SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ संधार इदानीं शयनविधिमधिकृत्याह सेखसंचार सेक्स या भिक्खुणी या बहुफा संथरित्ता अभिकंखेखा बहुफासुए सेजासंथारए दुरूहित्तए, सेभिक्खू वा भिक्खुणी वा बहुफागुए सेजासंधारण दुरूहमा पुव्वामेव सनीसोपरियं कार्य पाए व पमजिय मजिय तता संजयामेव बहुफासुए सेजासंथारगे दुरूहेजा, दुरूहित्ता तओ संजयामेव बहुफासुए सेजासंथारए सएजा (०-१०८ ) 6 से इत्यादि ' स्पष्टम् । ( ११४ ) अभिधानराजेन्द्रः । इदानीं सुपिधमधिकृत्याह से भिक्खु वा भिक्खुणी वा बहुफामु सेजासंधारए सयमाणे यो अमरस हरणं दरथं पाए पायं कारण कार्य आसाएजा से अवासायमाये तो संजयामेव बहुफासुए संधारण सजा से भिक्खु वा भिक्खुणी वा उस्ससमाणे वा णीससमाणे वा कासमाणे वा छीयमाणे वा जंभायमाणे वा उड्डोए वा वातणिसम्गं वा करेमाणे पु-ब्वामेव आसयं वा पोसयं वा पाणिला परिपेहित्ता तो संजयामेव ऊससेज वा० जाब बायणिसग्गं वा करेजा । ( सू० १०६ ) • 'से' इत्यादि निगदसिद्धम् । इयमंत्र भावना - स्वपद्भिर्हस्तमात्रव्यवहितसंस्तारः स्वय्यमिति । एवं निःश्व सितादिविधानार्थे नवरम् आसवति श्रास्यं 'पोसयं वा' इत्यधिष्ठानमिति । श्राचा० २ ० १ चू० २ अ० ३ उ० | तत्र च लब्धायां वसतौ को विधिरित्यत आहकोदुगसभा य पुवि कालवियाराइभूमिपढिलेहा । पच्छा अतिरनि, पत्ता वा ते भवे रतिं ||२००|| कोष्ठकः- आवासविशेषः सभा प्रतीता कोष्टकसभा वसतौ प्रागेव काले तिलभूमि प्रत्युपेक्षन्ते यत्र कालो गुलते। तथा 'वियारभूमिपडिलेहा ' विचारभूमि:संज्ञाकाधिका भूमिस्तस्याथ प्रायुपेक्षा क्रियते तत एवं प्रत्युयविकाले सीरितिपश्चाच्छेषाः साधवो रात्रौ प्रविशन्ति । पत्ता वा ते भवे रति 'ति यदा पुनस्त आगच्छन्त एव कथमपि रात्रावेव प्राप्तास्तदा रात्रावधि प्रविशन्ति । · Jain Education International तत्र च प्रविशताम् सुम्मियस समया, खिन्भ रहिठाण वसहिपडिलेहा सुत्रधरपुष्पभणियं कंचुग तह दारुदंडेखं ||२०१॥ गुल्मिका:स्थानक रक्षपाला 'भेसणं' ति यदि ते कथञ्चित् श्रासयन्ति ततश्चेदं वक्तव्ये यदुत श्रमणा वयं न चौराः । 'निब्भय'त्ति - श्रथ तु स सन्निवेशो निर्भय एव भवेत्तदा बहिलि बहिरेव गच्स्ताव निति, वृषभास्तु वस जिसे कविशिष्टाऽसौ यसतिराम्यध्य 1 संधार ते म्याद पूर्वोक्रम कंचुग तह द 9 विराटनं किम्बुकं परिधाय सर्वपतममवाद पुनम पसतिमुपरि प्रस्फोटयन्ति श्वविशति । " ततः को विधिः स्वापे ?संधारगभूमितिगं, आयरियाणं तु सेसमायेगा । रुंदाऍ पुप्फइना, मंडलिया आवली इयरे ॥ २०२॥ संस्तारक भूमित्रयमाचार्याणां निरूप्यते, एका निवाता संस्तारक भूमिरन्या प्रवाता अन्या निवातप्रवाता। 'सेसगाणेसिसाधूनामका संस्तारक भूमिर्दीयते दापनि पची वसतिस्तिी भवति ततः पुष्पावकणः स्वपन्ति पुष्पप्रकरयदयथायथं स्वपन्ति येव सागारिकावकाशो न भवति । 'मंडलिय' ति श्रथाली वसतिः पुत्रिका भवति ततो मध्ये पत्रकाि कृत्वा मण्डल्याः पार्श्वे स्वपन्ति । अवलिय ति - प्रमाणयुक्तायां वसतौ श्रावपापक्त्या स्वपन्ति ' इयरे' त्ति- तुल्लिकाप्रमाणयुक्तयोर्वसत्योरयं विधिः । संथारग्गहणाए, बेंटिउक्खेवणं तु कायव्वं । संधारी घेतयो, मायामयविष्यमुकेणं ।। २०३ ॥ 6 , संस्तारकग्रहणाय संस्तारक भूमिग्रह एकाले, एतदुक्तं भवतियदा स्थविरादिः संस्तारक भूमिविभजनं करोति तदा साधुभिः किं कर्त्तव्यमत टि स्तार या उपभिवेटलिकास्तासां सर्वैरेव सत्यात्मीयानामुत्क्षेपणं कर्त्तव्यं येन सुखेनैव दृष्टायां भुवि विभजितुं संस्तारकाः शक्यन्ते । स च संस्तारको यो यस्मै साधवे दीयते स कथं तेन इत्याह-मायामविप्रमुक्तेन न माया का पता मेदना मदःअदद्वार: कार्यों यदुताहमस्यापि पूज्यो येन मम शोभना सं कभूत्तेति । "जह रतिं श्रागया ताहे कालं न गेरइति, निज्जुक्ती संगहणीश्रो य सणि गुणैति, मा बेसित्थिदुर्गुछदो दोसा होदिति कायिकां तर ति उचाप जगणार जर पुरा कालभूमी पडिलेहिया ताई कालं ि ति यदि कति भनसुद्धो न पहिलेहिया वा बसही ताहे निज्जुत्तीओ गुर्खेति । पदमपोरिसिं काऊं बहुपा पुरणाए पोरिसीए गुरुसगासं गंतू भांतिइस्लामिसमासादिजाब विचार निसीदिशा म स्थपण यंदामि खमासमा बहुपडिपुरा पोरिसी अनुजायद राईसंधारखं सांई पदम कारणभूमिपति ताहे जस्थ संथारगभूमी तत्थ वयंति । ताहे उद्दिम्मि उयोग करें मजेता उद्दीष दोरवं उच्छति ताहे संथारगपट्टचं उत्तरपट्टयं च पडिलेहित्ता दो वि. एत्थ लासाऊ उपेति ताई संधारणभूमि पडिसेति ताहे सेधारयं श्रच्छुरंति सउत्तरपट्टे । तत्थ य लग्गा मुद्दपोतिचा उपरि कार्यपात दे रहर - ध्येय वामपाले ठवेंति, पुणो संधारण चढतो भण्इ-जेदुजा पुरतो बिताएं अनुजाज्जद | पुणे सामाइति कहिएं सोव एस ताय कमरे । . , 9 For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy