SearchBrowseAboutContactDonate
Page Preview
Page 1050
Loading...
Download File
Download File
Page Text
________________ सुहम अभियानराजेन्द्रः। सुहुमकाय तत्र प्रापसूक्ष्मम् अनुदरिः कुन्थुः स हि चलन्नेव बिभाब्यते सिणेहं पृष्फसहमंच, पापुचिंग तहेब या म स्थितः सत्मत्वादिति १, पनकसूभं पनकः-उल्ली . स | पणगं बीय हरियं च, अंडसुहुमं च भडमं ॥१५॥ च प्रायः प्रावृद्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्रव्यलीनो भवति. स एव सूक्ष्ममिति एवं सर्वत्र २. तथा बीजसुभ 'सिणेहं' ति सूत्र, 'स्नेह मिति स्नेहसुक्ष्मम-अवश्यायशाल्यादिवीजस्य मुखमूले कणिका लोके या तुपमुखमित्यु हिममाहिकाकरकहरतनुरूप, पुषसूक्ष्मं चेति वटोदुम्बगली यते ३, हरितसूधाम-अत्यन्ताभिनवोद्भिनधिबीसमान पुष्पाणि, तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते 'पाणी' वणे हरितमेवेति ४. पुष्पसूक्ष्म-बटोदुम्बराणां पुष्पाणि ना नि प्राणिसूचममनुद्धरिः-कुन्थु , स हि चलन विभाव्यते, न नि नवनि सूदमाणीति न लदषन्ते ५. अण्डसूक्ष्म-मक्षि स्थितः, सूचमत्वात् । 'उनिगं तथैव चे' न्यत्तिकसूरमं-- कीटिकानगरं, तत्र कौटिका अन्ये च सूक्ष्मसत्वा भवन्ति । काकीटिकागृहकोकिलाब्राह्मणीकृकलास्याद्या कमिति६.ल. तथा 'पनक' मिति पनकसूक्ष्मं प्रायः प्रावृद्काले भूमिपनसूचम लयनम्-आश्रयः सस्वानां तव कीटिकानगर काष्ठादिषु पञ्चवर्णस्तद्रव्यलीनः पनकाति तथा बीजमधर्मकादि । तत्र कीटिकाश्चान्ये च सूचनाः सत्वा भवन्तीति ७. नेहसूक्ष्ममवश्यायहिममहिकाकरकारिततनुरूपमिति ८ । शाल्यादिवीजस्य मुखमूले कणिका. या लोके तुरमुखमित्युस्था०८ ठा० ३ उ०। (प्राण सूचनादीनां व्याख्या स्वस्वस्थान ।) च्यते. 'हरितं च ' नि हरितसूरमं .तचात्यन्ताभिनवोद्रिय (दश सूबभा इति 'महाई शब्दे पष्ठे भागे उक्तम् । ) प्रसा| पृथिवीसमानवर्णमेवेति, 'श्रण्ठसूक्ष्मं चाएम' मिति । एतच तस्तट्टीका इह प्रदयते-प्राणसूचभम , अनुद्धरिः कुन्थुः | मक्षिकाकीटिकागृहकोलिकावासीकृकलासाद्यएडमिति-- पनकसवनम् उल्ली , यायाकरणादिवं द्रव्यम्-बीजसमं सूत्रार्थः ॥ १५॥ दश ८ अ० २ उ० । नि० चूत। बीह्यादीनां कणिका हरितसूचमं भूमिसमबर्गत पुष्पसदर्भ समयपरिभाषया सूक्ष्मकायिके पुष्पे." पुष्पाणि य कुसुबटादिपुष्पाणि, अर उसूचौ कीटिकाद्या दुकानि. लयमसमर्म माणि य. फुल्लाणि य तहेब होति पमघागिण। सुमणाणि य सुहुकीटिकानगरादि, स्नेहसूबमम् अयश्यावादीत्यष्टमस्थानक माणि य, पुल्लाणि य होति एगट्ठा।" दश.१ अ०ा वृथा"सुहुमो भनितमेव, इदमपरं गणितसूक्ष्मं गणितं सलनादि तदेव य बायरो वा. दुविधो लो उत्तरो समासेणं । सुहुमो लोउत्तसूचभ सूचमबुद्धिगम्यत्वात् श्रूयते च बज्रान्तं गणितमिति । रिमो.णायच्यो इमेहि ठाणेहि ॥"सुहुमबायरमरूयं वक्खमाणं। भासवर्भ-मका भङ्गका वस्तुविकल्पास्ते च द्विधा स्थानभ नि००१ उ० ! इसिमंतभावे सुहुमो परिगहो भरणनि । काः, क्रममाकाश्च । नत्राचा यथा द्रव्यनो नामका हिंसा नि००१ उ० । आगामिम्यामुन्सारियां भविष्यति सप्तम भावना, प्रन्या भावतो न द्रव्यतः, अन्या भावतो द्रव्य - मे कुलकरे , पुं० । स्था७ ठा० ३ उ०। सम. अम्या न भायनो मापि द्रव्यते इति, इतरे तु व्यतो सहमभपजत-सूचमापर्यप्त--पुंज सूचमनामकोश्ययसिषुषहिसा भावतश्च इग्यतोऽम्यान भावनः, नद्रव्यनोऽभ्या केन्द्रियापयर्याप्तकेषु, स०१४ सम। भावतः, अन्या न द्रव्यतो न भावत इति. नक्षसं समं भ. सुहममायार-सूक्ष्मातिचार-पुं० । लघुबारित्रमण्डेषु, पं0 असूक्ष्म, सूकमना बास्य भजनीयपदबहुस्खे गहनभायेन सू घ०३ द्वार। मयुजिगम्यत्वादिति पूर्व गणितसूधनमुक्तमिति । स्था०१० सुहमकम्म-सूचमकर्मन--न । सूचमेषु केवलज्ञानदर्शनयथाडा०३ उ०।दश। सूपमधिधिमाह क्यानचारित्राचाबरकेषु कर्मसु , डा0१५डा। भट्ठ सुहुमाइ पेहाए, जाई जाणित्तु मंजए । सुहमकाय--सूचमकाय-पुं० । इस्ताविक वस्तुनि, इति - दयाहिगारी भूएसु, मास चिढे सएज वा ॥ १३॥ । डाः । अन्ये त्याहुः--यने, भ. १६ श. ३० । स मकार्य इस्तादिकं वस्तु मृषा । अम्गे स्याहुः सूचमकाभरी सचमाणि पचपमागामि प्रेयोपयोगनः मासीन तिष्ठेच्छयात येति योगः । किविशिरानीत्याह-यानि हात्या यं यत्रम् , इति । प्रति। संयतो सपरिया प्रत्याख्यानपरिशया मक्याधिकारी भूतेषु पृथिव्यादिषु कतरः कायः सूचम इनिकायमाश्रित्य तेषामेवरेतरापेक्षा मूरमध्यनिरूपणायाहभयस्यम्यथा नयाधिकार्येव नेति, तानि प्रेक्ष्य सहित एया सनादीनि कुर्यात् , अन्यथा ने सातिचारतेति सूत्रार्थः। एयरस णं भंते ! पुरविकाइयस्स भाउकाइ० तेउकाइ. माह वाउकाइ० बणस्सइक इयस्स कयरे काये सव्वसुहमे कयरे कयराणि अदु सुहमाणि, जाइ पनिछा संजए। काए सबसुहुमतराए , गोयमा! बणस्सइकाइए सबइमाणि ताणि महावि, भाइक्खि वियक्खणो ॥१४॥ । सुहमे ! बणस्सइक इए सब्वसहमतराए १, एयस्स खं कतराण्याची सूचआणि याति दयाधकाारत्याभायभयात् भंते ! पुढविकाइयस्स भाउकाइ० ते उक्काइ चाउकाइयपृच्छेन संयतः " अनेन दयाधिकारेण एव एवंविधेषु य- स्स कयरे काये सधमुहुमे कयरे काये सब्बसुहमरनमाह--स ह्मवश्यं नदुरकारकार पकारकाणि च पृकछति अत्रैव भावयतिबन्धादिति । अमूति तान्यनन्तरं वामा तराए ', गोयमा! वाउकाए सव्यसहमे चाउकायिपानि मधाबी पाचशीत विचक्षण इत्यनेनाप्यतंदवाई म सपमुहमतराए २, एयस्स णं भंते ! पुढविकाहयंदावर्तिना नसेन तन्धरूपणा कार्या, एवं हि पोतुस्तत्रापा यस्स पाउकाइयस्स तेउकाइयस्म कयरे काये म-. देयबुद्धिर्भवस्यन्यथा विपर्यय इति सूत्रार्थः। । बमुहुमे कयरे काए. सधमहुमनराए 2, गोयमा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy