SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ ( १४८८ ) अभिधानराजेन्द्रः । संथव पव्वतो सिविट्ठो परिणीओ सिव्विसमाणो विवाहदिणे ठविष पसूयपुतो जाओ । इदाणिं णिस्साकतं जाओ। नि० चू० २३० । गाद्दा सुवितो नियमा, चतुव्विधे संथवम्मि संतम्मि । मोनू सयणसंथव, तं सेवं तम्मि आणादी || २६३॥ सुत्तणिवातो दव्वादिचतुव्विहे संथवे संतम्मि मासलहुँ, मोत्तरा सयणसंथवं सयणसंथवे पुरा इमं पुरिससथवे चहूं इत्थीसंथवे चउगरुं, चउग्वि षि दव्वातिए संथवे आणादिया दोसा, कारणे पुण संथवं करेज्जति । गाहा अधिकरण-रायदुट्ठे, गेलपद्धारा - संभमभए वा । पुरिसित्थीसंबंधे, समणाणं संजतीणं च ॥ २६४ ॥ गिहृत्थेण समं अधिकरणमुप्परणं तस्स उवसमण्ट्टाए पु चतुव्विहं पि दव्वातियं संतं करोति, पच्छा असंतं पि । एवं राय वि उवसमता गिलाणोसहणिमित्तं वा श्रद्धा संभ्रमभसु, संताणट्टया वा 'पुरिसित्थि ' त्ति एएहिं काररोहिं संजताण संजंतीण वा । 'पुरिसित्थि 'त्ति संबंधो भवेज वयणसयणक्रम प्रदर्शनार्थ इदमाह । गाहा - वयसंथवसंतेणं, पुव्वधुणे पुरिससंथवे तत्तो । णातित्थिगतेणं वा, भाइयवज्रं च इतरेणं ॥ २६५ ॥ पुवि वयसंथवेणं संतणं, पच्छा पुरिससंधवेगं पुव्वावरें संतें ततो पच्छा खातित्थिगतें संतें ततो भाइयवज्जं इतरेण पच्छा संथवेणं संतेणं ततो पच्छा वयणादि असंतेण । गाहा पुब्वे अवरे य पदे, एसेव गमो उ होइ समणीणं । जह समणाणं गुरुई, इत्थी तह तासि पुरिसा उ॥ २६६॥ संजतीं एसेव गमो, जहा समणाणं इत्थी गुरुगा, तहासमणीयं पुरिसा गुरुगा । सूत्रं जे भिक्खू समाणे वा वसमासे वा गामाणुगामं दुइञ्जमाणे पुरे संधुतियाणि वा पच्छा संथुइयाणि वा कुलाई पुव्वामेव अणुपवेसित्ता पच्छा वा भिक्खायरिया अणुपविस पवितं वा साइजइ ॥ ३८ ॥ समाणो नाम समवेतः अप्रवसितः को सो बुडावासः वसमा को उड़बद्धिए अट्टमासे वासावासं व एवमं एयं णयविहं विहारैतो वसमाणे भण्णति, अनु-पश्चादभावे गामातोश्रो गामो श्रणुगामो दोसु पाएलु सिसिरगिम्हेसु वारिजति त्ति इज्जति । पुरे संधुता मातापितादी, पच्छा संधुता सुसराती, कुलशब्दः प्रत्येकं भिक्खाकालातो पुवि प्राप्त भिक्खाका ले इत्यर्थः । अनुप्रवेशो पच्छा भिक्खाकाले अतिक्रांतेत्यर्थः । एवं अप्राप्तं श्रतिक्रांते वा पविसंतं साइज्जति अनुमोदते मासलडुं ' से ' पच्हित्तं । एस सुत्तत्यो । नि० चू० २ ३० । *पं० चू० | दर्श० । व्य० । Jain Education International For Private संस्तवनं व्याख्यानयतिसुत्ते थे य उत्तमो उ, गाय भावियप्पा | जच्चन्निय याऽवि विसुद्धभावो, संते गुणेवं पविकत्थयंतो ॥ ४७ ॥ संथव सूत्रेण अर्थेन च एष उत्तमः प्रधानः परिपूर्णः, सूत्रस्यार्थस्य चावदातस्यास्य संभवात् । तथा आगाढा मज्ञा येषु व्याप्रियते न या काचन तान्यागाढप्रज्ञानि शास्त्राणि तेषु भावि तात्मा तात्पर्यग्राहितया तत्रातीव निष्पन्नमतिरिति भावः । तथा जात्या सकलजनप्रशस्ययान्वितो - युक्तो जात्यन्वितः, त था विशुद्धः - खपरसंसारनिस्तारैकतानतयाऽवदातो भावःअभिप्रायो यस्य स विशुद्धभावः एवंभूतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते श्लाध्यन्ते । व्य० ३ उ० । संस्तवः परिचयः तस्याभिवङ्गहेतुत्वात् । द्वाविंशे परिग्रहे, प्रश्न० ५ श्राश्र० द्वार । सेभिक्खू वा भिक्खुणी वा वसमा वा गामाणुगामं वा दुइमा से जं पुण जाणेजा गामं वा०जाव रायहाणि वा इमंसि खलु गामंसि वा० जाव रायहाणिसि वा संगतियस्स भिक्खुस्स पुरेसंथुया वा पच्छासंधुया वाप विसंति, तं जहा - गाहावई वा०जाव कम्मकरी वा तहप्पगाराई कुलाई णो पुव्वामेव भत्ताए वा क्खिमिज्ज वा विसिज वा, केवली ब्रूया - श्रायाणामेयं, पुरा पेहाए तस्स परो अट्ठा असणं वा पार्ण वा खाइमं वा साइमं वा उबकरेजवा उवक्खडेज वा अह भिक्खू णं पुत्रोवदिट्ठा० ४ जंणो तहृप्पगाराई कुलाई पुव्वामेव भत्ताए वा पाणाए वा पविसेज वा क्खिमिज वा २ से तमायाय एगंतमवकमिजा २, अावागमसंलोए चिट्ठेज्जा, से तत्थ कालेयं पविञ्जा २ तत्थेतरेतरेहिं कुलेहिं सामुदाखियं एसियं वेसियं पिंडवायं एसित्ता आहारं आहारेजा, सिया से परो काले अपविट्ठस्स आहाकम्मियं असणं वा पाणं वा खाइमं वा साइमं वा उवकरेज वा उबक्खडेज वा । तं गति तुसिणीतो उवेहेजा आहडमेवं पच्चाइक्खिसामि माइट्ठाणं संफासे, खो एवं करेजा से पुव्वामेव श्रालोएजा उसोत वा भगिणित्ति वा णो खलु मे कप्पति ग्रहाम्मियं असणं वा पाणं वा खाइमं वा साइमं वा भोत्तए वा पायए वा मा उवकरेहि मा उवक्खदेहि से सेवं वयं तस्स परो आहाकम्मियं असणं वा० ४ उवक्खडावित्ता ग्रह दलएजा तहप्पगारं असणं वा० ४ अफासुर्य लाभे संते णो पडिगाहेजा । ( सू० ५० ) समिक्षुर्यत् पुनरेवं जानीयात्, तद्यथा ग्रामं वा यावद्राजधानी वा अस्मिश्च ग्रामादौ सन्ति-विद्यन्ते कस्यचिद्भिक्षोः पूर्वसंस्तुताः पितृव्यादयः, पश्चात्संस्तुता वा श्वशुरादयः, ते Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy