SearchBrowseAboutContactDonate
Page Preview
Page 1231
Loading...
Download File
Download File
Page Text
________________ (१२०४ ) अभिधानराजेन्द्रः । हिंग गीतार्थमिश्र - गीतार्थेन सह, इतस्तृतीयो विहारो नानुज्ञातो- मोक्लो जिनवरैः । किमर्थमित्यत आहसंजम प्रायविराहण, नाणे तह दंसणे चरिते अ । आणालोग जिणार्थ, कुब्बइ दीहं तु संसारं ॥ १२२ ॥ संयमविराधना आत्मविराधना तथा ज्ञानदर्शनचारित्राणां विराधना, महालोपथ जिनानां कृतो भवति, तथा अगीसार्थ एकाकी दिन करोति दीर्घ संसारमिति । इदानीमेव ( निर्यु)ि गाथ भाष्यकारो व्यावयानय साहसंजमतो छकाया, भाषाकंट डिजीर गेलभे । नाये नायायारो, दंसण चरगाइवुग्गाहे ।। ६७ ॥ 'जमतो का संयमविराधनामङ्गीकृत्य पट्टाधिरा धना संभवति । 'आय' ति आत्मविराधना संभवति, कथं ?, 'कंट डिजी रगेलसे' कण्टकेभ्यः अस्थिशक लेभ्यः माहारस्थाजरणेन तथा ग्लानत्येन । 'नाणे' ज्ञानविराधना भवति, कथं ? स हिण्डन ज्ञानाचारं न करोति, 'दंसण चरगाहउग्गा' दर्शनविराधमा, कथं संभवति ?, सागीतार्थश्वरकार तथापति दर्शनम् किं पुनः कारणं चारित्रं न व्यापातम् उच्यते- ज्ञानदर्शनाभावे चारित्रस्याव्यभाव एव द्रष्टव्यः । द्वारम् । एवं तावदेकः कारणिको 'निकारणयो] प सोचि डाएट्टिम्रो कृतितोप भतिम्रो " इदानीमकान् प्रत्युपेक्षकान् प्रतिपापयन्नाहशेगावि होति दुविधा, कारण निकारणे दुरिहभेओ । जं एत्थं नाणसं, तमहं बोच्छं समासेयं ।। १२३ ॥ अनेकैपि द्विविधा भवन्ति कतमेन नियेन त आह कारण निवारण सिकारमय प्रकार बाड़ीकृत्य द्विविधाः, दुविहभेद ' ति पुनर्द्विधो भेदः से कारfरकारले स्थानस्थिता 'सूरजमाना रणिकास्तेऽपि स्थानस्थिता 'जमानाथ'कार शिक्षा तिता अडिया मते तहेव सियादिकारहिजहा एगस्स गमविहिं यस्थाते मणिशं जेवि निक्कारणिश्रा दूइजंता ठाट्टिश्रा य तेऽवि तह खेव भाइथिना' पदत्र मानावं- यो विशेषस्तमई वक्ष्ये समासतः । - इदानीममन्दरगाचोक्काः सर्व एव सामान्येन चतुविधाः साधयो भवन्ति । Jain Education International " जयमाया विदरता, मोहाणा हिंडगा चउद्धा उ । जयमाणा तत्थ तिहा, नायट्ठा दंसणचरिते ॥ १२४ ॥ 'यती' प्रयस्मे यतमानाः प्रयत्नपराः विहरन्तः -विइरमाणा मासकल्पेन पर्यटन्तः ' सोहाण ' ति अवधाव-मानाः यतोऽपइत्यर्थः तथा हिरडाभ्रमणशीलाः पयमेते चतुर्विधा हानी" निर्देशः " इति न्यायाद्यतमाना उच्यन्ते जयमाणा तत्थ तिहा ' यतमानापिकाराः कथं ? 'माणसे' तस्थ गायडाक जयति है, निरजं सुअरो पा पादि भरया य से सती प्रथा वाता हिंडग पिता पति सपना वगाणं सत्थाएं अट्ठाए वयंति, तस्वार्थादीनां तथा चरितद्वारा देत गयाएं केसर कारवे, तत्थ जदि पुढयिकाया परं ततो न चरितं सुमर ताई निग्गति, सा परिजया खलु एवं तिविद्दा समासतो समक्खाया। दारं । इदानी बिरमाएका उपले मत आह , दुबिदा बिरमाएका विकास, गगता निग्गया खेव' एतदेव व्याख्यानयग्राह 6 पयबुद्ध जिसक पिया व पडिमा चैव विहरता । आयरिअथेरवसभा, भिक्खु खुड्डा न गच्छमि ।। १२५ ।। प्रत्येक जनकपिकास प्रतिमाप्रतिपसाथ मासाई सता' इत्येवमादि पते गच्छनिता विहरमाणकाः । इदानीं प्रविष्टा उच्यते-' आयरिअ ' आचार्य:- प्रसिद्ध:, स्थविरो यः सीदम्बामा स्थिरीकरोति वृषभ-वैयाक रणसमर्थः शिवः एतरिकाका प्रसिद्ध 'एते गगता निर्गताथ' स्थमुपन्यासः प्रातः स्माजनयिकाइयो निर्गता चादी व्याख्याता, उear-जिनकल्पिकादीनां प्राधान्यख्यापनार्थम्, आह-प्रथममेव कस्मादित्थं नोपन्यासः कृतः ?, उच्यते-तेऽपि जिनefererrar rogin पूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आहप्रत्येक ननितान तेपामपि जन्मान्तरेतत्वसद्भायात् (, यतस्तेषां न पूर्वाणि पूर्वाधतानि विद्यन्ते । श्रोघ० । (अवधावन वक्तव्यता 'मोहावंत' शब्दे तृतीयभागे ।) अधुना सेता हिमका लेपमेय प्रति पादयन्नाह पुष्पम्म मासकप्पे, वासावासासु जयणसंकम्णा । धर्मतया य भावे, सुत्थ न हायई जत्थ ।। १२८ ॥ मासको मासावस्थाने पूर्वे सति तथा याजायासासु ति वर्षायां बासो वर्षावासः तस्मिन् वा यो वास कल्पस्तस्मि न पूर्णे सति । पुनश्च यतनया-संका मण्या क्षेत्र कालिक र्त्तव्या । किं कृत्वा ? 'आमंत्रणा य' कि ग्राम णं श्राचार्यः शिष्यानामन्त्रयति पृच्छति क्षेत्रप्रत्युपेक्षक प्रेणाले, वशदादागते क्षेत्रापेक्षकेषु मया, ''सितेषु प्रत्युपकेषु भाई प्रतीक्षन कस्य किं देवं रोखते, सर्वे महत्या पत्रार्थानि भवति तत्र ग म करिष्यस्याचार्थः । इदानीमेनामेव गाथा व्याख्यानयति अत्र यदुपन्यस्ते 'ज यणसंक्रमण 'ति तद् व्याख्यानयन्नाह अप्पडिलेहियदोसा, वसही भिक्खं च दुल्लहं होआ । बालाइ गिलाणाय व पाठ अदद सम्झाओ ॥ १२६ ॥ अप्रत्युपेक्षणे दोषा भवन्ति, ते चामी -' बसहि ' ति कदा सभा भवेत् तथा भिक्षा या दुर्लभा भवेत् तथा बालादिग्लानानां प्रायोग्यं दुर्लभं भवेत् । अथवा स्थाध्यायो दुर्लभः मांखाद्या तस्मात् किम् ? - सम्हा पुब्बं पडिले हिऊया पच्छा विहीएँ संक्रमणं । पेसेज अवार्ड मां तरिचमे दोसा ॥ १३० ॥ - For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy