SearchBrowseAboutContactDonate
Page Preview
Page 1102
Loading...
Download File
Download File
Page Text
________________ सूरमण्डल उत्तरः- अपकृत्य मनुष्याणामुत्पत्तिविपत्तिसिद्धिसम्पत्तिप्रभृतिभावात् । श्रथवा मनुष्याणामुत से--विद्यादित्यभावेन मानुषोत्तर प स्य चन्द्रसूर्यग्रहगणनक्षत्रतागरूपज्योतिष्काः ते भदन्त ! अभिगम्योधनं पुनब्धके अत्युच्छुकस्य भगवन्नामोचारेऽतिनमस्यात देवाः किमूपासीदियो द्वादशभ्यः क यकानुत्तरविमानेषु तत्क स्योपधाः सौधर्मादिदेवलको विमानेषु ज्योतिःसम्ब न्धिषु उपपन्नाः चारो - मण्डलगत्या परिभ्रमण तमुपपन्नाआश्रितवन्तः उत चारस्य पथोस्वरूपस्य स्थितिः समायो येषां ते चारस्थितिका; अपगतचारा इत्यर्थः, गतौ रतिःप्रीतिने तिरका अमेगनी रतिमा साक्षाद्गतिं प्रनयति गतिसम्पन्नाः- मतियुक्ताः १, इ-गौतम ! अन्तरमानुषोत्तरस्य पर्वतस्य ये चन्द्रसूर्यग्रहणगणनक्षत्रतारारूपज्योतिष्काले देया गोष्योपपन्नाः नो कल्पोपपन्नाः विमानोपचा चारोपपन्नाः जो पारस्थिति काप्रत एवं गतिरतिका गतिसमायुकाः ऊर्ध्वमुख फलम्बु कापुष्प संस्थान संस्थितैरिति प्राग्वत्, योजनसाहस्रिकैः अनेकयोजन सहस्रमागैस्तापक्षेः अत्रेत्यभावे तपा भूतैस्तैस्तैर्मेरुं परिवर्त्तन्त इति क्रियायोगः, को ऽर्थः ?- -उक्तस्थरूपाणि तापक्षेत्राणि कुर्वन्तो जम्बूद्रीपगतं मेरुं परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव नतु नक्षत्रादीनां यथासम्भवशेषस्यात् अचेतन साधार म विशेषयन्नाह - साहस्रिकाभिः - अनेक सहस्रसङ्ख्याकाकुर्विकामिविकृतिनानारूपधारीभिर्वाद्यामि:अभियोगिककर्मकारिसीमिः नव्यान भगवानाह --- (१०७८) अभियनराजेन्द्रः । " स्वात् न तु तृतीयपचंद्रूपाभिः पर्षद्भः देयसमूदरूपाभिः कर्तृनाभिः माया महता प्रकारे नाहितानि नाटये गीते यादसिनेइत्यर्थ तानि शेषं प्राग्वत्, तथा स्वभावतो गतिरतिकैः- बाह्यपर्षदमुख्य ने यी च बोलली कियेते, बोलो नाम मुझे इस्ते दवा महता शब्देन पूत्करणं, कलकलश्च-व्याकुलशब्दसमूहस्तद्रवेण महता महता- समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किविशिष्टमित्याह श्रच्छम् अतीव- निर्मलं जाम्बूनदमयत्यात् रायडुलत्याच पजंदगावमण्डलचार' मिति सर्वादिणुविदिषु परि चन्द्र दक्षिण एवं मेदयति पस्मिनावर्णनेमण्डलपरिभ्रमण प्रदक्षिण मध्य येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा कियामडलं पारं यथा पाया मे परियन्ते न योग्यम् अयमर्थः चन्द्रादयः सर्वेऽपि समयक्षेत्र परितः प्रदचिएमएलचा भ्रमन्तीति । Jain Education International -- अथ पश्चदशं द्वारमाह- तेसिं भन्ते ! देवाणं जाहे इंदे चुए भवइ से कहमि - वायें पकति है, मोयमा ! ताहे चचारि पंच या सामाजि । सूरमण्डल आ देवा तं ठाणं उवसंपजित्ता गं विहरति ०जाव तत्थ इंदे व भवइ । इंदट्ठाणे णं मंते ! केवहां कालं उववाणं विरहिए ?, गोयमा ! जहोणं एवं समयं उपोसे इम्मासे उपवास चिरहिए बहिया से भन्ते! माणुसुतरस्स पब्ययस्स जे चंदिन जाव तारारूत्रा तं चैव अच्वं गायनं विमाणोचवणमा यो चारोदवडमा चारमा यो गइरहमा यो गइऩमावगा प agriठाणसं ठिएहिं जो असयसाइस्सिएहिं तावखितेहि सयसाह रिसआहिं बेउम्नचाहिं माहिरा परिसाहि महया हयणट्ट •जाब भुंजमाया सुहलेसा मन्दले - सा मन्दातवलेसा चित्तंतरलेसा श्रोणस मोगादाहिं माहिं कुडाविव ठाडिया सम्बधी समन्ता से पसे श्रभासंति जोर्वेति पभावेन्ति च । तेसि खं भन्ते ! देवास जादे दे चुए से कदमियाधि पकरेन्ति जाव अहो एवं समयं उको सेयं धम्माता इति १५ । जहमेगं ० । " ( ० १४१ ) 'तेसिस 'मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यद्रा इन्द्रश्यते तदा ते देवा इदानीम् इन्द्रविरहकाले कथं प्रकु र्यन्ति ?, भगवानाह - गौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानम् इन्द्रस्थानमुपसम्पद्य स्थान परिपालयति कियन्तं कालमिति चेदत आह-यावदन्यस्तत्र इन्द्रउपपन्नः-- उत्पन्नो भवति । इदानीमिन्द्रविरहकाले प्रश्नयनाह - 'इंदट्ठाणे ण' मित्यादि, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन इन्द्रोत्पादेन विरहितं प्रप्तम् ? भगवानाइ - गौतम ? जघन्येनैकं समयं यावत् उत्कर्षेण परमासान् यावत्ततः परमवश्यमन्यस्येन्द्रस्यासम्भवात् इति । सम्पति समक्षेत्रांत 4 यहिश्रा ण 'मित्यादि, बहिस्ताद् भगवन् । मानुषोसरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूर्ध्वोपपना इत्यादि प्रश्न प्राग्वत् निर्वचन तु नोया नापि कल्योपगाः, किन्तु विमानोपपन्नाः तथा नो 1 नो चारयुक्ताः, किन्तु चारस्थितिकाः, श्रत एव नो गतिरतयो नापि गतिसमापनका: पडेष्टकास्थान जनशतसाहखस्तापसेवेस्तान् प्रदेशान् प्राप त्यादिक्रियायोगः पयेष्टकासंस्थानचा यथा पवेष्टका श्रायामतो दीर्घा भवति विस्तरस्तु स्तोका चतुरस्रा न तेषामपि मनुष्य हृदिर्तिनां चन्द्रसूर्णसामानपत्राणि आयामतो ऽनेक योजनलक्षप्रमाणानि । मानुषेोत्तरपर्वतात् यो जनलक्षाद्धांतिक्रमे करविभावनोकरणानुसारेण प्रथमा कमेलिया पनि प्रथमपद्रिकाता स्तापक्षेत्रस्यायामः विस्तारक्ष, एकसूर्यादपरः सूर्यो लक्षलेजमातिक्रमे तेन लक्षयोजन प्रमाणः, इयं च भावना प्रथमपक्त्यपेक्षया बोद्धव्या. एवमग्रेऽपि भाव्यम. सलाइम्पिटि' इयमत्र भावना - - For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy