SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ (two) अभिधानराजेन्द्रः । संभव रोति । श्रहवा - श्रात्मना संस्तवं करोति इति श्रात्मसंस्तवः । साहू गिद्दति यस आत्मस्तयः, गिद्दत्यो साधु पुणति एस परस्तवः, दो वि परोप्परं पस उभयस्तवः । एतेसि एक्केको पुरा दुबि संतासंतो व । दम्बे खेलेकाले संघवो हमो गाहादव्वे पुट्ठमपुट्ठो, परिहीणधणा तु पुव्वयंती उ । खत्तेकतरा खेत्ता, कम्मि व तो दिक्खितो काले ॥ २३६ ॥ व्यथवा परेण पुचो तुम सो इसरो धामं विभयाति । सो पुरा तहा संतो वा असंतो वा पुच्छितो भणाति मुगणामधेयं तुम इस्सरं ग याणसि तो एवं भणति परिहीणधणा पब्वयंति त्ति परिहणिधणो-दरिद्रेत्यर्थः, एषं परे दियो समुन्नुतो परं शि कार्ड अप्पा पि णाति यथा भवानैश्वयुक्त तथा अहमप्यासीत् । त्तसंचय कततो तुमचे सरिसम्यतोई अथवा प्रथमवसिष णिविस्समाणो वा । भावे संथषो दुषिहो-सयणे, वय य । सयणे ताव इमो । गाहा सपणे कस्स सरिसओ, आमं तुसिसीऍ पुच्चई को वा । माउणाणिमितं वय आउट्टियो वाऽवि ।। २४० ॥ केरा पुच्चो जो सो इंदरतमाया पव्यतितो सो तुम सरिसो दीससि । सेो भवा-श्रमं सिणोत भवति वा को परिसानि पुच्छति । इदानि यथो अदि दांये पुरेति, उाणिमित्तं बरं मे भा हिलो वा देदिति । दावेव वा दतेय भारादितो पच्छा ययसंधयं करेति । एस संचेपो भणितो हा विस्थाये संवभणियस्स वा इमं वक्खाणं । रथयथयो हमो चउसद्विष्पगारो । गाहाभाई रखयथावर, दुपदचतुष्पद सहेब कृषियं वा । बउवी चडवी, तियदुगदसहा अयेगविधं । २४१ ॥ धरणादियाणं कुवियपज्जवसाणां छरहं पच्छदेणं जहासंवं संखा भणिता । गाहा घाणि चतुम्बी, जब गोहुम सालि बीहि सङ्घीय कोदव अथवा कंगू, राजग तिल मुग्ग मासा प ॥ २४२॥ किंगू अल्पतरशिरा रासकः । गाहा असि हिरिमंथतिपुडग, विष्फावसलिसिद रायमासाय इक्खू मसूर तुवरी, कुलत्थ तह धायगकलाया ॥ २४३ ॥ अवसी मालवे प्रसिद्धा, हेरिमंथा बट्टरागं, तिपुडालगा चणगा, शिल्फावा वज्ञा, अलिसिदा बबलगा, रायमाला पंडरच लगा, धारणा कुंकुंभरी, बहुचरागा । गाहा रयणाई चडवी, सुबयत पुर्तपुरयतखोहाई । सीसगहिरष्पपासा - बेरमणमोचियपबालो ॥ २४४ ॥ Jain Education International संघव संखतिखिसा गुलु दाइँ वत्थामिलाइँ कट्ठाई । तह दंत धम्मवाला, गंधा दम्बोसहाई च ॥ २४५॥ रथतं रूप्पं हिरं रूपका पाषाणा स्फटिकादयः मणिः सूरद्रकांतादयः, तिणिसा रुक्खकट्ठा अगलुं - अगरुं यानि न लायरले शीतानि अमिलातानि पत्राणि कट्टा शाकादिस्तम्भा दंता इत्यादीनां, चम्मा वग्धाणं, वाला चमरीणं, गं. धकृत गंधा एक गंधे, औषधं त्वं बहुव्यसमुदाया बीच। त्रिविधं थावरं । गाहाभूमिघरतरुगणादी, तिविधं पुरा धावरं समासेणं । कारवमाणुस दुविधं पुण होति दुषयं तु ॥ २४६ ॥ भूमी घरं केलाघरं खातमियमुभयं तिविधं, तरुगणा-आनवणारामादि दुपयं दुविधं होदि अरगबद्धं मानुसं च । दविधं चतुष्पदं गादा - गावी महिसी उड्डी, अय एलग आस आसतरगा य । घोडग महम हत्थी, चतुष्पदा होति दसधा तु ॥२४७॥ शासतरगा अस्सतरी । कुप्पोषकरणं यासाविगाहा खाणाविवि करणं, लक्खणकुष्पं समासतो होति । चतुसपिंगारोतं एवं भणितो भवे अत्थो || २४८ ॥ कुप्पोवकरणं णाणाविहं श्ररोगलक्खणं तच कंसभंड लोभांडं ताम्रमयं मृन्मयादि व २।४।२।४ व्ह३|२| १० | १ | एव सर्वोपि संपिरितः चतुःषष्टिप्रकारोऽभिहितः । आत्मपर संस्तयोपसंहारनिमित्तमिदमाह चतुसट्ठिपगारे, जाध व अद्वेण उवचितोसि ति । किं श्रप्पसंथवेणं, कातण एमेव अहयं पी ॥ २४६॥ यथा त्वं चतुःषष्टिप्रकारेणोपपेतस्तथाऽहमप्यासं किं वामस्तयेनेति १ । " इयाणि खेत्तसंस्तयोपेतं । गाहाहा साहू देसी, एगग्गामेगणगरवत्थे य । ओखेचा अहं मो पुच्ची || २५० ॥ जड़ भणति लोइयं तू, पुष्षं खेत्तं तर्हि भवे गुरुगा । आरुह तं अम्ह वि, जिणजम्मादी तर्हि लड़ो। २५१। गहिला पुष्तिो कम्मि ऐसे अजी उप्पो साइ भवतिकुरुते गिडी भगति-म्हसा देसी गामगर गहिया पुच्छि कहिं गामम्मि ति साहू भणति कुरुखेएवं जर लोह पुराणखेत्तं भणति तो चतुगुरं, लोउतरे भो। दाणी कालधयो गिड़िया पुि पव्यतितो भणाति गाहा वयम्मिय जम्मे परिवाओ वि मम्भ एवतियो । मयणसमत्थ शिविट्टो, शिव्विसमाणो पसूतो वा।। २५२ ॥ ओ मे जम्मो पवज्जाए वा एवतितो मयणसमत्थो वा For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy