SearchBrowseAboutContactDonate
Page Preview
Page 1101
Loading...
Download File
Download File
Page Text
________________ सुरमरहल वाक्यानं प्रज्ञापनोपादानमा हारपदगतोऽस्तिविषयक निर्वाचनसूत्रव्याख्यानुसारेण कुममिति बोगमा सामायित्वात् त्रिकालनिर्वर्तनीया स्यादित्यादिमध्यादिपश्नः सकि माटो गच्छतः किं मध्ये उत पर्यवसाने वा ? भगवानाह - गौतम ! षष्टमुहुर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मपि पर्यवसानेऽपि वा गच्छतः उक्तप्रकारत्रयेण मण्डलकालसमापनात्, अथ तद्भदन्त ! स्वविषय- स्वोचितं क्षेत्रं गतः उत अविषयं वा स्वानुचितमित्यर्थः गौतम ! स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न श्रविषयम्-अस्पृष्टानवगाढ़परम्परा वगाढक्षेत्राणां गमनायोग्यत्वात्, तद्भदन्त ! आनुपूर्व्या - क्रमेण यथासन्नं गच्छतः उत - मानुपूर्य - क्रमेणानामन्नमित्यर्थः सूत्रे द्वितीया तृतीयार्थे free! अनुगच्छतः न अनानुपूर्या व्यवस्थाहानेः, प्रागुक्तमेव त्रिप्रनं व्यक्त्या आह-तद्भदन्त ! किमेकदिविषयकं क्षेत्रं गच्छतः यावत् दिग्विषयकम् ?, गौतम ! नियमात् पविशतिदि उदितः सन् स्फुटमेव गच्छन् दृश्यते. ऊर्ध्वाधोदिग्गमनं च यथोपपद्यसे तथा प्रदर्शितम् सत्येतदेशेनावभासनादिसूत्राएग्राह एवं श्रोभासेति' इत्यादि, 'एव' मिति-गमनसूत्रप्रकारेण अवभासवतः षडुद्योतयतः वचा स्थूरतरमेव दश्यते तमेव प्रकारमीषदर्शयति-तद्भदन्त क्षेत्रं स्पृएंसूर्यतेजसा व्याप्तम् अवभासयतः उताम्पृष्टम् ?, भगवानाह - (, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पपृष्ममापृएम्. शेपूर्वकमेवावभासकत्वदर्शनात् एवं- स्पृष्टपदरीत्या श्राहापानिपत हारकाणि पदानि द्वाराणि नेतव्यानि तद्यथा-' पुट्ठो' इत्यादि, प्रथमतः स्पृष्टविषयं सूत्रम्, ततोऽवगाढसूत्रं ततोऽणुबादरसूत्रं तत ऊर्ध्वाधः प्रभृति सूत्रम् तत 'आई' इति उपलक्ष दिमध्यावसानसूत्रं ततो वसू तदनन्तरमानुपूर्वीतोपदिशति सूत्रम् अत्र यथासम्भवं विपक्षसुत्रारायुपलक्षणाद् ज्ञेयानि अत्र चोर्ध्वा दिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति। एवमुद्योतयतोप्रकाशयतः यथास्थूलमेव दृश्यते यतः अपनी तशीतं कुरुतः, यथा सूक्ष्मं पिपीलिकादि दृश्यते तथा कुरुतः, प्रभासयता प्रतितापयाविशेषतो प • Jain Education International (२०७४) अभिभाराजेन्द्र , , सूक्ष्मतरं शिष्यहिताय प्रकारान्तरेण प्र अपितुं द्वादशद्वारमा 'जम्बुमित्यादि जम्बूद्वीपे भन्यो-रू क्रिया-समादिका क्रियते कर्मकर्तरि प्रयोगोऽयं तेन भवतीत्यर्थः प्रत्युत्पन्ने अनागते या ? भगवानाह - गौतम ! मोती क्षेत्रे क्रिया ते नो अनागते, व्यायानं प्राग्वत् सा क्रिया भगवन ! किं स्पृष्टा क्रियते ?, उकाश कि गौतम मा क्रप्रत्ययविधानात् तद्योगाद् या सा स्पृदा उच्यते, कोऽर्थः १सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनं तापनं प्रभासनं बत्यादिका क्रिया स्यादिति अथवा स्पृश-स्पर्शना विनि पक्षमीपता व्यास्येयं न अस्पृश कपते पत्र यावत्पदात् श्रहारपनि प्रह्यागि। तत्रयं सूत्रपद्धतिः " " सूरमण्डल "से भरते कि भोगादा अलोगाडा, अंगदा असोगादा।"पि माये प्रत्ययविधानाद्यगादम् दगाहनं क्षेत्रे तेनावस्थानं तद्योगाचा सामा क्रिया, एवमनन्तरावगाढ परम्परावगाढसूत्रम् 'सा गं भन्ते! अणू किज्जह? वायरा किजह? गोश्रमा ! अवि बायरा वि' सिसा किया अवभासनादिका किम बाग या क्रियते गौतम सर्वाभ्यन्तरमराड क्षेत्राचभावनापेक्षा बादराऽपि सर्व बाह्य मण्डल क्षेत्रावभासनापेक्षया, ऊर्ध्वाधस्विभावां सुत्रकृदनन्तरमेव करिष्यति सा भन्ते कि आई कि माझे किया अवसा किज्जर ?, गोयमा ! आई पि किज्जा मज्भं वि किजर जबसा वि किज्जर 'ति गमनसूत्र इवात्राणि भावना । एवं विषयसूत्रमानुपूर्वीसूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह जम्मूदीचे खं भन्ते दवे सूरिया फेव खेनं उद्ध तत्रयन्ति अहे तिरियं च १, गोयमा ! एगं जो णमयं उद्धं तवयन्ति अट्ठारससयजोगाई आहे तवयन्ति सीमाली जोभणसहस्साई दोषि अ तेवढे जोश्रणसए एमबी च सट्टिभाए जो श्रणस्स तिरियं तवयन्ति ति १३ । (सू० १३६ ) । श्रतो गं भंते ! माणुसुत्तरस्स पव्त्रयस्स जे मंदिरअगगगगक्खततारारूवा गं भन्ते ! देवा किं उद्घोववागा कप्पोववणगा विमाणोववलगा चारोववलगा चारहिया मारहआ गमावला, गोयमा ! अंतो माणुसुतरस्य पयस्स जे पन्दिमरिच ०जाय तारारूबे ते सं देवा गो उद्देश्य को कप्पोमा विमाखोवगा चारोववगा यो चारट्ठिा। गइरह्या इसमा . गाउमुहका पुष्कर्मठागमं डिजीसाह स्सिएहिं तावखेनेहिं साहस्पि आहिं बेउलिहिं वाहिराहि परिसाहिं महया हयणट्टगी अवाइतं तीतलतालतुडित्रघणमुगपदुप्पवाइअरवेशं दिव्बाई भोग भोगाई जमाया महया figसीहा बोलकलकलरवेणं अच्छं पव्चयरायं पयाहिगावतमण्डलचारं मेरुं अणुपरिश्रवृति १४ । (सू० १४०) जम्बूदी समित्यादि सूपक्रम उत्तरमीम ऊर्ध्वमेकं योजनशतं तापयतः स्वविमानस्योपरि योजनशतप्रमाणस्यैव तायक्षेत्रस्य भाषात् अष्टादशशतयोजनाम्यधस्तापयतः कथं ? सूर्याभ्यामप्रासु योजनशतेष्वधोगतेषु भूतलम्, तस्माच्च योजनसहरुले अधोग्रामाः स्युस्तांश्च यावलापनात् सप्तचत्वारिंशद्योजन सहस्राणि इत्यादि प्रमागं क्षेत्रं तिर्यक् तापयतः, एतश्च सर्वोत्कृदिवस तुःस्पर्शापेक्षा बोध्यम् तिकथनेन पूर्वपमोरे म् उमरस्तु १८० म्यून ४५ योजनसहस्राणि याम्यतः पुनद्व १८० योजना-३३ खाग ३ शतानि 1 4 यशदधिकनियोजनभिगतानीति अथ मनुष्यक्षेत्रयलिज्योतिष्वरूपं चतुर्दशद्वारमाह-'अंत गं भन्ते !' इत्यादि, अन्त-मध्ये भदन्त ! मानुषोत्तरस्य मनुष्ये For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy