SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ संति अभिधानराजेन्द्रः। संति माप्तिकारणत्वात् तस्य । आचा०१श्रु०१०७ उ०। - बनः पूर्वदत्तकन्याया भ्रातृभिरुत्प्रवाजितः कर्मपरिणतिशेषकर्मापगमे मोते, आचा०१६०२ १०४ उ०। मिथ्या- पशेन सा मया परिणीता । तेन मया सर्वक्षप्रणीतनिस्वादिदावालनविध्मापनात् सामायिके, प्रा० म०१०। मित्तानुसारेण प्रलोकितम् यथा-सप्तमे विषसे पोतशान्तियोगात् तदात्मकत्वात् कर्तृकत्वाद्वा शान्तिरिति । | नाधिपतेरुपरि विद्युत्पातो भविष्यति । एवं तेन नैमित्तिकेतथा गर्भस्थे पूर्वोत्पन्ना शिवशान्तिरभूदिति शान्तिः । नोक्ने एकेन मन्त्रिणा भणितम्-यथा महाराज! समुद्रमध्ये घ.२ अधि। मा० म०। भरते वर्षे वर्तमानावसर्पिण्यां वाहनान्तर्भवद्भिः सप्तदिवसात् यावत् स्थेयम्, तत्र विद्युन्नजाते षोडशे तीर्थकरे, प्रा० चू०१०। परा भवति । अन्येन मन्त्रिणा भणित-दैवयोगोऽन्यथा कर्तुन इदानी शानस्यात्मकत्वात् शान्तिः तत्र सर्व एव तीर्थकृत तीर्यते यत उक्तम्-"धारिजह इन्तो सा-गरो विकलोलभित्र एवं रूपा प्रतो विशेषमाह कुलसेलो । न हु अन्नजम्मनिम्मित्र-सुहासुद्दो कम्मपरिणा मो" ॥१॥ अपरेण मन्त्रिणा भणितम्-पोतनाधिपतेर्वधोजातो असिवोवसमो, गन्भगते तेण संति जिणो॥ नेन समाविष्टो न पुनः श्रीविजयराजस्य ततः सप्तमदिवसापूर्व महवशिवमासीत् भगवति तु गर्भगते जातः अशिवोप त्यावदपरः कोऽपि पोतनाधिपतिर्विधीयते; सर्वैरप्युक्तमशमस्तेन कारणेन शान्तिजिनः । प्रा० म०२०। अनु०। यमुपायः साधुः, मयोक्तं मज्जीवितरक्षाकृतेऽपरजीवषयः प्रव० । ति। प्रा० चू०। स० । “ स्मरणं यस्य सत्त्वानां, कथं क्रियते सर्वैरुक्तं तर्हि यक्षप्रतिमाया राज्याभिषेकः कितीवपापौघशान्तये । उत्कृष्टगुणरूपाय , तस्मै श्रीशान्तये यते, एवं मन्त्रयित्वा सर्वैरपि यक्षप्रतिमा पोतनपुरराज्येनमः॥१॥" श्रा०। ('तित्थयर' शब्दे चतुर्थभागे सम्पू ऽभिषिक्ला, सप्तदिवसान् यावत् मया पौषधागारे गस्था णोऽधिकार उक्तः।) पौषधा एव कृताः। सप्तमदिवसमध्याह्नसमये गगनमागेंडक. चइत्ता भारहं वासं, चक्कवट्टी महडिओ। स्मान् मेघः समुत्पन्नः, स्फुरिता विद्युल्लता, इतस्ततः परिभ्रसन्ती संतिकरे लोए, पत्तो गइमणुत्तरं ॥३८॥ म्य यक्षप्रतिमा विनाशिता, अष्टमे दिवसे चाहं पौषधशापुनः शान्तिः शान्तिनाथः प्रस्तावात्पञ्चमश्चक्री अनुत्तरां लातो निर्गत्य क्षेमेण स्वभवने समायातः, तं नैमित्तिकं कमगति प्राप्तः मोक्ष प्राप्तः। कथम्भूतः शान्तिः?, लोके शान्तिकरः करनादिभिः पूजितवान् । पुनरहं नागरिकैः पोतनराज्ये भशामित करोतीति शान्तिकरः इति विशेषणेन तीर्थरत्वं प्र भिषिक्तः, तदिदमस्मिन्नगरे विविधमहोत्सवकारणमिति श्री. विजयेनोक्नेऽमिततेजाः प्राह-अषिसम्बादनिमित्तं शोभनो तिपादितं पोरशस्तीर्थकरःशान्तिनाथो, मोक्षं जगाम इत्यर्थः। किंकल्या भारत पास त्यक्त्वा भरतस्य भारतं भरतक्षेत्र. रक्षणोपाय इत्युक्त्वा अमिततेजोराजःस्वस्थान गतवान् । श्र ग्यदा भीविजयराजः सुतारया समं बने रन्तुं गतः सुतासंपग्धिपासम् इति-राज्यवासम् । कीरशः शान्तिः,पकवी महर्डिका इत्यनेन शाम्तेचकवर्षि तीर्थकरवंब स्या तत्र कनकामृगो रएः श्रीविजयस्योक्तं स्वामिन् ! ममैनं प्रतिपादितम् ॥ ३८॥ मृगमानीय देहि । मम क्रीडाथै भविष्यति । ततः श्रीविज पराजा तमाहणार्थ स्वयमेव प्रधावितो, नो मृगस्तत्अत्र शान्तिनाथरात-बिजम्धीपे भरतक्षेत्र वैताख्यप पृष्टिं राजा न स्यजति कियन्ती भुवं गत्वा उत्पतितो मृगः, बते रथ पुरचक्रचालनामनगरमस्ति । तब राजा ममिततेजा तावता सुतारा कुर्कुटसण दटा पूञ्चकार । अहं कुर्कुटपरिषसति । तस्य सुतारा नानी भागिनी पर्तते । साब पो सण पाहा मिय! मात्रायस्वति श्रुत्वा श्रीविजयस्त्वरितनाऽधिपतिना श्रीविजयराजेन परिणीताम्यदाऽमितते. तं पश्चादापात:तायता सुतारा पश्चत्वमुपागता । राजा जोराजः पोतनपुरे भीषिजयसुतारादर्शनार्थ गतः। मेहते शोकपरपसस्तया समं चितायां प्रविष्टः, उहीप्तो ज्वलनः प्रमुदितमुच्छितपताकं सर्वमपि पुरं विशेषता राजकुलम् । ताक्ता स्तोकबेलायां समागतौ द्वौ विद्याधरौ । तत्र एततो विस्मितलोचनोऽमिततेजोराजो गगनतलादुत्तीर्णःग के सलिलमभिमध्य चिता सिक्का वैतालिनी विद्या नष्टा, तश्च राजभवनमभ्युत्थानादिसत्कृतः भीविजयेन कृतमुचितं राजा स्वस्थो जातो बभाण च-किमिदमिति ?, विद्याकरणीयमुपविष्टः सिंहासनेऽमिततेजोराजः पप्रच्छ नगरो धराभ्यां भणितमाषाममिततेजसः स्वकीयो जिमवन्दनत्सवकारणम्। यतः श्रीविजय एष प्राह-यथा इतोऽएमे विषसे मदन्तिके एको नैमित्तकः समायाता, मवनुशाते सिंहा निमित्तमाकाशमागें भ्रमन्तौ अशनिघोषषिद्याधरेणापसमे उपविष्टः पृष्टश्च मया किमागमनप्रयोजनम्, तत हियमाणायाः सुतारायाः आक्रन्दशब्दं श्रुतवन्तौ तन्मोस्तेन भणितं महाराज ! मया निमित्तमवलोकितं यथा बनार्थमाषाभ्यां युद्धमारब्धम् । ततः सुतारया च प्रोक्नमलं पोतनाधिपतेरुपरि इतो दिवसात्सप्तमे विषसे मध्याहसमये युद्धन पथा महाराजः श्रीविजयो वैतालिनीविद्यामोहितो विद्युत्पतिष्यति । इदं च कर्णकटुकं वचः श्रुत्वा मन्त्रिणा जीषिन परित्यजति तथा तदुद्याने गत्या शीघ्रं कुरुभणितं तदानीं तवोपरि किं पतिष्यति?, तेनोनं मा कु ताम् । तत भाषामिहायातौ दृष्टस्त्वं वैतालिन्या समं चिताप्यत यथा मयोपलब्धं निति तथा भवतां कथितं न रूढः । अभिमन्य जलेन सिक्का चिता न सा दुवैतालिनी। चात्र मम कोऽपि भाषदोषोऽस्ति । ममोपरि तस्मिन् विध- स्वस्थावस्थस्थमुत्थित इति । अपहृतां सुतारां ज्ञात्वा विषमः से हिरण्यवृष्टिः पतिष्यति । मया भणितं त्वयैतन्निमित्तं क श्रीविजयो राजा भणितश्च ताभ्यां राजन् ! खेद मा कुरु, स पठितम् १ तेन भणितं मया त्रिपृष्ठषासुदेवभ्रात्रचलबलदेव- पापः कयास्यति? इत्यादिवचनैः श्रीविजयराजानमाश्वास्य दीक्षासमये पित्रा समं मयाऽपि प्रवज्या गृहीता तत्रानेकशा | तौ विद्याधरौ अमिततेजःसमीपं गतौ। ततोऽमिततेजप्रेषित नाण्ययनं कुर्वताश्यानिमित्तमध्यधीतम् । ततोऽहं प्राप्तयो विद्याधररचितविमानः स श्रीविजयोऽपि अमिततेजःसमीपं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy