SearchBrowseAboutContactDonate
Page Preview
Page 1051
Loading...
Download File
Download File
Page Text
________________ सूक्ष्माकाराणि माह्यतामात्रेण पा सूक्ष्मः सर्वसूक्ष्मः (१०२४) सुहुमकाय अभिधानराजेन्द्रः। मुहमसंपराय तेउकाए सबसुहुमे तेउक्काए सव्वमुहुमतराए ३, ए- सुहमपयत्थ--सूक्ष्मपदार्थ--पुं० । अस्थूलवस्तुषु कर्मात्मपरियस्स णं भंते ! पुढविकाइयस्स भाउकाइयस्स क- णामादिषु, पश्चा० १ विव०। यरे काए सबमुहुमे कयरे काये सधमुहुमतराए १, सुहमपुदविकाय-सूक्ष्मपृथिवीकाय-पुं० । सूचमनामकर्मोदये गोयमा ! भाउकाए सव्यमुहुमे, आउक्काए सन्चमु-| वर्तमाने पृथिवीकायिके, प्रशा० १ पद । हुमतराए । सुहुमोदिकलेवर-सूक्ष्मबोन्दिकलेवर-पुं० । सूचमबोन्दीनि'पयस्से' त्यादि , 'कयरे काए'त्ति-कतरो जीवनिका- सूदमाकाराणि कलेवराण्यसंख्यातखण्डीकृतवालुकाकणयः 'सव्यसुहुमे' लि-सर्वथा सूचमः सर्वसूचमः, अयं च | रूपाणि यत्रोद्धारे स तथा गोशालकपरिभाषया उद्धारचक्षुरप्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद् यथा कालभेदे, भ० १५ श०। सूक्ष्मो घायुः सूक्ष्मं मन इत्यत्र पाह-'सव्यसुहुमतराए' त्ति सुहमभावकुसलमइ-सूक्ष्मभावकुशलमति--पुं० । लोकशासर्वेषां मध्येऽतिशयेन सूदमतरः स एव सर्वसूचमतरक नगतास्थूलार्थनिपुणबुद्धिके, पश्चा० १५ विय० । इति । भ०१६ श०३ उ०। सुहममहापाण-सूक्ष्ममहाप्राण-न० । सूचमे महापाणध्यासहमकाल-सूक्ष्मकाल-पुं०। यावता यालाग्रसङ्गयातखण्डेः ने, “पुयाणं अणुप्रोगो, संघयणं पढमं च संहाणं । सुस्पृशश्चास्पृष्टाश्चोद्धियन्ते स कालः सूचमः । सूक्ष्मे काले , हुममहापाणाणि य, योच्छिन्ना थूलभद्दम्मि ।" ति। स्था०२ठा०४ उ०। | मुहमरययदीवाल-सूक्ष्मरजतदीर्घवाल-भि० । सूक्ष्मा रजसहमकिरिय-सूक्ष्मक्रिय-न०। सूचमा क्रिया यत्र निरु- तमया दीर्घा वाला येषां तानि तथा । सूचमरजतमयमालववाङ्मनोयोगत्वं सत्यनिरुद्धयोगत्यात्तत्सूक्ष्मक्रियम् । शु. त्सु, जी०३ प्रति०४ अधिक। क्लध्यानस्य तृतीयभेदे , भ० २५ श० ७ उ० । स्था० । | सुहमवायुसरीर-सूक्ष्मवायुशरीर--पुं०। वायुरेव शरीरं येदर्श । ग०। श्राव। षां ते तथा , सूचमाश्च ते वायुशरीराश्च वायुकायिकाः मुहमगणिपवेसग-सूक्ष्माग्निप्रवेशक-पुं०। सूचमानौ-सू- सूक्ष्मवायुशरीराः । सूचनवायुकायिकेषु, भ०१८ श०३ उला धमाग्निकाये प्रवेशनमत्पादो येषां ते सुचमानिनवशकाः । सुहुमवियार-सूक्ष्मविचार-पुं०। यतिसमाचारप्रकाशनस्वसूक्ष्मानेरुत्पन्नेषु जीयेषु , क० प्र०१ प्रक० । भाव. दर्श० ३ तत्त्व। सुहमणाम-सूक्ष्मनामन-न० । नामकर्भमेदे , प्रव० २१६ सुहुमसंपराय--सूचमसम्पराय--न । सम्पति संसारमनेद्वार । यदुदयात्सूधमो भवति, अत्यन्तसूक्ष्मः अतीन्द्रिय - नेति सम्परायः कषायोदयः सूचमो लोभांशावशेषः सत्यर्थः । श्रा० । सूचमा नाम यदुदयादहनामपि समुदिता म्परायो यत्र तत्सूचनसम्पगयम् । चारित्रभेदेषु चतुर्थे चानां जन्तुशरीराणां च खता न भवति । पं० सं० ३ | रित्रे, प्रा० म०१०। विशे० । इदमपि द्विविधं विशुद्धयद्वार । यदुदयात्सूचमाः पृथिवीकायिकादयः पश्च भवन्ति , मानकम् , संक्लिश्यमान च । तत्र विशुद्घमानकं क्षतदपि जीवविषाकिसूक्ष्मनामकर्मेति । कर्म १ कर्म०। बादर पकोपशमणिद्वयमारोहतो भवति संक्लिश्यमानकं तपशत्वं परिणामविशेषः, यदुदयात् पृथिव्यादेरेकैकस्य जन्तुश मशेणेः प्रच्यवमानस्य प्राप्यते । विशे० । " सेदि बिलरीरस्य चक्षुह्यत्वाभावेऽपि बहुनां समवाये चतुर्ग्रहणं भव ग्गतो तं , बिसुद्धमाणं ततो चयंतस्स । तह संकिलिति । तद्विपरीतं सचमनाम । कर्म० ६ कर्म०। समाणं, परिणामवसेण विन्नेयं ॥१॥ श्राम०१ ०। उत्त०। पा० । स्था० । विशे० । भ० । इह सस्यानि लोभसुहुमतस-सूक्ष्मत्रस-पुं। तेजोवायुषु , बीन्द्रियादीनां या खण्डानि उपशमयन् बादरसम्पराय उच्यते, चरमस्य त दरत्रसत्यात् । स्था०६ ठा० ३ उ०। संख्येयखण्डस्यासंख्पयानि खण्डानि प्रतिसमयमेकैकखसहमतिग-सूक्ष्मत्रिक-त्रि० । सूक्ष्मपर्याप्तसाधारणरूपे सू एडमुपशमयन् सूचनसम्परायः । श्रा० म०१०। मोपलक्षिते त्रिके, कर्म०५ कर्न० । क०प्र०। तथा चाहमुहुमत्थवियार-सूक्ष्मार्थविचार-पुं० । सूचमो मन्दमतिना लोभाणू वेयंतो, जो खलु उवसामगो य खवगो वा। गम्यो योऽर्थः-शब्दाभिधेयं तस्य विचारो विचारणं सू सो सुहमसंपरायो, अहक्खयाऊणश्रो किंचि ।। चमार्थविचारः । सरलस्यार्थस्य विचारणे कर्म०४ कर्म० । लोभस्य संज्वलनलोभस्य अणूनसंख्ययतमस्य खण्डस्यासुहमत्थालोयणा-सूक्ष्मार्थालोचना-खी। सूबभाश्च तेs- | संख्येयानि खण्डानि धेदयमानोऽनुभयन् उपशमकः क्षपको र्थाश्च बन्धमोक्षास्योपाम् भालोचना सूक्ष्मालोचना । या भवति । सोऽन्तर्मुहूर्त कालं यावत्सबमसंपरायो भएयते । धन्धादिषदा, पो०१२ विव० । श्रा०म०१०। पं. भा०। सुहमसंपराइयं जो पञ्चति सो सुहमदव्यपुग्गल-सूक्ष्मद्रव्यपुद्गल-पुंग। द्रव्यपद्रलपरावर्त सुहमसंपरागो। सुहुम नाम थोवं,कई थो , पाउयमोहभेदे, अथ द्रव्ये द्रव्यविषयः सूक्ष्मपुरलपरावतों भवति , णिज्जयजाश्रो छ कम्मपपडीयो सिदिलबंधणबद्धाओ अप्पयदौदारिकादिशगराणामेकेनाम्यतमन शरीरेणैको जीयः कालट्ठितिकात्रो महाणभावानो अप्पदेसगाश्रो सुटुमसंपरा. संसारे परिभ्रमन् सर्वानपि पुद्गलान् स्पृष्ट्वा परिभुज्य | गस्स वझाति, एवं योचं संपराइयं कम्मं तं स यज्भाति । मुञ्चति । प्रव० १६२ द्वार। सुहुमो संपरागो वा जस्स सो सुहुमसंपरागो, सो य असं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy