुणिय-संविधूय-श्रव्य० । प्रमध्येत्यर्थे, प्राचा०१९०६ परिहारण मोक्षसुखाभिलाषे, दश० १ ० । प्रध० । अ०८ उ०। द्वाधा । संघा० । ध०। संथा। दर्श। भए । वि रतिप्रतिपत्तिकारणभूते मोक्षाभिलाषाध्यवसाये , पश्चा० संविभागि(ण)-संविभागिन्-पुं० । संविभजति आनीताहा ५यिय० । दश । जी०। १० । उत्स० भाष० । अवश्यरमन्येभ्यः साधुभ्यः प्रार्थयतीत्येवंशीलो यः स संघिभागी। भाधिनियवे, उत्स०२६ अ०। भयभये, भ०१ श०७ उ० । परेभ्यो दया भोक्लरि, उत्त० ११ म०। वश० । स० । शुभाध्यबसायषिशष, पञ्चा० १५ बिषः । संविभाविऊण-संविभाव्य-प्रव्य० । पर्यालाच्यस्यर्थे, महा० संयगलक्षणम्-"तथ्ये धम्म ध्वस्तहिंसाप्रबन्धे, देखे रागद्वेष१ चू०। मोहाविमुक्नं । साधी सर्वप्रन्थसंदर्भहीने, संगोऽसौ निश्च. संबिह-संविध-पुं० । भाजीविकोपासकभेदे, भ०८ श०५ उ०।। लो योऽनुरागः॥१॥" यो० वि०। ध० समुद्रपाना संसंबीत-संवीत-त्रि० । माकुले, सूत्र. १ श्रु० ३ ० २ उ०।। यग, प्राप्ता सभिवमन्वयीत्" कि कन्या तंबौर पर्य रहा हवम् नि, किम् ?, अहो इस्याश्का अशुभान कर्मसंवुभ्र-संवृत-त्रिका "उरत्यादौ" ॥८।१।१३१॥ इति प्रा णामि पाएकं निर्याणम् , अशुभं प्रान्तं पश्यंत । उत्त. देत उस्यम् । संयुअं । निरुद्धे, मा०१पाद। ६१ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy