SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ (२४०) संवास अभिधानराजेन्द्रः। संविग्ग गं वा जाम, चउरो जामा, कसिणराती, वा विकोण ति-| संका । किंच खूणं एयस्स गिहत्थस्स किंवर्ण जिजामा एगवसहीए संवासा पसाहिति भणाति, भाणं अपसितं, मायु संजएहिं । उहविप्रो गेराहणादिया दोसा पाथा भणुमोदेति, जो तंण पडिसेधति, भएणं वा पडिसेधत घेति । कोह सहो असहो वा अपुट्टधम्मी तं हिरणं जाणेपाणुमोदेति तस्स चउगुरुं। . ता तं से हरिउ णासेज, एवं गमणगहणपक्षेवि । स गाहा हिरमग जाणिता तं मिहत्थं भएणो कोर गिही हरेज णायगमणायगंवा, सावगमस्सावगं च जे भिक्ख । ताहे संजतासि किंकजंति, ताहे सो रायकुलं गतं कहेजा संजएहि मे हिरण प्रासियाविय, तत्थ गेराहणादिया दोसा। अर्द्ध वा कसिंणं वा, रातिं तु संवसाणादी ॥१२६॥ आदिग्गहणातो वा उभय हरेज । जम्हा पते दोसा। प्राणाप्रवत्थिया दोसा। तम्हा ण संवसेजा,खिप्पं णिक्खामते ततो ते उ । गाहासाधु उवासमाणो, उवासगो सो वती व अवती वा। जे भिक्खूण निक्खामे, सोपावति प्राणमादीणि।१३२।। तो पुण णायग इतरो, एवऽणुवासे वि दो भंगा॥१२७।। णिक्लमण णिष्फरणं तत आश्रयात् ते इति-गृहस्थाः सा इहिं च तज्जा णिग्गच्छहिति। नि००८ उ०। (कारणे साधु उवासतीति उवासगो, थूलगपाणवहादिया य या घसेवपीति निशीथप्रन्धादष्टमोद्देशकादबसेयम् ।) (अजेणं गहिता सो वती, हयरो अवती । सो दुविहो वि स प्रत्यं बक्तव्यं ' ठाण ' शचे चतुर्थभागे १६६५ पृष्ठ । ) यणो, असयणो य । एवं अणुवासए वि दो भंगा; भंगा : ('णिग्गंधी ' शब्ने चतुर्थभागे २०४७ पृष्ठे च गतम् ) ति प्रकारा इत्यर्थः । वापकानां कर्षकाणामावासे , अन्नत्य किसिं करेत्ता इमं पुण सुतं । गाहा अमत्थ बोदुं वसंति तं संवासं भएणति । नि० चू० १२ उ० । इतिथ पडुच्च सुतं, सहिरमसभोयणे व आवासो। संवासभय-संवासभद्रक-पुं० । संवासश्चिरं सह वासस्तजति णिस्सागयं जे वा,मेहुणणिसिभोयणं कुजा।१२८। स्मिन्भद्रकोऽहिंसकत्वात् संसारकारणनियोजकत्वाद् वेति जहारधी उवासगे संवसति, सइत्थीओ वा पुरिसो,अणि संवासभद्रकः । संवासभद्रकारिणि, स्था०४ ठा० १ उ० । स्थीनो वा सहिरएणो,अहिरमो गहियपत्तपाणभोयणो एते संवासित्तए-संवासयितुम्-अव्य०। एकसमीपे पासयितुमिषा साधू वसहीए भाषासेति,रातो साधु वा पहुच भागता त्यर्थे, वृ०४ उ० । स्था० । संस्तारकमण्डल्यां निवेशयितुघसहिटिया मेहुणं करेति,रातो वा भुंजति । एपसु सुत्तणि- मित्यर्थे, स्था० २ ठा०१ उ०। बातो-ह । एतहासविप्पमुक्के पुरिसे- । पुण अद्धराईए एगं संवाह-संवाह-पुं० । समभूमौ कृर्षि कृत्वा येषु दुर्गभूमिभूथा जामं तिरिण वा जामा स भवति । गाहा तेषु धान्यानि कृषीवलाः संवहन्ति रक्षार्थमिति कृषीवलाना धान्यरक्षार्थ निर्मितेषु समभूमितलेषु,स्थानेषु,स्था०१ ठा० । जति पत्ता तु निसीहे, एगे व णितेसु अलमपतरे । संविक्खमाण-संवीक्षमाण-त्रि० । समतया तमाणे, उत्सव एगतरमुभयतो वा, वाघातेणं तु अद्धणिसिं ॥१२६॥ २४ अ०। जह अद्धरत्ने वा एगम्मि वा जामे गते तेहि वा जाम-विग-संविग्न-पुं० मोक्षाभिलाषिणि, वृ०३ उ० श्रावका पं० हिं गतेहिं पत्ता हवेजा। एगतरं ति गिहत्था संजता वा, व०। औपश्चा०।०म०। दर्शाध०व्या वक्ष्यमाउभय त्ति गिहत्था संजया य, एवं वाघायकारणेण वा श्र गलक्षणसंबेगमझे, सूत्र०१ ध्रु०१०१ उ०। पश्चा० । यो प्पणो वा रातीए पए णिग्गच्छताण अडणिस्सादिसंभयो । वि०।ध०। उत्त्रस्ते, व्य०१ उ० । संविग्ना नाम उत्त्रस्ताभवति। स्ते च द्विधा द्रव्यतो, भावतश्च । द्रव्यतः संविना मृगास्तेषां गिहिणा सह वसंताण इमे दोसा । गाहा इतस्ततो वा बिभ्यतां प्रायः सदैवोत्रसमानत्वात्। भावससागारिय अधिकरणे, भासादोसा पबालमातंको ।। विना ये संसारादुत्त्रस्तमानसतया सदैव पूर्वरात्रादिष्वेतमाउयवाघातम्मि य,सपक्खपरपक्खतेणादी ॥१३०॥ श्चिन्तयन्ति । 'किं मे कडं किंवा मेऽस्थिसेस कि सकणिजं न समायरामि' इत्यादि । व्य०१ उ०। (संविग्नस्य विशेषता किं वा णट्ठा एएहि , घाइतो गहणदोसगमणं वा । व्याख्या 'उस्सारकप्प' शब्दे द्वितीयभागे १९७६ पृष्ठे गता।) अमेणावि अवहिते, संकागहणादिया दोसा।।१३।। सविनो दब्बसंविग्गो, भावसंविग्गो। सब्बतो अवजस्स काइयसलां वोसिरति तो उद्गस्स अभावे कारणतो मो- बीहेति । उक्तंच-"मृगा यथा मृत्युभयस्य भीता, उद्विग्नयपमजणेण पायपमजणेण वा सागरियं भवति, आउज्जोए | वासे न लभन्ति निद्राम्। एवं बुधा ज्ञानविशेषबुद्धाः, संसारवणवणियादि अधिकरणं । अहवा णिताणिते चलणा- | भीता न लभन्ति निद्राम् ॥१॥" प्रा० चू०३ श्र०। श्राय। दिसंघट्टिते अधिकरणं कलहो हवेज । जति संजतिभा- पं०भा०। पं०चू। संसारभीरौ, पश्चा० १२ विव० । सामासाहिं भासति तो गिहत्था गेराहति । अह गारस्थिय- | चार्या सम्यगुथुक्ने, व्य०४ उ० । सम्यग् व्याप्ते वशीभूते , भासाए भासति तो असंजता वोलेंति । सो गिहत्थो सप्पेण | सूत्र०१ श्रु०१ अ०२ उ०। उद्यतविहारिणि , नि० चू०४ खातो, प्रायंकण वा मतो, अध य कालेण वा मतो, ताहे| उ० । वृ०। प्राव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy