________________
(१०३१) श्रभिधान राजेन्द्रः ।
सूर
मार्गे च दश सार्धानि १०५०, शतान्येवं १०५० व फाल्गुणे ॥ ३ ॥ पौष एव परं मासि, सहस्रं १००० किरणा रवेः ॥ ७ ॥३६॥” कल्प० १ अधि० ३ क्षण ।
ता के ति चिन्नं पडिचरंति आहितेति वदेजा, तत्थ खलु इमे दुवे सूरिया पत्ता, तं जहा- भारहे चैव सूरिए, एखए चैत्र सूरिए । ता एतें दुबे सरिए पत्तेयं पत्तेयं तीसाए तीसाए मुडुनेहिं एगमेगं अद्धमंडलं परंति सएिसए एगमेगं मंडल संघातंति, ता क्खिममाणे शिक्खममाणे खलु एते दुवे सूरिया हो अरणमस्पस्स चियं पडिचरंति दिसमाया खलु एते दुवे रिया भ्रमणस्य चि परिचरंति तं सतमेगं चोयालं तत्थ को हेऊ वदेज्जा १, ताश्रयं णं जंबुद्दींचे दीवे ० जाव परिक्खेवेां तत्थ गं प्रयं भारदे से वरिए जंपुचे दीवे पाईपढीचायत उदी दाहिणायताए जीवाए मंडलं चउवीस एवं सतेणं बेला दहियापुर थिमिमि परभागमंडलसि बापत प सूरियमयाई जाई अपणा चिमाई परिचरति, उत्तरपच्चत्थिमेल्लंसि च भागमंडलंसि एका उर्ति सूरियमताई जाई सूरिए अप्पणो चैव चि पडिचरति, तत्थ अयं भारहे सूरिए एरावयस्स सूरिश्वस्य जंबूदीवस्स दीवस्स पाईपडीयाय ताप उदीगदाहियाय ताए जीवाए मंडलं चडवीएमएबेला उत्तरपुरथिमिस चउभागमंडलसि बागडत सूरियमताई (सूरियमताई) जाई सूरिए परस्स चिषं पडिचरति, दाहिणपच्चत्थि मेल्लंसि च भागमंडलंसि एकोणउति सूरियमताई जाई सूरिए परस्स चेत्र चिरखं पडिचरति, तस्य अर्थ एचए मूरिए जंबूदीवस्य दीवस्स पाईपडसावतार उदयदाहिणायतार जीपाए मंडल चबीएसए देना उत्तरपुर स्थिमिस चभागमंडलदेव सि बाउति सूरियमताई जाव मूरिए अप्पो चिपडिचरति, दाहियापुरथिमिनंसि चठभागमंडलसि एकाणउर्ति सूरियगताई जाई सूरिए अप्पणो नेत्र चिमं परिचरति, तत्थ गं एवं परावए सूरिए भारहस्स रियरस जंबूदी० दीपस्स पाईल पडीगावताए उदीय दाहिणाताए जीवाए मंडलं चउवीसएगं सतेगं छित्ता दाहिणपच्चत्थिमेइंति परभागमंडलसि बागाउति सूरियमताई परि परस्म चिमं पडिचरति, उत्तरपुररिथमेसि पठमागमंडलसि एकाणउर्ति सूरियमताई जाई रिए परस्स चैव चिएखं चिरति । ( ० १४४ )
ता के ते' इत्यादि, ता ' इति प्राग्वत्, कस्त्वया सूर्यः स्वयं परे या सर्वेक्षेप्र तिचरति प्रतिवरन् प्राण्यात इशि देव १, एवं भगवता
Jain Education International
9
1
गौतमेो भगवान् पातयत्यद तन जम्बूद्वीपे परस्परं भीतर--]] चिन्तायां खलु निश्चितं यथावस्थितं वस्तुतस्वमधिकृत्येमी हो सूर्यो प्रशतौ तद्यथा--भारतचैव सूर्य, ऐरावतश्चैव सूर्यः । ' ता एएस' मित्यादि तत् एतौ '' मिति वाक्यालङ्कारे द्वौ सूर्य प्रत्येकं त्रिंशता मुहूरकैकमर्डमण्डलं चरतः षष्ट्या पष्ट्या मुहूर्तेः पुनः प्रत्येकमेकैकं परिपूर्ण मानयतः पूरयता थममाया इत्यादि इतन सूर्यास महा सूर्वी सर्वाभ्यन्नरान्डलाधिकामतीन उम्योऽन्यस्य परस्परेण वी क्षेत्र प्रतिपरत कोपरी क्षेत्र प्रतिचरति नाप्यपरोऽपरेख बीसमिति भावः इदं तु स्थापनाबशादवसेयम् सा न स्थापना सर्वशादयन्तरी प्रविशन्तीद्वा
नि
3
1
सूर
4
उत्पस्य परस्परंग बीले प्रतिचरतः व यथा- शतमेकं चतुखारं मुशि धिकशन सख्यैर्भागैर्मण्डलं पूर्यते, तेषां चतुश्चत्वारिंशदधिकं शनम । उभयसूर्य समुदायचिन्नायां परस्परे तिथीमें प्रतिमवाप्यते इति गमामा'तत्थ को हेऊ ?' इति तत्र एवंविधाया वस्तुतत्त्वव्यवस्थाया श्रवगमे को हेतुः का उपपत्तिरिति ? श्रत्रार्थे भगवान् वदे त् श्रत्र भगवानाह - 'ता श्रयम' मित्यादि. इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत् स्वयं परिपूर्ण परिभावनीयम्. ' तत्थ 'मित्यादि तत्र जम्बूद्वीपे समिति प्राग्वत् 'श्रयं भारहे चेत्र सूरिए' इति सर्वग्राह्यस्य मण्डलस्य दक्षिगस्मिन्नर्द्ध मण्डले यश्चारं चरितुमारभते स भरतक्षेप्रकाशकन्याद्भारतत्युच्यते पतिरस्तस्य सर्पास्प मगडलस्योत्तरस्मिन् अमराइसे चारं चरति स ऐरक्तक्षेत्रकाशकन्या प्रत्यक्ष उपलक्ष्यमा नो जम्बूद्वीपस्य सम्बन्धी भारतः सूर्यो यस्मिन् मण्डल परिभ्रमति सम्मडलं तुत्यधिकेन वनाविभा चतुर्दिशत्यधिकख्यान् भागान् यतस् मण्डलस्य परिकल्प्येत्यर्थः सूर्य-चापाचीनतया उदग्दक्षिणायतया च जीवया प्रत्यञ्चयाः दवरिकयां इत्यर्थः तम्मण्डलं चतुर्भिर्विभज्य दक्षिवपरये दक्षिणपू आग्नेये को इत्यर्थः, 'बडभागमण्डलसिया
9
पश्यत्ययो मण्डलचतुर्भागे तस्य तस्य मण्डलस्य चतुर्थे
भागे सूर्य संवत्सरसत्कद्वितीय पत्मासमध्ये द्विनवर्ति सूर्यगतानि दानपतिसंक्यानि मण्डलानि स्वयं सुगठानिकी निकिमुतपूर्व समाशिष्कामता स्वचांनि प्रतिचरतीति गम्यते एतदेव व्या
"
- 'जाई सरिए अप्पा चिरागं पडिवर ' इति--यानि सूर्य भ्रात्मना स्वयं पूर्वे सर्वान्तरात्मनिष्क्रमकाले इति शेषः चीणोनि प्रतिचरति तानि च द्विनवतिसंक्यानि मण्डलानि चतुर्भागात चीन प्रतिचरति न परिपूर्णचतुर्भागमात्राणि किन्तु वलयनच विंशत्यधिकशतसादशाहादशनागममितानि ते पाश दशाष्टादश भागा न सर्वेष्वपि मण्डलेषु प्रतिनियते एवं इसे फिल् अपि ममवले चापि केवलं दक्षिणी
For Private & Personal Use Only
www.jainelibrary.org