SearchBrowseAboutContactDonate
Page Preview
Page 1230
Loading...
Download File
Download File
Page Text
________________ हासुस्सित अमिधानराजेन्द्रः। हिंडग हासस्सित-हासोत्सत-पुं०। हासेन युक्त उम्सृतो हष्टो हासो- भवति कृत्रिमस्य तदचित्तत्वे किं वाच्यम् ? तथापि तस्य न्सृतः । हसितमुखे पहले, व्य० २ उ० । । सचित्तताव्यवहारः क्रियते, तत्र को हेतुरिति प्रश्नः, अत्री त्तरम्-हिङ्गलः खानिजा योजनशतादः परत आयातत्वात्कृहाहकिय--हाहाकृत-त्रि० । धिगिति भणनपूर्वक थूकते , त्रिमश्व स्वत एव उभावप्यचित्तौ ज्ञायते,तद्ग्रहण तु मनाचीवृ०३ उ०। तया तेन साम्प्रतं संवर्तितः सन् गृह्यते इति यतिव्यवहार हाहा-हाहा-अव्य० । दुःखार्तलोकवचने , जं० २ वक्षः।। इति ॥ ३३५॥ सन०३ उल्ला। विपा० । गन्धर्वविशेषे, प्रज्ञा १ पद । हिंगुलयसमुग्गय-हिङ्गुलकसमुद्गक-पुं०। हिङ्गुलकरक्षार्थहाहाभूत्र-हाहाभूत--पुं० । हाहा इत्येतस्य शब्दस्य दुःखार्त- सम्पुटे, जी० ३ प्रति०४ अ०। लोकेन करणं हाहोच्यते । तद्भसः प्राप्तो यः कालः स हिंगुसिव-हिङ्गशिव-पुं० । हिङ्गुमयशिवलिले. स्था०४ ठा०३ दाहाभूतः । हाहेप्ति शब्दं प्राप्ते काले , भ० ७ श० ६ उ०। उ० । दश०('ठवणाकम्म' शब्द चतुर्थभागे १६८४ पृष्ठे व्या दुस्समदुसमाए समाए हाहाभूए काले भविस्सद " | ख्यातमेतत् ।) जे०२ वक्षः। हिंगोल-हिङ्गोल-न० । मृतकभक्ते, यक्षादियात्राभोजन च । हि-हि-अव्ययस्मादर्थे. विशे० । सूत्र० । रत्ना० । निश्चिते, श्राचा०२ श्रु० १ चू० १ १०४ उ०। ध०३ अधि० । अष्ट०। प्रतिभा पुनरर्थे,विशे० । भावनासूचने, हिंडग--हिंडक-पुं० । पर्यटके साधौ,सूत्र०१ श्रु०२ १०३ उ०। पश्चा०१४ विव०। एवकारार्थे, पश्चा०२ विय० । प्रशान्तिभा इदानी हिण्डक उच्यतवातिशये, अनु०। उवएस अणुवएसा, दुविहा अ हिंडा समासेणं । हिप-हुत-त्रि० ।" इत्कृपादो"1८1१।१२८॥ कृपादित्वाद उवएस देसदसण, अणुवएसा इमे होंति ॥११८॥ त इत्त्वम् । अपहते, स्थानान्तरे गमिते च । प्रा०१ पाद । उपदेशहिण्डका, अनुपदेशहिण्डकाश्च । एवं द्विविधा हिहित-न० । कल्याणकप्रापके, दश०५ १०१ उ० । राडकाः समासतः-सपेण । ' उबएस' त्ति उपदेशहिकिं कर्तव्यमित्याह राडको यो देशदर्शनार्थ सूत्रार्थोभयनिष्पनो हिराडते-वि हरति । 'अणुवदेस' त्ति अनुपदेशहिण्डका इमे भवन्ति अप्पहियं कायव्वं, जइ सक्का परिहियं च पयरेखा । वक्ष्यमाणकाःअत्तहियपरहियाणं, अत्तहियं चव कायव्वं ।। महा०४ चके धूभे पडिमा , जम्मण निक्खमण नाण निव्वाणे । अ०। संखडि विहार आहा-र उवहि तह दंसणट्ठाए ॥११॥ हिमश्र--हृदय-न० । “स्वार्थे कश्च वा" ॥ ८।२। १६४ ॥ चक्रं-धर्मचक्रं स्तूपा-मथुरायां प्रतिमा-जीवन्त इति प्राकृते स्वार्थिकः कप्रत्ययः । अन्तः करणे, प्रा०२ पाद। स्वामिसंबन्धिनी पुरिकायां पश्यति, 'जम्मण 'त्ति जन्महिअडड-हृदय-न० । “ योगजाश्चैषाम् " ॥८।४।४३०॥ यत्रार्हता सीरिकपुरादी व्रजति,निष्क्रमणभुवम्-उज्जयन्ता दि द्रष्टुं प्रयाति, ज्ञानं यत्रैवात्पन्नं तत्प्रदेशदर्शनार्थ प्रयाति इति स्वार्थे डडप्रत्ययः । “फोडेति जे हिअडर्ड अप्पण।" निर्वाणभूमिदर्शनार्थ प्रयाति । संखडीप्रकरणं तदर्थ व्रजति , अन्तःकरणे, प्रा०। हिअडा फुट्टि तड सि करिकालक्खे, 'विहारे' ति विहारार्थ व्रजति , स्थानाजीर्ण ममात्रतिकाई । प्रा०४ पद। 'आहार' ति यस्मिन् विषये स्वभावनैव चाहारः शोभनहिअपवित्ति-हितप्रवृत्ति-स्त्री० परार्थपरमार्थकरणे,पं० २०२ स्तत्र प्रयाति । ' उर्वाह ' ति अमुकत्र विषये उपधिः शाद्वार। भनो लभ्यत इत्यतः प्रयाति, 'तह दसणटाए ' तथा रम्यहिअय-हदय-न०1" इत्कृपादौ" ॥८।१।१२८॥ इति श्रा- देशदर्शनार्थ व जति । देव॒त इत्त्वम् । हिअयं । अन्तःकरणे, प्रा० १ पाद । एते अक्रारणा सं-जयस्स असमत्त तदुभयस्स भवे । हितक-पुं० । हितकारिणि, कल्प० १ अधि० ३ क्षण। ते चेव कारणा पुण,गीयत्थविहारिणो भणिया ।१२०/ एतान्यकारणानि संयतस्य, किंविशिष्टस्य ?-असमत्ततहिअयगमणिजा-हृदयगमनीया-स्त्री० । हृदयप्रतादिहनत दुभयस्य-असमाप्तसूत्रार्थोभयस्य संयतम्य भवन्ति अकाशोकायुच्छेदिकायाम् , कल्प० १ अधि० ३ क्षण । रणानीति । ते चेय ' त्ति तान्यव धर्मचक्रादीनि कारणानि हिंगु-हिङ्ग-नारामटदेशोद्भवे वृक्षे, हिङ्गो च। यस्य निर्यासो भवन्ति, कस्य ?-' गीयत्थविहारिणो' गीतार्थविहारिणः हि द्रव्यम् । ल। सूत्रार्थोभयनिष्पन्नस्य दर्शनादिस्थिरीकरणाथै विहरत इति । हिंगुरुक्ख-हिमवृक्ष-पुं० । वृक्षविशेषे , यस्य निर्यासो हित तथा चाहभवति, भ०८ श०३ उ०। गीयत्थो य विहारो, विइओ गीत्थमीसिओ भणियो । हिंगुलय-हिालक-न० । स्वनामख्याते वर्णकद्रव्ये,शा० १७० एत्तो तइअविहारो, नाणुनाश्रो जिणवरेहिं ॥१२१॥ १०। सूत्रः । श्राचा । उत्त० । खनिजोऽपि हिङ्गलः 'गीयत्थो' गीतार्थानां विहारः-विहरणमुक्तम् । 'वि"जोत्रणसयं तु गंतुं' इत्यक्षरबलात् प्रवहणाझगतोऽचित्ती- इता गीयत्थमीसिओ' द्वितीया विहारः-द्वितीयं विहरणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy