________________
( १६३ ) अभिधान राजेन्द्रः ।
संधार
भद्दी सो मम नट्टो, मग्गामि न तो पुणेो दाहं ।। ६६५ ।। इतिः पुरः प्रदर्शने, एवं भद्रकप्रान्तदोषोपदर्शनेन नोदकष्टान्तं पराभिप्रायं प्रतिहन्य तस्वमुच्यते । तस्य--संस्तारकस्वामिनः सद्भावः शिष्यते निवेद्यते । निवेदिते च भद्रको भ णति--स संस्तारको मम नष्टो न युष्माकम् अद्य प्रभृति नाहं मार्गयामि लब्धं तु तं पुनरपि युष्मभ्यं दास्यामि ।
तुझे वि ताव मग्गह, अहं पि भूसेमि मग्गह व अष्टमं । नट्टे वितुन्भ लट्ठा, वदंति पंतेऽणुसिद्धादी || ६६६ ॥
यूयमपि तावत्तं संस्तारकं मार्गयत, श्रहमपि तं ' भुसे - मिति - गवेषयामि । अथ युष्माकं चरितं संस्तारकेण प्रयोजनं तदा यावदसौ लभ्यते तावदन्यं मार्गयत । यस्तु प्रान्तः स सद्भावे कथिते भणति - नष्टेऽपि संस्तारके यूयं मम नष्टाः, यतो जानीथ ततः संस्तारकं मार्गयत ।
इयं यतना
मोल्लं णत्थि ऽहिरमा, उवधिं मे देहपंतदायखया । अनं वदंति फलगं, जयणाए मग्गिउं तस्स ॥ ६६७ ॥
हिरण्या वयं नास्ति मूल्यम् । स ब्रूयात् उपधिं प्रयच्छ । ततो येन साधुना स संस्तारक श्रानीतः तस्य सत्कमन्तप्रान्तमुपकरणं दर्शनीयम् । श्रभ्यं वा फलकं यतनया मार्गयित्वा ददाति । तत्र प्रथमतः शुद्धम् । तदमावे पश्चकपरिहाया राजकुले वा गत्वा व्यवहारः क्रियते । दत्त्वा दातुमनीश्वर इति एतेन ' अग्गहृदाणं व ववद्दारो' ति पदं व्याख्यातम् ।
सव्त्रे वि तत्थ रुंभति, भद्दो मुल्लेख जाव अवरहे । एगं ठगमणं, सो वि य जा अट्टमं काउं ॥ ६६८ ॥ कोऽपि राजवल्लभाविः सर्वानपि साधून तत्र निरुणदि, ततो यदि कश्चिद्यथाभद्रको मूल्येन मोचयति स न प्रतिषेद्धव्यः । अथ प्रतिषेधं कुर्वन्ति तदा चतुर्गुरु । अथ नास्ति मोचयिता ततोऽपरा यावत् सर्वेऽपि सबालवृद्धास्तिष्ठन्ति यदि न मुञ्चति तत एक क्षपकादिकं स्थापयित्वा शेषाः सर्वेऽपि गच्छन्ति । सोऽपीदृशः स्थाप्यते योऽष्टमं कर्तुं समर्थो भवति । असमर्थस्थापन चतुर्गुरु । ततोऽसावष्टमं कृत्वा पलायते ।
लद्धे तीरियकज, तस्सेवऽप्पंति श्रहव झुंजंति । पशु लद्धेवऽसमत्तं, दोच्चोग्गहो तस्स मूलाउ ||६६६ || लब्धे संस्तारके यदि तीरितकार्याः समाप्तप्रयोजनास्ततस्त स्यैव संस्तारकस्वामिनोऽर्पयन्ति । अथ कार्यमसमाप्तं ततो भुञ्जते । अथ प्रभुणा - संस्तारकस्वामिना साधूनां च कार्यमद्याप्य समाप्तं ततस्तस्य मूलाद्यद्वितीयं वा स चावप्रोऽनुज्ञाप्यते एष सूत्रोक्को द्वितीयोऽवग्रहः ।
अथ द्वितीय पदमाह -
वितियं पनिसिए, हुट्ठिय सुष्ममय मणप्पज्झे । असह्य रायदुट्ठे, वोहिकभयमद्धसीसे वा ।। ६७० ॥ द्वितीयपदमत्र भवति-संस्तारकेण कार्य समाप्तम्, योऽपि
४६
Jain Education International
संधार
संस्तारकस्य प्रभुः स राज्ञा निर्विषय श्राज्ञप्तः, देशभक्रे वा नष्टः, दुर्भिक्षे वा उत्थित उद्वसितः, ' सुन्ने' ति सपुत्रदारः कुत्राप्यामन्त्रितः सन् गतो गृहं शून्यं संजातम्, मृतो वाकालगतः । एतानि गृहस्थकारणानि । श्रमूनि तु संयतकारणानि । स साधुरसहिष्णुर्न शक्नोति गवेषयितुम्, राजद्वि वोधिकभये वा श्रध्वशीर्षके वा सार्थवशतः एतैः कारणै— विप्रनष्टं शय्यासंस्तारकं न गवेषयेत् न च प्रायश्चित्तमाप्नुयात् । वृ० ३ उ० ।
विप्रनएं शय्या संस्तारकं गवेषयेत्
जे भिक्खू वा भिक्खुणी वा पाडिहारियसंतियं वा सेज्जासंथारयं विप्पणट्ठे ण गवेसइ न गवेसंतं वा साइअइ ॥ ५७ ॥ जे भिक्खू वा भिक्खुणी वा सागारियसंतियं वा सेजासंथारयं विप्पणडुंगवेसह ण नवेसंतं वा सातिजइ । ५८ |
वि इति विधीए प इति प्रकारेण पक्खिजमाणो णट्टो विपडो शेषं पूर्ववत् । नि० चू० ३ उ० । ( यस्मिन दिवसे निग्रन्थाः शय्या संस्तारकं विप्रजहति तत्रापरे आगच्छेयुः, तत्रावग्रहः ' उग्गद्द ' शब्दे द्वितीयभागे ७१५ पृष्ठ उक्तः । ) ( रात्रावपि संस्तारको ग्राह्य इति 'राइभोयण' शब्दे षष्ठभागे उक्तम् । )
साम्प्रतं वसती वसतां विधिमधिकृत्याह - से भिक्खू वा भिक्खुणी वा समाणे वा वसमाणे वा गामाणुगामं दूइज्जमाणे वा पुव्वामेव परणस्स उच्चारपासवणभूमिं पडिले हिज्जा, केवली बूया - आयाणमेयं अपडिलेहियाए उच्चारपासवणभूमीए से भिक्खू वा भिक्खुणी वा राओ वा वियाले वा उच्चार पासव परिडुबेमाणे पयलेज वा पवडेज वा से तत्थ पयलमाणे वा पयडमाणे वा हत्थं वा पायं वा०जाव लूसिज वा पाखाणि वा ४ ० जाव ववशेविखा । अह भिक्खु णं पुच्चोवदिट्ठा जं पुव्वामेव पष्पस्स उच्चारप/सवणभूमिं पडिले - हिजा । ( सू० १०६ )
' से ' इत्यादि सुगमं नवरं साधूनां सामाचार्येषा, यदुत विकाले प्रायणादिभूमयः प्रत्युपेक्षणीया इति ।
साम्प्रतं संस्तारकभूमिमधिकृत्याह
से भिक्खू वा भिक्खुणी वा श्रभिकखेजा सेजासंधारंगभूमि पडिले हित्तए रामत्थ श्रयरिएण वा उवज्झाए - ण वा० जाव गणावच्छ्रेण वा बाले वा बुड्डेण वा सेहेण वा गिलायेण वा आएसेय वा अंतेय वा मज्झेण वा समेय वा विसमेण वा पवारण वा शिवाय वातश्री संजयामेव पडिलेहिय २ पमजिय २ तो संजयामेव बहुफासुर्य सेज संथारगं संथरेजा । ( सू० १०७ )
स भिक्षुराचार्योपाध्यायादिभिः स्वीकृतां भूमिं मुक्त्वा - म्यां स्वसंस्तरणाय प्रत्युपेक्षेत, शेष सुगमम् । नवरमादेशः - प्राधूर्णक इति, तथाऽन्तेन वेत्यादीनां पदानां तृतीया सप्तम्यर्थ इति ।
For Private Personal Use Only
www.jainelibrary.org