SearchBrowseAboutContactDonate
Page Preview
Page 1059
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। रूपचतुर्भागमध्ये ततः 'दाहिणपुरस्थिमंसि च उभागमंड-। सरपूर्व एकनवतिसंख्यानि भारतसूर्यचीर्णानि प्रतिवरलंसि' इन्युक्तम् एवमुत्तरेष्वपि मण्डल चतुर्भागेष्वष्टादशभा- तीत्येत प्रतिपादयति-तत्थ अयं एरवर सूरिए ' इत्यादि, गप्रमितत्वं भावनीयम् . स एव भारतः सूर्यस्तेषामेव द्वि- एतच्च सकलमपि प्रागुक्रसूत्रव्याख्यानुसारेण स्वयं व्यातीयानां परमासानां मध्ये उत्तरपश्चिमे चतुर्भागमण्डले ख्येयम् । सू० प्र० १ पाहु० । द्वात्रिंशत्याधिक मयां मण्डलचतुर्भागे एकनतिसंख्यानि मण्डलानि स्वस्वमण्ड- मनुष्यलोके जम्बूद्वीपगतमेरोः परितः पङ्कत्या परिभ्रममंगतचतुर्विंशत्यधिकशतसत्काटादशाप्टादशभागप्रमितानि- न्ति । चं० प्र०१ पाहु । (द्वयोः सूर्ययोश्वरतारन्तरख्यास्या स्वयं मतानि स्वयं सूर्येण पूर्व सर्वाभ्यन्तगन्मण्डलान् नि 'अंतर 'शब्दे प्रथमभागे ६८ पृष्ठतो द्रव्या ।) कमणकाले चीणानि प्रतिचरतीति गम्यते, एतदेव ध्याच- कियन्त द्वाप समुद्र वा सूयाऽवगाहतात त कियन्तं द्वीप समुद्रं वा सूर्योऽवगाहते ? , इति ततस्तदिऐ-'जाई सरिए अप्पणा चेच चिराणाई पचिरह' एतद् । षयं प्रश्नसूत्रमाह-- पूर्ववत व्याख्येयम . इह सर्ववाद्यान्मराडलात शेषाणि मरातु- ता केवतिय दीवं समुदं वा श्रोगाहिता मरिय लानि उयशीत्यधिकशतसंख्यानि तानि च द्वाभ्यामपि सू- चारं चरति, आहिता नि बदेजा ?, तत्थ खलु इमायो र्याभ्यां द्वितीयषणमासमध्ये प्रत्येक परिभ्रम्यन्ते , सर्वध्वपि पंच पडिवत्तीओ पापनाश्री-एगे एवमहंसुःना पगं च दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्य जोयगासहस्सं एगं च तेत्तीस जोयणसतं दीवं या ममुई ते द्वितीयमपरेण एवं यावत् सर्वान्तिम मण्डलं , नत्र ददिग्णपूर्वदिग्भावे द्वितीयषणमासमध्ये भारतः सूर्यो दिन वा भोगाहित्ता मूरिए चारं चरति एग एवमाहमु १ । वनिमण्डलानि परिभ्रमति , एकनवतिमण्डलानि ऐरा- एगे पुण एवमाहंसु-ता एगं जोयणमहस्सं एगं चउतीमं यतः उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्डलान्यैरावतः प- जोयणमयं दीवं वा समुहं वा भोगाहित्ता सुरिए चार रिभ्रमति , एकनवतिमण्डलानि भारतः , एतच पट्टि चरनि, एगे एवमाहंसु २ । एगे पुण एबमाईमु-ता 'कादी मण्डलस्थापनां कृत्वा भावनीयम् , नत उक्तम्-दक्षिण पूर्व द्विनवतिसंख्यानि मराडलानि उत्तरपश्चिमे त्वेकन एग जोयणसहस्म एगं च पणतीसं जोयणमतं दीवं चतिसंख्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति । त- वा समुदं वा ओगाहित्ता मूरिए चारं चरति, एम देवं भारतसूर्यस्य स्वयं चीरणप्रतिचरणापरिमाणमुक्तम् , इदा- एवमाहंसु ३। एगे पुण एवमाहंसु ता अब दीवं नीं तस्यैव भारतसूर्यस्य परीर्ण प्रतिचरणपरिमाणमाह वा समुदं वा ओगाहित्ता सूरिए चारं चरति , 'नाथ य श्रय भारहे' इत्यादि , तत्र जम्बूद्वीपे अयं प्र एगे एवमाहंसु ४। एगे पुण एचमाहंसु-ता एगं स्यक्षत उपलभ्यमानो जम्बूद्वीपसम्बधी भारतः सूर्यो य- | स्मिन् मण्डले परिभ्रमति तनन्मएडलं चतुर्विंशधिक- जायणस जोयणसहस्सं एगं तेत्तीस जोयणमतं दीयं वा समुदं का न भागशतेन छित्त्वा भूयश्च प्राचीनापाचीनागतया। ओगाहित्ता मूरिए चारं चरतिशतत्थ जे ते एवमाहंस-ता उदीच्यदक्षिणायतया च जीवया च तत्तन्मडलं चतुर्भि- एग जोयणसहस्सं एगं तेत्तीस जोयणसतंदी वा समुदं वा विभज्य उत्तरपूर्वे-ईशाने कोणे इत्यर्थः, चतुर्भागमण्डले त- उग्गाहित्ता मूरिए चारं चरति, ते एवमाहंसु, जता णं सारिना स्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां परामासानां मध्ये ऐगवतस्य सूर्यस्य द्विनवतिसूर्यमतानि विनवति सुरिए सबभंतरं मंडलं उबसंकमित्ता चारं चरति तया संख्यान्यैरावतेन सूर्यण पूर्व निष्क्रमणकाले मतीकृतानि प्र- णं जंबुद्दीवं एग जोयणमहस्सं एगं च तेत्तीस जोयण मतं तिचरति , एतदेव व्यक्तीकरोति 'जाई सूरिप परस्स चि- श्रोगाहित्ता मूरिए चारं चरति, तता णं उत्तमकट्ठपते उमाई पडियरर ' यानि सूर्यो भारतः 'परस्स चिन्नाई' - इ - कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहमिया दुवालन्यत्र षष्ठी तृतीयाथै , परेण ऐरावतेन सुर्येण निष्क्रमण समहुत्ता राई भवई, ता जया णं सूरिए सब्बबाहिरं मंडल काल चीर्णानि प्रतिचरति, दक्षिणपश्चिमे च मराजुलचतुगि एकनवतिम्-एकनवतिसंख्यानि ऐश्वतस्य सूर्यस्येत्य उवसंकमित्ता चारं चरइ तया णं लवणसुमुदं एग जोयणप्रापि सम्बद्धयते , ततोऽयमर्थः--एरावतस्य सूर्यस्य सम्ब- सहस्सं एगं च तेत्तीसं जोयणसयं प्रोगाहित्ता चारं चरइ. म्धीति सूर्यमतानि,किमुक्नं भवति ?-ऐरावतेन सूर्येण पूर्व तयाणं लवणसमुहं एग जोयणसहस्सं एगं च तेत्तीस जोयनिष्क्रमणकाले मतीकृतानि प्रतिचरति , एतदेवाह- 'जाई णसयं भोगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उकोसरिए परस्स चिलाई पडियग्इएतापूर्ववद् व्याख्येयम् , अप्राप्येकस्मिन् विभागे द्विनतिरेकस्मिन् भागे एकनयतिरि सिया भट्ठारसमुहुत्ता राई भवति, जहलिए दुवालसमुहुने त्यत्र भावना प्रागिव भावनीया। तदव भारतः सूर्यो दक्षि- दिवसे भवइ । एवं चोत्तीस जोयणसतं । एवं पणतीस गापूर्वे द्वितिसंख्यानि उत्तरपश्चिमे एकनयतिसंख्या- जोयणसतं । ( पणतीसेऽवि एवं चेव भागियव्वं.) तत्व नि स्वयं चीनि उत्तरपूर्वे द्विनवतिसंख्यानि दक्षिणप जे ते एबमासु ता अवटुंदी वा समुदं वा भोगाहिना श्चिमे एकनयतिसंख्याम्यैरवितसूर्यचार्णानि प्रतिवरतीत्युप सरिए चार चरइ, ते एवमा हंसु-जता णं सूरिए सयभंपादितम् । सम्प्रति ऐरावतः सर्य उत्तरपश्चिमे दिग्विभाग द्विनवतिसंख्यानि मण्डलानि दक्षिणपूर्व एकमबतिस त्तरं मंडलं उबसंकमित्ता चारं चरति , तता णं अवडं जं. व्यानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनप्रतिसंख्यान्यु धुरीमद भोगाहिता.चारं चरति, तताणं उसमकपडत्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy