________________
संति
संतत्ततव(म्)
अभिधानराजेन्द्र। संतत्ततव(स)-सन्तप्ततपस्-पुंगमाहारादिनिमित्तं तपःकारि- संतरुत्तर-सान्तरोत्तर-त्रिका मान्तरः सौत्रकल्पः,उत्तर और्णि णि, पं० २०५द्वार।
कस्ताभ्यां सहितः सान्तरोत्तरः। सौगौर्णिकाभ्यां प्रावृते, कसंतपय-सत्पद-न। सच तत्पदं च सत्पदम् । विद्यमानार्थे ल्प०३ अधि०६ क्षण । भाषा। पवे, विशे।
संतसंगम-सत्सङ्गम-पुं० । सत्पुरुषसम्पर्क, पो०१३ विव० । संतपयपरवणया-सत्पदप्ररूपणता-स्त्री०सच तत्पदं च सरपर संतसण-संत्रसन-१० । पालमाप्ती, उत्त०१ प० । उलेगे , तस्प प्रापणं सरपदप्ररूपणम् । गत्याविद्वारेषु विचारणम्। त.
उत्त०२०। मावस्तता कस्मिन् गत्यादिद्वारे इदं सदीत्येवं सतो विचमान- संतसार--सरसार-पि० । शोभमसारे, सूत्र०२४० १०। स्यायस्य गत्यादिद्वारेषुप्ररूपणायाम, विशा पा०म०मा० | संतसोय-शान्तश्रोतस्-पि० । शान्तप्रवाहे, प्रा०११ द्वा।
०।०। अनु० । इह स्तम्भकुम्भादीनि पदानि सदर्थविष- संता-शान्ता-खी० पुपाबस्य शासनदेव्याम् , प्रवासाच पाणि पश्यन्ते, स्वरशृङ्गव्योमकुसुमादीनि त्वसवर्थविषयाणि,
सुवर्णवर्णा गजबाहना चतुर्भुजा बरदाशस्त्रयुक्तदक्षिणकसमानुपादिपदानि किं स्तम्भादिपदानीव सदर्थविषया
ज्या शूलाभययुक्तवामहस्तया च । प्रब० २७ द्वार। एयाहोश्चिन् खरविषाणादिपदवत् असदर्थगोचराणीत्येतप्रथम पर्यालोचयितव्यं तथाऽनुपूर्व्यादिपदाभिधेयद्रव्याणां
संताचल-सदचेल-पु०। सद्भिौरखेला सदलाः । जिप्रमाणं संख्यास्वरूपं प्ररूपणीयम् । अनु० । प्रा० म० । नेभ्योऽन्येषु साधुष, पश्चा०१७ विष (तस्वं घोक्तम् 'श्रसंतप्प-सं-तप--धा। सम्यक दुःखे, "संतपे " ||१४०॥ चेल' शब्दे प्रथमभागे १८८ पृष्ठे ।) इति मजादेशाभावे-संतप्पड । प्रा०४ पाद।
संताण--सन्तान-पुं० । तन्तुजाले, प्राचा० १ भु०५०६ संतबुद्धि-सद्धि-स्त्री०। शोभनोऽयमित्येवं रूपायां शोभ- उ०। आव०। पं०व०। आ० ० । प्रवाहे, भाष० ४ नायां बुजौ, हा० २६ अष्ट।
अ०। औ०। गुणानां समभागसन्ततानवरतप्रवृत्ती, विश०। संतमस-संतमम्-न० । अन्धकारे, 'संतमसं अंधकारं' पाइ० | संताणकर-सत्त्राणकर-त्रि० । मार्तजनपरित्राणकारिणि, ना०४६ गाथा । ('अंधकार' शब्दे प्रथमभागे १०५ पृष्ठे | वृ०१ उ०२ प्रक० । अस्य स्थित्यादिनिरूपणमुक्क्रम् ।)
संताणभेद--सन्तानभेद--पुं । सन्तानश्चासौ भेदश्च संतान - संतय-सन्तत-त्रि० । व्याप्ते,उत्त०२ १० । निरन्तराले, विशे०।
दः । क्षणप्रवाहविशेष, हा० १४ अष्ट० । श्राचा । निरन्तरे, पाइ० ना०८७ गाथा ।
संताभाव-सद्भाव-पुं० । सद्भावे सन्ति साधवः परंन संतर-सान्तर-न० । सहान्तरेण व्यवधानेन वर्तते इति सा
धर्मकथादिषु कुशला इत्येवंरूपे विद्यमानस्यार्थस्याभावे , न्तरः । सव्यवधाने, उत्त०५०। स्वस्वकृते त्रिकालावस्था- व्य०६ उ०। ने, वृ०२ उ०। (सान्तरं निरन्तरं वा उपपद्यन्ते इति उक्तम् । संताव-सन्ताप-पुं० । मानसे क्लेशे, मा० म०१०। "उववाय' शब्दे द्वितीयभागे ६१७ पृष्ठे)
'संतावणिचए' संतापः एकत्र शोकादिकतोऽन्यत्र चामिसंतरण-सन्तरण-ज० । नद्यादेः पारगमने, अष्ट० २१ अष्ट । कृतो नित्यं यत्र स संतापनित्यकः । प्रश्न० ३ भाभ० द्वार। भाव। ('दीसतार' शब्दे चतुर्थभागे १७३८ पृष्ठे सन्त- | संतावणकिच्छ-सन्तापनकच्छ-1०1" यामध्यो कि रणविधिदर्शितः।)
यहमुष्णं घृतं पिबेत् । व्यहमुणं पिम्मू, यामुष्ण पिषेत् संतरणिरन्तरा-सान्तरनिरन्तरा-स्त्री० । यासां कर्मप्रकृतीनां
पयः ॥१॥" इत्येवंरूपे तपोभेरे, शा० १२ द्वा०। जघन्यतः समयमात्रमुत्कर्षतः समयादारभ्य नैरन्तर्येणान्तर्मु
न्तमु संतावणी-सन्तापनी-स्त्री० । सम्तापयतीति संतापनी । मरइतस्योपर्यपि असंण्येयकालं यावत्तारशीषु कर्मप्रकृतिषु, पं० सं०३ द्वार।
ककुम्भ्याम् , सूत्र० १ श्रु०५०२७०। संतरणोपाय-सन्तरणोपाय-पुं० । पारंगमनोपाये, अष्ट. २२
संतासंतसत्ति-सदसच्छक्ति-पुं० । सद्भावनासकावेन पाsअष्ट।
शक्त, तत्र सद्भावो न लब्धमनं प्रान्तं तेन धामीभूतोऽस
द्भावो यथातृप्ति भक्ष्यस्यैवाभावः स तथा क्षामीभूतो बिसंतरयणदित्ति--सदरत्नदीप्ति-स्त्री०। सद्रस्नस्य जात्यरत्नस्य
हर्तुमशक्नुवन् । व्य०४ उ०। । स्वभावत एव पारमृत्पुटपाकायभावेऽपि भास्थररूपस्य या दीप्तिः । सद्रत्नप्रकाशे, षो० ११ विव०।
संति-शान्ति-स्त्री० । मोक्षे, स्था०८ठा०३ उ०। सूत्र०।कसंतरा-सान्तरा-स्त्री० । यासां प्रकृतीनां जघन्यतः समयमा
मदाहोपशमे, सूत्र०१ श्रु० ३ ० ४ उ० । अशेषशो
परमे, सूत्र०१थु०१४ अ०क्रोधजये , सत्र.११०१६ प्रबन्धस्तासु कर्मप्रकृतिषु, पं० सं०३द्वार । (पताच 'कम्म'
अ०। द्रोहविरती, प्रश्न०१ संव० द्वार। शमनं-शान्तिः |मशब्दे तृतीयभागे २६६ पृष्ठ दर्शिताः।)
हिंसायाम् ,आचा०१७०६०५ उ०। शान्तिः-उपशमप्रसंतरित्तए-सन्तरितुम्-अव्य० । भूयः प्रत्यागन्तुमित्यर्थे, सा
शमसंवेगनिदानुकम्पास्तिक्याभिव्यक्तिलक्षणसम्यग्दर्शन-- अत्येन नावादिना तरितुमित्यर्थे, वृ०४ उ० ।
। ज्ञानचरणकलापैः शान्तिरुच्यते । निरायाधमोक्षास्यशान्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org